Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 5, 13.0 tad āhuḥ kartapraskanda iva vā eṣa yat trayastriṃśataḥ saptadaśam upayantīti pṛṣṭhyo 'ntaraḥ kāryaḥ //
PB, 4, 8, 14.0 trayastriṃśadakṣarāsu bhavati trayastriṃśaddevatāsv eva pratiṣṭhāyottiṣṭhanti //
PB, 4, 8, 14.0 trayastriṃśadakṣarāsu bhavati trayastriṃśaddevatāsv eva pratiṣṭhāyottiṣṭhanti //
PB, 10, 1, 16.0 devatā eva trayastriṃśasyāyatanaṃ trayastriṃśad devatāḥ prajāpatiś catustriṃśa etad eva trayastriṃśasyāyatanam eṣāsya bandhutā //
PB, 12, 13, 20.0 trayastriṃśadakṣarā vā etā virājo yad ekaviṃśatiḥ pratiṣṭhā sā yad dvādaśa prajātiḥ sā //
PB, 12, 13, 24.0 catustriṃśadakṣarāḥ saṃstuto bhavati trayastriṃśad devatāḥ prajāpatiś catustriṃśo devatānāṃ prajāpatim evopayanty ariṣṭyai //