Occurrences

Ratnaṭīkā

Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 40.1 tatra kāryākhyā daśavidhā pṛthivyaptejovāvyākāśagandharasarūpasparśaśabdalakṣaṇā karaṇākhyā tu trayodaśavidhā pañca karmendriyāṇi pañca buddhīndriyāṇy antaḥkaraṇatrayaṃ ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 109.0 savyañjanāśanodakābhyāṃ koṣṭhasya bhāgatrayaṃ pūrayitvā caturthaṃ bhāgaṃ vāyoḥ saṃcaraṇārtham avaśeṣayed ity anye //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 31.0 kartṛkārakādidoṣarahitaṃ śuklādiguṇayuktaṃ ca bhasmārjitaṃ śivadakṣiṇamūrtau mantraiḥ saṃskṛtya pradakṣiṇaṃ ca dattvā sūryarūpiṇaṃ bhagavantaṃ locanatrayeṇa prasannadṛṣṭyā bhasma paśyantaṃ dhyāyet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 45.0 tatra dīrghocchvāsatrayaṃ yāvaddhasitaṃ daṇḍakatrirāvartanaṃ yāvadgītanṛtye gambhīrahuḍukkāratrayaṃ ṣaṣṭi namaskārān pañcapavitrāṇāṃ trir āvartanaṃ kuryādityāha bhagavānācāryaḥ svāmī mama yenāhamajñānārṇavāduttāritaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 45.0 tatra dīrghocchvāsatrayaṃ yāvaddhasitaṃ daṇḍakatrirāvartanaṃ yāvadgītanṛtye gambhīrahuḍukkāratrayaṃ ṣaṣṭi namaskārān pañcapavitrāṇāṃ trir āvartanaṃ kuryādityāha bhagavānācāryaḥ svāmī mama yenāhamajñānārṇavāduttāritaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 48.0 tato niṣkramyeśaṃ praṇamya praṇāmāntaṃ pradakṣiṇatrayaṃ japann eva śanaiḥ kuryāt //