Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 4.1 dīptajyotiśchaṭāpluṣṭabhedabandhatrayaṃ sphurat /
TĀ, 1, 5.2 tadeva devītrayamantarāstāmanuttaraṃ me prathayatsvarūpam //
TĀ, 1, 94.1 iti śaktitrayaṃ nāthe svātantryāparanāmakam /
TĀ, 1, 187.2 etattattvāntare yat puṃvidyāśaktyātmakaṃ trayam //
TĀ, 1, 241.1 evaṃ śaktitrayopāyaṃ yajjñānaṃ tatra paścimam /
TĀ, 1, 277.2 uddeśāditrayaprāṇā sarvaśāstrasvarūpiṇī //
TĀ, 3, 133.2 atra prakāśamātraṃ yatsthite dhāmatraye sati //
TĀ, 3, 173.1 etattrayasamāveśaḥ śivo bhairava ucyate /
TĀ, 3, 245.2 asminsthūlatraye yattadanusandhānamādivat //
TĀ, 3, 247.1 pṛthagevānusandhānatrayaṃ saṃvedyate kila /
TĀ, 3, 247.2 etasyāpi trayasyādyaṃ yad rūpam anupādhimat //
TĀ, 3, 258.2 sṛṣṭau sthitau ca saṃhāre tadupādhitrayātyaye //
TĀ, 4, 188.2 evaṃ sadrūpataivaiṣāṃ satāṃ śaktitrayātmatām //
TĀ, 5, 93.2 śaktitrayaṃ draṣṭṛdṛśyoparaktaṃ tadvivarjitam //
TĀ, 6, 34.2 varṇamantrapadābhikhyamatrāste 'dhvatrayaṃ sphuṭam //
TĀ, 6, 35.2 kalātattvapurābhikhyamantarbhūtamiha trayam //
TĀ, 6, 54.2 trayaṃ dvayaṃ vā mukhyaṃ syādyogināmavadhāninām //
TĀ, 6, 135.2 śatatrayeṇa ṣaṣṭyā ca nṝṇāṃ vibudhavatsaraḥ //
TĀ, 6, 141.1 dagdhvā lokatrayaṃ dhūmāttvanyatprasvāpayettrayam /
TĀ, 6, 219.1 hrasvārṇatrayamekaikaṃ ravyaṅgulamathetarat /
TĀ, 6, 233.1 vedā mātrārdhamanyattu dvicatuḥṣaḍguṇaṃ trayam /
TĀ, 8, 62.1 eṣu ca caturṣvacaleṣu trayaṃ trayaṃ kramaśa etadāmnātam /
TĀ, 8, 62.1 eṣu ca caturṣvacaleṣu trayaṃ trayaṃ kramaśa etadāmnātam /
TĀ, 8, 247.1 tanmaṇḍalaṃ vā dṛṣṭvaiva muktadvaitā hṛtatrayāḥ /
TĀ, 8, 298.1 kalāyāṃ syānmahādevatrayasya puramuttamam /
TĀ, 8, 317.1 madhye puṭatrayaṃ tasyā rudrāḥ ṣaḍadhare 'ntare /
TĀ, 8, 344.1 mukhyamantreśvarāṇāṃ yat sārdhaṃ koṭitrayaṃ sthitam /
TĀ, 8, 415.1 dhiyi daivīnāmaṣṭau kruttejoyogasaṃjñakaṃ trayaṃ tadumā /
TĀ, 8, 416.2 guṇatattve paṅktitrayamiti ṣaṭpañcāśataṃ purāṇi viduḥ //
TĀ, 8, 420.2 iti pāśeṣu puratrayamitthaṃ puruṣe 'tra bhuvanaṣoḍaśakam //
TĀ, 8, 422.1 bhuvanaṃ bhuvanaṃ niśi puṭapuratrayaṃ vākpuraṃ pramāṇapuram /
TĀ, 8, 448.2 vīraśikhīśaśrīkaṇṭhasaṃjñametattrayaṃ ca kāle syāt //
TĀ, 11, 53.2 abhinavaguptenāryātrayamuktaṃ saṃgrahāya śiṣyebhyaḥ //
TĀ, 11, 90.2 devatrayasya vaktrāṇāmaṅgānāmaṣṭakasya ca //
TĀ, 16, 5.2 pūjayedyena tenātra triśūlatrayamālikhet //
TĀ, 16, 6.1 triśūlatritaye devītrayaṃ paryāyavṛttitaḥ /
TĀ, 16, 12.1 śivāntaṃ sitapadmānte triśūlānāṃ traye kramāt /
TĀ, 16, 60.1 malatrayaviyogena śarīraṃ na prarohati /
TĀ, 16, 117.1 tato 'pyardhāṅgulavyāptyā ṣaṭpurāṇyaṅgulatraye /
TĀ, 16, 120.2 uttarādikramāddvyekabhedo vidyādike traye //
TĀ, 16, 122.1 ekavīraśikheśaśrīkaṇṭhāḥ kāle trayastraye /
TĀ, 16, 125.2 puratrayaṃ dvayostryaṃśanyūnāṅgulamiti kramāt //
TĀ, 16, 139.2 varṇādhvano 'tha vinyāsaḥ kathyate 'tra vidhitraye //
TĀ, 16, 143.1 śrīpūrvaśāstre tenādau tattveṣūktaṃ vidhitrayam /
TĀ, 16, 150.1 kalācatuṣkavattena tasminvācyaṃ vidhitrayam /
TĀ, 16, 165.1 evaṃ daśavidhaṃ śodhyaṃ triṃśaddhā tadvidhitrayāt /
TĀ, 16, 169.2 dvidhā bhogaḥ śubhe śuddhiḥ kālatrayavibhedini //
TĀ, 16, 213.1 parāparāyā vailomyāddharāyāṃ syātpadatrayam /
TĀ, 16, 214.1 padāni pañca dhīmūlapuṃrāgākhye traye trayam /
TĀ, 16, 214.1 padāni pañca dhīmūlapuṃrāgākhye traye trayam /
TĀ, 16, 234.1 ekaikaṃ dvyaṅgulaṃ jñeyaṃ tatra pūrvaṃ padatrayam /
TĀ, 17, 2.2 karmamāyāṇumalinatrayaṃ bāhau gale tathā //
TĀ, 17, 5.2 naraśaktiśivākhyasya trayasya bahubhedatām //
TĀ, 17, 70.1 dahāmi phaṭtrayaṃ vauṣaḍiti pūrṇāṃ vinikṣipet /
TĀ, 17, 71.2 dahāmi phaṭtrayaṃ vauṣaḍiti pūrṇāṃ kṣipedguruḥ //
TĀ, 19, 15.1 ṣoḍaśādhāraṣaṭcakralakṣyatrayakhapañcakāt /
TĀ, 19, 17.1 jñānatriśūlaṃ saṃdīptaṃ dīptacakratrayojjvalam /
TĀ, 26, 30.2 āśrityottaradigvaktraḥ sthānadehāntaratraye //
TĀ, 26, 66.1 iti ślokatrayopāttamarthamantarvibhāvayan /