Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyāraṇyaka
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Manusmṛti
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Rasaratnasamuccaya
Tantrāloka
Āryāsaptaśatī
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 8, 11, 4.0 anārto ha vā ariṣṭo 'jītaḥ sarvato guptas trayyai vidyāyai rūpeṇa sarvā diśo 'nusaṃcaraty aindre loke pratiṣṭhito yasmā etā ṛtvig antataḥ kaṃsena caturgṛhītās tisra ājyāhutīr aindrīḥ prapadaṃ juhoti //
Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 34.1 trayīṃ vidyāṃ brahmacaryaṃ prajātiṃ śraddhāṃ tapo yajñam anupradānam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 34.1 madhuparkaṃ proktam anumantrayate trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi /
Bṛhadāraṇyakopaniṣad
BĀU, 5, 14, 2.4 sa yāvatīyaṃ trayī vidyā tāvaddha jayati yo 'syā etad evaṃ padaṃ veda //
BĀU, 5, 14, 6.2 atha yāvatīyaṃ trayī vidyā yas tāvat pratigṛhṇīyāt so 'syā etad dvitīyaṃ padam āpnuyāt /
Chāndogyopaniṣad
ChU, 1, 1, 9.1 teneyaṃ trayī vidyā vartate /
ChU, 1, 4, 2.1 devā vai mṛtyor bibhyatas trayīṃ vidyāṃ prāviśan /
ChU, 2, 21, 1.1 trayī vidyā hiṅkāraḥ /
ChU, 4, 17, 3.1 sa etāṃ trayīṃ vidyām abhyatapat /
ChU, 4, 17, 8.1 evam eṣāṃ lokānām āsāṃ devatānām asyās trayyā vidyāyā vīryeṇa yajñasya viriṣṭaṃ saṃdadhāti /
Gautamadharmasūtra
GautDhS, 2, 2, 3.1 trayyām ānvīkṣikyā vābhivinītaḥ //
Gopathabrāhmaṇa
GB, 1, 5, 25, 15.1 triviṣṭapaṃ tridivaṃ nākam uttamaṃ tam etayā trayyā vidyayaiti /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 18, 10.2 etad evākṣaraṃ trayī vidyā /
JUB, 1, 23, 5.3 sā trayī vidyābhavat //
JUB, 1, 23, 6.1 sa trayīṃ vidyām abhyapīᄆayat /
Jaiminīyabrāhmaṇa
JB, 2, 155, 18.0 sa trayīṃ vidyāṃ sarvāṃ śriyaṃ sarvam annādyam api yad idaṃ trirātre sahasraṃ procyate tad abhisaṃbabhūva //
Kauṣītakibrāhmaṇa
KauṣB, 6, 4, 11.0 sa etāṃ trayīṃ vidyām abhyatapyata //
KauṣB, 6, 4, 15.0 athaitasyā eva trayyai vidyāyai tejorasaṃ prāvṛhat //
KauṣB, 6, 5, 3.0 yam evāmuṃ trayyai vidyāyai tejorasaṃ prāvṛhat //
KauṣB, 6, 5, 30.0 etaddha vā ekam akṣaraṃ trayīṃ vidyāṃ prati prati //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 26.8 yam ṛṣayas trayividā viduḥ /
Taittirīyāraṇyaka
TĀ, 2, 11, 4.0 dakṣiṇottarau pāṇī pādau kṛtvā sapavitrāv om iti pratipadyata etad vai yajus trayīṃ vidyāṃ praty eṣā vāg etat paramam akṣaram //
Āpastambadharmasūtra
ĀpDhS, 2, 24, 8.1 trayīṃ vidyāṃ brahmacaryaṃ prajātiṃ śraddhāṃ tapo yajñam anupradānam /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 3.1 saiṣā trayī vidyā yajñaḥ /
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
Arthaśāstra
ArthaŚ, 1, 2, 1.1 ānvīkṣikī trayī vārttā daṇḍanītiśceti vidyāḥ //
ArthaŚ, 1, 2, 2.1 trayī vārttā daṇḍanītiśceti mānavāḥ //
ArthaŚ, 1, 2, 3.1 trayīviśeṣo hyānvīkṣikīti //
ArthaŚ, 1, 2, 5.1 saṃvaraṇamātraṃ hi trayī lokayātrāvida iti //
ArthaŚ, 1, 2, 11.1 dharmādharmau trayyām arthānarthau vārttāyāṃ nayānayau daṇḍanītyāṃ balābale ca etāsāṃ hetubhir anvīkṣamāṇā lokasya upakaroti vyasane 'bhyudaye ca buddhim avasthāpayati prajñāvākyakriyāvaiśāradyaṃ ca karoti //
ArthaŚ, 1, 3, 1.1 sāmaṛgyajurvedās trayas trayī //
ArthaŚ, 1, 3, 4.1 eṣa trayīdharmaścaturṇāṃ varṇānām āśramāṇāṃ ca svadharmasthāpanād aupakārikaḥ //
ArthaŚ, 1, 3, 17.2 trayyābhirakṣito lokaḥ prasīdati na sīdati //
ArthaŚ, 1, 4, 3.1 ānvīkṣikītrayīvārttānāṃ yogakṣemasādhano daṇḍaḥ tasya nītir daṇḍanītiḥ alabdhalābhārthā labdhaparirakṣaṇī rakṣitavivardhanī vṛddhasya tīrthe pratipādanī ca //
ArthaŚ, 1, 5, 8.1 vṛttopanayanastrayīm ānvīkṣikīṃ ca śiṣṭebhyo vārttām adhyakṣebhyo daṇḍanītiṃ vaktṛprayoktṛbhyaḥ //
Mahābhārata
MBh, 1, 94, 61.4 eṣā trayī purāṇānām uttamānāṃ ca śāśvatī /
MBh, 1, 97, 11.4 eṣā trayī tu samproktā svargamokṣaphalapradā //
MBh, 1, 162, 18.20 trayīmayāya triguṇātmadhāriṇe /
MBh, 2, 5, 87.1 kaccid dharme trayīmūle pūrvair ācarite janaiḥ /
MBh, 3, 149, 31.1 trayī vārttā daṇḍanītis tisro vidyā vijānatām /
MBh, 3, 149, 32.1 sā ceddharmakriyā na syāt trayīdharmam ṛte bhuvi /
MBh, 3, 198, 23.2 daṇḍanītis trayī vidyā tena lokā bhavantyuta //
MBh, 3, 297, 56.2 ānṛśaṃsyaṃ paro dharmas trayīdharmaḥ sadāphalaḥ /
MBh, 6, BhaGī 9, 21.2 evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante //
MBh, 12, 8, 27.1 adhyetavyā trayī vidyā bhavitavyaṃ vipaścitā /
MBh, 12, 18, 32.1 trayīṃ ca nāma vārtāṃ ca tyaktvā putrāṃstyajanti ye /
MBh, 12, 56, 20.2 punar nayavicāreṇa trayīsaṃvaraṇena ca //
MBh, 12, 57, 14.1 trayyā saṃvṛtarandhraśca rājā bhavitum arhati /
MBh, 12, 59, 33.1 trayī cānvīkṣikī caiva vārtā ca bharatarṣabha /
MBh, 12, 60, 36.1 uktastrayāṇāṃ varṇānāṃ yajñastrayyaiva bhārata /
MBh, 12, 63, 28.1 majjet trayī daṇḍanītau hatāyāṃ sarve dharmā na bhaveyur viruddhāḥ /
MBh, 12, 68, 21.2 majjed dharmastrayī na syād yadi rājā na pālayet //
MBh, 12, 68, 35.1 vārtāmūlo hyayaṃ lokastrayyā vai dhāryate sadā /
MBh, 12, 90, 7.2 ūrdhvaṃ caiva trayī vidyā sā bhūtān bhāvayatyuta //
MBh, 12, 123, 19.2 sevitavyā trayī vidyā satkāro brāhmaṇeṣu ca //
MBh, 12, 132, 11.2 trayīṃ vidyāṃ niṣeveta tathopāsīta sa dvijān //
MBh, 12, 227, 1.2 trayīvidyām avekṣeta vedeṣūktām athāṅgataḥ /
MBh, 12, 306, 52.1 ajasraṃ janmanidhanaṃ cintayitvā trayīm imām /
MBh, 12, 327, 74.1 tatastretāyugaṃ nāma trayī yatra bhaviṣyati /
MBh, 13, 23, 11.3 tathā duścaritaṃ sarvaṃ trayyāvṛttyā vinaśyati //
Manusmṛti
ManuS, 4, 125.1 etad vidanto vidvāṃsas trayīniṣkarṣam anvaham /
ManuS, 7, 43.1 traividyebhyas trayīṃ vidyāṃ daṇḍanītiṃ ca śāśvatīm /
ManuS, 11, 266.1 ādyaṃ yat tryakṣaraṃ brahma trayī yasmin pratiṣṭhitā /
Amarakośa
AKośa, 1, 178.2 śrutiḥ strī veda āmnāyastrayī dharmastu tadvidhiḥ //
AKośa, 1, 179.1 striyāmṛk sāmayajuṣī iti vedāstrayastrayī /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 84.1 uvāsa brāhmaṇas tatra somadattas trayīdhanaḥ /
BKŚS, 15, 109.1 taiś cādhītatrayīvidyair gurur vijñāpitaḥ kila /
BKŚS, 21, 116.2 jyeṣṭhaṃ jyeṣṭhāśramasyāṅgaṃ trayī vidyeva dehinī //
Daśakumāracarita
DKCar, 2, 8, 29.0 punarime bruvate nanu catasro rājavidyāstrayī vārtānvīkṣikī daṇḍanītiriti //
DKCar, 2, 8, 30.0 tāsu tisrastrayīvārtānvīkṣikyo mahatyo mandaphalāśca tāstāvadāsatām //
Harṣacarita
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kirātārjunīya
Kir, 14, 48.1 trayīm ṛtūnām anilāśinaḥ sataḥ prayāti poṣaṃ vapuṣi prahṛṣyataḥ /
Kūrmapurāṇa
KūPur, 1, 14, 16.2 paśyainaṃ viśvakarmāṇaṃ rudramūrtiṃ trayīmayam //
KūPur, 1, 14, 30.1 bhaviṣyadhvaṃ trayībāhyāḥ sarve 'pīśvaravidviṣaḥ /
KūPur, 1, 15, 104.1 bhaviṣyanti trayībāhyā mahāpātakibhiḥ samāḥ /
KūPur, 1, 15, 183.1 oṅkāramūrtiryogātmā trayīnetrastrilocanaḥ /
KūPur, 1, 19, 65.2 trayīmayāya rudrāya kālarūpāya hetave //
KūPur, 1, 31, 34.2 samāviśanmaṇḍalametadagryaṃ trayīmayaṃ yatra vibhāti rudraḥ //
KūPur, 2, 5, 9.2 daṇḍapāṇiṃ trayīnetraṃ sūryasomāgnilocanam //
Liṅgapurāṇa
LiPur, 1, 65, 90.2 sarvāvāsī trayīvāsī upadeśakaro dharaḥ //
Matsyapurāṇa
MPur, 24, 48.1 vedatrayīparibhraṣṭāṃścakāra dhiṣaṇādhipaḥ /
MPur, 123, 24.1 trayīvidyā daṇḍanītiḥ śuśrūṣā daṇḍa eva ca /
MPur, 145, 36.2 trayī vārttā daṇḍanītiḥ prajāvarṇāśramepsayā //
Nāradasmṛti
NāSmṛ, 2, 12, 117.2 tasmād rājñā viśeṣeṇa trayī rakṣyā tu saṃkarāt //
NāSmṛ, 2, 19, 69.1 vārttāṃ trayīṃ cāpy atha daṇḍanītim rājānuvartet saṃtatāpramattaḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 118.1 ānvīkṣikī trayī vārtā daṇḍanītis tvam eva ca /
ViPur, 2, 4, 83.2 trayīvārtādaṇḍanītiśuśrūṣārahitaṃ ca yat //
ViPur, 2, 11, 7.2 saiṣā trayī tapatyaṃho jagataśca hinasti yat //
ViPur, 2, 11, 9.2 trayīmayī viṣṇuśaktiravasthānaṃ karoti vai //
ViPur, 2, 11, 11.1 aṃśa eṣā trayī viṣṇorṛgyajuḥsāmasaṃjñitā /
ViPur, 2, 11, 12.1 na kevalaṃ raveḥ śaktirvaiṣṇavī sā trayīmayī /
ViPur, 2, 11, 12.2 brahmātha puruṣo rudrastrayam etattrayīmayam //
ViPur, 2, 11, 14.1 evaṃ sā sāttvikī śaktirvaiṣṇavī yā trayīmayī /
ViPur, 3, 17, 5.2 ṛgyajuḥsāmasaṃjñeyaṃ trayī varṇāvṛtirdvija /
ViPur, 3, 17, 6.1 trayī samastavarṇānāṃ dvija saṃvaraṇaṃ yataḥ /
ViPur, 3, 18, 14.1 trayīdharmasamutsargaṃ māyāmohena te 'surāḥ /
ViPur, 3, 18, 15.2 alpairahobhiḥ saṃtyaktā tairdaityaiḥ prāyaśastrayī //
ViPur, 3, 18, 24.2 mohitāstatyajuḥ sarvāṃ trayīmārgāśritāṃ kathām //
ViPur, 3, 18, 32.3 vyutthāpitā yathā naiṣāṃ trayīṃ kaścidarocayat //
ViPur, 3, 18, 36.2 nagnāste tairyatastyaktaṃ trayīsaṃvaraṇaṃ vṛthā //
ViPur, 3, 18, 51.1 tasmādetānnaro nagnāṃstrayīsaṃtyāgadūṣitān /
ViPur, 3, 18, 99.1 kiṃ punaryaistu saṃtyaktā trayī sarvātmanā dvija /
ViPur, 5, 2, 8.2 bījabhūtā tu sarvasya yajñagarbhābhavastrayī //
ViPur, 5, 7, 36.2 kartāpahartā pātā ca trailokye tvaṃ trayīmayaḥ //
ViPur, 5, 10, 27.1 ānvīkṣikī trayī vārtā daṇḍanītistathāparā /
ViPur, 6, 5, 70.2 jñāyate yena tajjñānaṃ param anyat trayīmayam //
Yājñavalkyasmṛti
YāSmṛ, 1, 312.2 vinītas tv atha vārtāyāṃ trayyāṃ caiva narādhipaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 163.1 svādhyāyaḥ śrutirāmnāyaśchando vedastrayī punaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 24.1 pārthivād dāruṇo dhūmas tasmād agnistrayīmayaḥ /
BhāgPur, 1, 4, 25.1 strīśūdradvijabandhūnāṃ trayī na śrutigocarā /
BhāgPur, 1, 18, 45.1 tadāryadharmaḥ pravilīyate nṛṇāṃ varṇāśramācārayutastrayīmayaḥ /
BhāgPur, 2, 4, 19.1 sa eṣa ātmātmavatām adhīśvarastrayīmayo dharmamayastapomayaḥ /
BhāgPur, 3, 1, 33.2 yā vai svagarbheṇa dadhāra devaṃ trayī yathā yajñavitānam artham //
BhāgPur, 3, 12, 44.1 ānvīkṣikī trayī vārttā daṇḍanītis tathaiva ca /
BhāgPur, 3, 13, 35.2 jitaṃ jitaṃ te 'jita yajñabhāvana trayīṃ tanuṃ svāṃ paridhunvate namaḥ /
BhāgPur, 3, 13, 42.1 trayīmayaṃ rūpam idaṃ ca saukaraṃ bhūmaṇḍalenātha datā dhṛtena te /
BhāgPur, 4, 7, 46.2 stūyamāno nadallīlayā yogibhir vyujjahartha trayīgātra yajñakratuḥ //
BhāgPur, 4, 14, 21.1 taṃ sarvalokāmarayajñasaṅgrahaṃ trayīmayaṃ dravyamayaṃ tapomayam /
BhāgPur, 4, 24, 38.1 nama ūrja iṣe trayyāḥ pataye yajñaretase /
BhāgPur, 8, 7, 28.2 chandāṃsi sākṣāt tava sapta dhātavas trayīmayātman hṛdayaṃ sarvadharmaḥ //
BhāgPur, 11, 5, 24.2 hiraṇyakeśas trayyātmā sruksruvādyupalakṣaṇaḥ //
BhāgPur, 11, 5, 25.2 yajanti vidyayā trayyā dharmiṣṭhā brahmavādinaḥ //
BhāgPur, 11, 6, 11.1 yaś cintyate prayatapāṇibhir adhvarāgnau trayyā niruktavidhineśa havir gṛhītvā /
BhāgPur, 11, 11, 42.1 sūrye tu vidyayā trayyā haviṣāgnau yajeta mām /
BhāgPur, 11, 17, 12.1 tretāmukhe mahābhāga prāṇān me hṛdayāt trayī /
Bhāratamañjarī
BhāMañj, 6, 120.1 trayīdharmajuṣaḥ svargabhogalābhakṣayākulāḥ /
BhāMañj, 7, 748.2 yenāśvatthadalālolā vicacāla jagattrayī //
BhāMañj, 8, 179.2 dadhmatuḥ śauriśalyau ca yaiścakampe jagattrayī //
BhāMañj, 13, 464.1 trayī trātā tato dharmaṃ bhajate tyaktakilbiṣaḥ /
Kathāsaritsāgara
KSS, 6, 1, 18.1 tāta tyaktatrayīdharmastvam adharmaṃ niṣevase /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 5.0 tadviparītaṃ tu trayībāhyaṃ liṅgārādhanādi ca yat tat trayībāhyatvād eva phalguprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 5.0 tadviparītaṃ tu trayībāhyaṃ liṅgārādhanādi ca yat tat trayībāhyatvād eva phalguprāyam //
Narmamālā
KṣNarm, 2, 84.1 tava varṣatrayīmadhye kaścidvittavyayo bhavet /
Rasaratnasamuccaya
RRS, 16, 105.2 vaṭīṃ guñjātrayīṃ khādetsarvājīrṇapraśāntaye //
Tantrāloka
TĀ, 26, 28.2 tataḥ suśikṣitāṃ sthānadehāntaḥśodhanatrayīm //
Āryāsaptaśatī
Āsapt, 1, 15.1 ādāya saptatantrocitāṃ vipañcīm iva trayīṃ gāyan /
Haribhaktivilāsa
HBhVil, 5, 204.3 nānāvidhaśrutigaṇānvitasaptarāgagrāmatrayīgatamanoharamūrchanābhiḥ /
HBhVil, 5, 205.2 kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā vā teṣu vā grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ /
HBhVil, 5, 254.1 sūrye tu vidyayā trayyā haviṣāgnau yajeta mām /
Mugdhāvabodhinī
MuA zu RHT, 19, 64.2, 12.0 punaḥ saṃhartā rudravat bhavati sṛṣṭisthitivināśeṣu brahmādīnāṃ trayīva syādityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 15.1 trayīmārgam asandigdhāste yānti paramāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 16, 17.2 guṇatrayeśāya maheśvarāya te trayīmayāya triguṇātmane namaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 36.2 trailokyanirmāṇakaraḥ purāṇo devatrayīrūpadharaśca kārye //
SkPur (Rkh), Revākhaṇḍa, 26, 48.1 tvaṃ naḥ pāhi sureśāna trayīmūrte sanātana /
SkPur (Rkh), Revākhaṇḍa, 49, 38.1 puruṣāṇāṃ trayīṃ dhyātvā snānaṃ kuryād yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 103, 172.1 pūjya trayīmayaṃ liṅgaṃ devīṃ kātyāyanīṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 231, 10.1 triśataṃ śivatīrthāni trayīstriṃśatsamanvitam /
SkPur (Rkh), Revākhaṇḍa, 231, 34.2 krośadvaye sarvadikṣu sārdhakoṭītrayī matā //