Occurrences

Baudhāyanadharmasūtra
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Taittirīyāraṇyaka
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Manusmṛti
Kirātārjunīya
Nāradasmṛti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Rasaratnasamuccaya
Tantrāloka
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 34.1 trayīṃ vidyāṃ brahmacaryaṃ prajātiṃ śraddhāṃ tapo yajñam anupradānam /
Chāndogyopaniṣad
ChU, 1, 4, 2.1 devā vai mṛtyor bibhyatas trayīṃ vidyāṃ prāviśan /
ChU, 4, 17, 3.1 sa etāṃ trayīṃ vidyām abhyatapat /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 23, 6.1 sa trayīṃ vidyām abhyapīᄆayat /
Jaiminīyabrāhmaṇa
JB, 2, 155, 18.0 sa trayīṃ vidyāṃ sarvāṃ śriyaṃ sarvam annādyam api yad idaṃ trirātre sahasraṃ procyate tad abhisaṃbabhūva //
Kauṣītakibrāhmaṇa
KauṣB, 6, 4, 11.0 sa etāṃ trayīṃ vidyām abhyatapyata //
KauṣB, 6, 5, 30.0 etaddha vā ekam akṣaraṃ trayīṃ vidyāṃ prati prati //
Taittirīyāraṇyaka
TĀ, 2, 11, 4.0 dakṣiṇottarau pāṇī pādau kṛtvā sapavitrāv om iti pratipadyata etad vai yajus trayīṃ vidyāṃ praty eṣā vāg etat paramam akṣaram //
Āpastambadharmasūtra
ĀpDhS, 2, 24, 8.1 trayīṃ vidyāṃ brahmacaryaṃ prajātiṃ śraddhāṃ tapo yajñam anupradānam /
Śatapathabrāhmaṇa
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
Arthaśāstra
ArthaŚ, 1, 5, 8.1 vṛttopanayanastrayīm ānvīkṣikīṃ ca śiṣṭebhyo vārttām adhyakṣebhyo daṇḍanītiṃ vaktṛprayoktṛbhyaḥ //
Mahābhārata
MBh, 12, 18, 32.1 trayīṃ ca nāma vārtāṃ ca tyaktvā putrāṃstyajanti ye /
MBh, 12, 132, 11.2 trayīṃ vidyāṃ niṣeveta tathopāsīta sa dvijān //
MBh, 12, 306, 52.1 ajasraṃ janmanidhanaṃ cintayitvā trayīm imām /
Manusmṛti
ManuS, 7, 43.1 traividyebhyas trayīṃ vidyāṃ daṇḍanītiṃ ca śāśvatīm /
Kirātārjunīya
Kir, 14, 48.1 trayīm ṛtūnām anilāśinaḥ sataḥ prayāti poṣaṃ vapuṣi prahṛṣyataḥ /
Nāradasmṛti
NāSmṛ, 2, 19, 69.1 vārttāṃ trayīṃ cāpy atha daṇḍanītim rājānuvartet saṃtatāpramattaḥ /
Viṣṇupurāṇa
ViPur, 3, 18, 32.3 vyutthāpitā yathā naiṣāṃ trayīṃ kaścidarocayat //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 35.2 jitaṃ jitaṃ te 'jita yajñabhāvana trayīṃ tanuṃ svāṃ paridhunvate namaḥ /
Rasaratnasamuccaya
RRS, 16, 105.2 vaṭīṃ guñjātrayīṃ khādetsarvājīrṇapraśāntaye //
Tantrāloka
TĀ, 26, 28.2 tataḥ suśikṣitāṃ sthānadehāntaḥśodhanatrayīm //
Āryāsaptaśatī
Āsapt, 1, 15.1 ādāya saptatantrocitāṃ vipañcīm iva trayīṃ gāyan /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 38.1 puruṣāṇāṃ trayīṃ dhyātvā snānaṃ kuryād yathāvidhi /