Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Garuḍapurāṇa
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 6, 2.0 yat tripadā tenoṣṇihāgāyatryau yad asyā ekādaśākṣarāṇi padāni tena triṣṭub yat trayastriṃśadakṣarā tenānuṣṭum na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ yad virāṭ tat pañcamam //
AB, 1, 10, 4.0 virājāv etasya haviṣaḥ sviṣṭakṛtaḥ saṃyājye syātāṃ ye trayastriṃśadakṣare //
AB, 1, 10, 7.0 te trayastriṃśadakṣare bhavatas trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathame yajñamukhe devatā akṣarabhājaḥ karoty akṣareṇākṣareṇaiva tad devatām prīṇāti devapātreṇaiva tad devatās tarpayati //
AB, 1, 10, 7.0 te trayastriṃśadakṣare bhavatas trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathame yajñamukhe devatā akṣarabhājaḥ karoty akṣareṇākṣareṇaiva tad devatām prīṇāti devapātreṇaiva tad devatās tarpayati //
AB, 2, 18, 8.0 trayastriṃśad vai devāḥ somapās trayastriṃśad asomapā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś caite devā somapā ekādaśa prayājā ekādaśānuyājā ekādaśopayājā ete 'somapāḥ paśubhājanāḥ somena somapān prīṇāti paśunāsomapān //
AB, 2, 18, 8.0 trayastriṃśad vai devāḥ somapās trayastriṃśad asomapā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś caite devā somapā ekādaśa prayājā ekādaśānuyājā ekādaśopayājā ete 'somapāḥ paśubhājanāḥ somena somapān prīṇāti paśunāsomapān //
AB, 2, 37, 14.0 sā virāṭ trayastriṃśadakṣarā bhavati trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathama ukthamukhe devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 2, 37, 14.0 sā virāṭ trayastriṃśadakṣarā bhavati trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathama ukthamukhe devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 3, 22, 8.0 tān indra uvācāpi vo 'trāstv iti te devā abruvan virāḍ yājyāstu niṣkevalyasya yā trayastriṃśadakṣarā //
AB, 3, 22, 9.0 trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 6, 2, 2.0 trayastriṃśatā vety āhus trayastriṃśato vai sa devānām pāpmano 'pāhaṃs trayastriṃśad vai tasya devā iti //
AB, 6, 2, 2.0 trayastriṃśatā vety āhus trayastriṃśato vai sa devānām pāpmano 'pāhaṃs trayastriṃśad vai tasya devā iti //
AB, 6, 2, 2.0 trayastriṃśatā vety āhus trayastriṃśato vai sa devānām pāpmano 'pāhaṃs trayastriṃśad vai tasya devā iti //
AB, 8, 23, 6.1 trayastriṃśacchataṃ rājāśvān baddhvāya medhyān /
Atharvaprāyaścittāni
AVPr, 6, 8, 3.1 trayastriṃśad vai yajñasya tanvaḥ /
Atharvaveda (Paippalāda)
AVP, 1, 54, 2.2 trayastriṃśad yāni vīryāṇi tāny agniḥ pra dadātu me //
AVP, 10, 7, 10.1 trayastriṃśad devatās trīṇi ca vīryāṇi priyāyamāṇā jugupur apsv antaḥ /
Atharvaveda (Śaunaka)
AVŚ, 6, 139, 1.2 śataṃ tava pratānās trayastriṃśan nitānāḥ /
AVŚ, 10, 7, 13.1 yasya trayastriṃśad devā aṅge sarve samāhitāḥ /
AVŚ, 10, 7, 23.1 yasya trayastriṃśad devā nidhiṃ rakṣanti sarvadā /
AVŚ, 10, 7, 27.1 yasya trayastriṃśad devā aṅge gātrā vibhejire /
AVŚ, 10, 7, 27.2 tān vai trayastriṃśad devān eke brahmavido viduḥ //
AVŚ, 11, 3, 52.1 etasmād vā odanāt trayastriṃśataṃ lokān niramimīta prajāpatiḥ //
AVŚ, 11, 5, 2.2 gandharvā enam anv āyan trayastriṃśat triśatāḥ ṣaṭsahasrāḥ sarvānt sa devāṃs tapasā piparti //
AVŚ, 12, 3, 16.2 trayastriṃśad devatās tānt sacante sa naḥ svargam abhi neṣa lokam //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 35, 27.0 atha trayastriṃśadrātraḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 2, 4.0 sruci caturgṛhītaṃ gṛhītvā tisras tantumatīr juhoti tantuṃ tanvann udbudhyasvāgne trayastriṃśat tantava iti //
BhārGS, 3, 18, 14.0 bhinne bhūmir bhūmim agād iti bhinnam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya trayastriṃśat tantava ity etayā juhuyāt //
BhārGS, 3, 20, 8.0 ekādaśīprabhṛti tisraś ca tantumatīs tantuṃ tanvann udbudhyasvāgne trayastriṃśat tantava iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 2, 6.0 ekāratniprabhṛtīni pramāṇāny ā trayastriṃśadaratner bhavanti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 1.6 trayastriṃśad iti /
BĀU, 3, 9, 2.2 trayastriṃśat tv eva devā iti /
BĀU, 3, 9, 2.3 katame te trayastriṃśad iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 3.0 triṣviti śāṇḍilyaś catustriṃśan madhyame trayastriṃśatāvabhitaḥ iti //
Gopathabrāhmaṇa
GB, 2, 2, 10, 14.0 trayastriṃśad vai yajñasya tanva iti //
GB, 2, 2, 13, 23.0 aṣṭau vasava ekādaśa rudrā dvādaśādityā vāg dvātriṃśī svaras trayastriṃśas trayastriṃśad devāḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 10.4 trayastriṃśat tantavaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 192, 9.0 yat trayastriṃśadakṣarāsu stuyur aparaṃ rūpam upapadyerann ānuṣṭubham //
JB, 1, 204, 20.0 tās trayastriṃśadakṣarā bhavanti //
JB, 1, 248, 7.0 tat trayastriṃśat //
JB, 2, 129, 5.0 tasya trayastriṃśad dakṣiṇā bhavanti //
JB, 2, 129, 6.0 trayastriṃśad vai devatāḥ //
Kauṣītakibrāhmaṇa
KauṣB, 8, 8, 1.0 trayastriṃśad uttarāḥ //
KauṣB, 8, 8, 2.0 trayastriṃśad vai sarvā devatāḥ //
KauṣB, 10, 6, 4.0 tāni trayastriṃśat //
KauṣB, 10, 6, 5.0 trayastriṃśad vai sarve devāḥ //
KauṣB, 12, 7, 13.0 yāś ca somapā devatāḥ yāś ca paśubhājanās trayastriṃśad vai somapā devatāḥ //
KauṣB, 12, 7, 16.0 trayastriṃśat paśubhājanāḥ //
Kāṭhakasaṃhitā
KS, 10, 10, 99.0 trayastriṃśad vai devatāḥ //
KS, 10, 10, 103.0 yat trayastriṃśat kapālāni bhavanti //
KS, 20, 13, 51.0 trayastriṃśad devatāḥ //
KS, 21, 1, 51.0 trayastriṃśad devatāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 1, 5.1 trayastriṃśat tantavo yaṃ vitanvata imaṃ ca yajñaṃ sudhayā dadante /
MS, 1, 8, 9, 50.1 trayastriṃśat tantavo yaṃ vitanvata imaṃ ca yajñaṃ sudhayā dadante /
MS, 2, 8, 6, 50.0 trayastriṃśatāstuvata //
MS, 2, 11, 6, 10.0 ekā ca tisraś cā trayastriṃśataḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 5, 13.0 tad āhuḥ kartapraskanda iva vā eṣa yat trayastriṃśataḥ saptadaśam upayantīti pṛṣṭhyo 'ntaraḥ kāryaḥ //
PB, 4, 8, 14.0 trayastriṃśadakṣarāsu bhavati trayastriṃśaddevatāsv eva pratiṣṭhāyottiṣṭhanti //
PB, 4, 8, 14.0 trayastriṃśadakṣarāsu bhavati trayastriṃśaddevatāsv eva pratiṣṭhāyottiṣṭhanti //
PB, 10, 1, 16.0 devatā eva trayastriṃśasyāyatanaṃ trayastriṃśad devatāḥ prajāpatiś catustriṃśa etad eva trayastriṃśasyāyatanam eṣāsya bandhutā //
PB, 12, 13, 20.0 trayastriṃśadakṣarā vā etā virājo yad ekaviṃśatiḥ pratiṣṭhā sā yad dvādaśa prajātiḥ sā //
PB, 12, 13, 24.0 catustriṃśadakṣarāḥ saṃstuto bhavati trayastriṃśad devatāḥ prajāpatiś catustriṃśo devatānāṃ prajāpatim evopayanty ariṣṭyai //
Taittirīyabrāhmaṇa
TB, 1, 2, 2, 5.1 trayastriṃśad vai devatāḥ /
Taittirīyasaṃhitā
TS, 5, 4, 1, 17.0 trayastriṃśatam upadadhāti //
TS, 5, 4, 1, 18.0 trayastriṃśad vai devatāḥ //
TS, 5, 4, 8, 50.0 ā trayastriṃśato juhoti //
TS, 5, 4, 8, 51.0 trayastriṃśad vai devatāḥ //
TS, 5, 5, 2, 48.0 tena trīṇi ca śatāny asṛjanta trayastriṃśataṃ ca //
TS, 5, 5, 2, 55.0 tena trīṇi ca śatāny asṛjanta trayastriṃśataṃ ca //
TS, 5, 5, 2, 62.0 tena trīṇi ca śatāny asṛjanta trayastriṃśataṃ ca //
TS, 7, 1, 6, 2.5 sā rohiṇī piṅgalaikahāyanī rūpaṃ kṛtvā trayastriṃśatā ca tribhiś ca śataiḥ sahodait /
TS, 7, 1, 6, 2.7 ya evaṃ vidvān rohiṇyā piṅgalayaikahāyanyā somaṃ krīṇāti trayastriṃśatā caivāsya tribhiś ca //
TS, 7, 1, 6, 3.5 sā rohiṇī lakṣmaṇā paṣṭhauhī vārtraghnī rūpaṃ kṛtvā trayastriṃśatā ca tribhiś ca śataiḥ sahodait /
TS, 7, 1, 6, 3.7 ya evaṃ vidvān rohiṇīṃ lakṣmaṇām paṣṭhauhīṃ vārtraghnīṃ dadāti trayastriṃśac caivāsya trīṇi ca śatāni sā dattā //
TS, 7, 1, 6, 4.4 sā jaratī mūrkhā tajjaghanyā rūpaṃ kṛtvā trayastriṃśatā ca tribhiś ca śataiḥ sahodait /
TS, 7, 1, 6, 4.6 ya evaṃ vidvāñ jaratīm mūrkhāṃ tajjaghanyām anustaraṇīṃ kurute trayastriṃśac caivāsya trīṇi ca śatāni sāmuṣmiṃlloke bhavati /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 31.3 trayastriṃśatāstuvata bhūtāny aśāmyan prajāpatiḥ parameṣṭhy adhipatir āsīt /
Vārāhagṛhyasūtra
VārGS, 1, 31.4 trayastriṃśat tantavaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 20.22 trayastriṃśat tantavaḥ /
VārŚS, 1, 5, 1, 10.1 purastāt pūrṇāhuteḥ saṃtatihomān juhoti trayastriṃśat tantava iti pañcabhiḥ pañcāhutīḥ //
VārŚS, 2, 2, 1, 22.1 raśminā kṣayāya kṣayaṃ jinveti trayastriṃśataṃ stomabhāgāṃś caturaḥ sapta vargān dakṣiṇata upadhāya pañca lokeṣūpadadhāti //
VārŚS, 2, 2, 4, 5.1 ekā ca tisraś cā trayastriṃśataś catasraś cāṣṭau ceti caturabhyāsenāṣṭācatvāriṃśataḥ /
Āpastambaśrautasūtra
ĀpŚS, 7, 2, 12.0 ekāratniprabhṛty ā trayastriṃśadaratner avyavāyenaike samāmananti //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 7, 2.2 trayastriṃśad vai devāḥ /
ŚBM, 4, 5, 8, 1.2 sa prathame 'haṃs trīṇi ca śatāni nayati trayastriṃśatam ca /
ŚBM, 4, 5, 8, 1.3 evam eva dvitīye 'haṃs trīṇi caiva śatāni nayati trayastriṃśataṃ ca /
ŚBM, 4, 5, 8, 1.4 evam eva tṛtīye 'haṃs trīṇi caiva śatāni nayati trayastriṃśataṃ ca /
ŚBM, 5, 1, 2, 13.2 trayastriṃśadvai devāḥ prajāpatiś catustriṃśas tat prajāpatimujjayati //
ŚBM, 5, 3, 4, 23.2 ṣoḍaśāhutīrjuhoti tā dvātriṃśad dvayīṣu na juhoti sārasvatīṣu ca marīciṣu ca tāścatustriṃśat trayastriṃśadvai devāḥ prajāpatiścatustriṃśas tad enam prajāpatiṃ karoti //
ŚBM, 6, 2, 2, 36.2 ekaviṃśatiḥ sāmidhenyo dvādaśāpriyas tat trayastriṃśad ekādaśānuyājā ekādaśopayajas tat pañcapañcāśad vapā paśupuroḍāśo havis tadaṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tamāpnoti dvāvāghārau tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yadato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tat //
ŚBM, 10, 5, 4, 8.4 atha yāni trayastriṃśat sā trayastriṃśadakṣarā /
ŚBM, 10, 5, 4, 8.4 atha yāni trayastriṃśat sā trayastriṃśadakṣarā /
Ṛgveda
ṚV, 1, 45, 2.2 tān rohidaśva girvaṇas trayastriṃśatam ā vaha //
Aṣṭasāhasrikā
ASāh, 2, 1.1 tena khalu punaḥ samayena śakro devānāmindrastasyāmeva parṣadi saṃnipatitaḥ saṃniṣaṇṇo 'bhūt catvāriṃśatā trayastriṃśatkāyikair devaputrasahasraiḥ sārdham /
Carakasaṃhitā
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Mahābhārata
MBh, 1, 1, 40.1 trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca /
MBh, 1, 1, 40.1 trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca /
MBh, 1, 1, 40.2 trayastriṃśacca devānāṃ sṛṣṭiḥ saṃkṣepalakṣaṇā //
MBh, 1, 60, 36.1 trayastriṃśata ityete devāsteṣām ahaṃ tava /
MBh, 1, 176, 13.10 trayastriṃśat surāḥ sarve vimānair vyomni niṣṭhitāḥ /
MBh, 3, 204, 18.1 trayastriṃśad yathā devāḥ sarve śakrapurogamāḥ /
MBh, 3, 247, 8.1 trayastriṃśat sahasrāṇi yojanānāṃ hiraṇmayaḥ /
MBh, 3, 247, 25.1 trayastriṃśad ime lokāḥ śeṣā lokā manīṣibhiḥ /
MBh, 4, 51, 8.1 tatra devāstrayastriṃśat tiṣṭhanti sahavāsavāḥ /
MBh, 5, 51, 9.1 trayastriṃśat samāhūya khāṇḍave 'gnim atarpayat /
MBh, 6, 13, 32.2 caturaśrā mahārāja trayastriṃśat tu maṇḍalam //
MBh, 6, 13, 42.2 viṣkambheṇa kuruśreṣṭha trayastriṃśat tu maṇḍalam /
MBh, 13, 86, 15.1 tato devāstrayastriṃśad diśaśca sadigīśvarāḥ /
Rāmāyaṇa
Rām, Bā, 39, 4.1 pitāmahavacaḥ śrutvā trayastriṃśad ariṃdama /
Rām, Ay, 10, 21.2 tac chṛṇvantu trayastriṃśad devāḥ sendrapurogamāḥ //
Rām, Ār, 13, 14.2 adityāṃ jajñire devās trayastriṃśad ariṃdama //
Rām, Su, 21, 10.1 yena devāstrayastriṃśad devarājaśca nirjitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 45.1 trayastriṃśad iti proktā vargās teṣu tv alābhataḥ /
AHS, Śār., 4, 53.2 trayastriṃśadapastambhatalahṛtpārśvasaṃdhayaḥ //
Harivaṃśa
HV, 3, 56.1 sarve devagaṇās tāta trayastriṃśat tu kāmajāḥ /
Liṅgapurāṇa
LiPur, 1, 17, 85.2 abhicārikamatyarthaṃ trayastriṃśacchubhākṣaram //
LiPur, 1, 52, 46.1 mahābalās trayastriṃśad ramante yājñikāḥ surāḥ /
LiPur, 1, 56, 11.2 trayastriṃśacchatāścaiva trayastriṃśattathaiva ca //
LiPur, 1, 56, 11.2 trayastriṃśacchatāścaiva trayastriṃśattathaiva ca //
LiPur, 1, 56, 12.1 trayastriṃśatsahasrāṇi devāḥ somaṃ pibanti vai /
LiPur, 1, 72, 85.1 trayastriṃśatsurāścaiva trayaś ca triśatās tathā /
LiPur, 1, 88, 54.1 raktabhāgās trayastriṃśad retobhāgāś caturdaśa /
LiPur, 1, 100, 21.1 trayastriṃśatsurānevaṃ vinihatyāprayatnataḥ /
LiPur, 1, 102, 21.2 trayastriṃśacca devānāṃ trayaś ca triśataṃ tathā //
Matsyapurāṇa
MPur, 114, 83.2 mahāmerau trayastriṃśatkrīḍante yajñiyāḥ śubhāḥ //
MPur, 123, 40.2 tatra devā upāsante trayastriṃśanmaharṣibhiḥ //
MPur, 124, 61.2 śatāni trīṇi cānyāni trayastriṃśattathaiva ca //
MPur, 126, 63.2 trayaśca triṃśatā sārdhaṃ trayastriṃśacchatāni tu //
MPur, 126, 64.1 trayastriṃśatsahasrāṇi devāḥ somaṃ pibanti vai /
MPur, 145, 104.2 kakṣīvāṃśca trayastriṃśatsmṛtā hyaṅgirasāṃ varāḥ //
MPur, 148, 99.2 koṭayastās trayastriṃśaddevadevanikāyinām //
Nāṭyaśāstra
NāṭŚ, 6, 21.2 trayastriṃśadamī bhāvāḥ samākhyātāstu nāmataḥ //
Suśrutasaṃhitā
Su, Śār., 6, 8.3 tatra sadyaḥprāṇaharāṇyekonaviṃśatiḥ kālāntaraprāṇaharāṇi trayastriṃśat trīṇi viśalyaghnāni catuścatvāriṃśadvaikalyakarāṇi aṣṭau rujākarāṇīti //
Viṣṇupurāṇa
ViPur, 2, 12, 7.1 trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca /
ViPur, 2, 12, 7.1 trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca /
ViPur, 2, 12, 7.2 trayastriṃśat tathā devāḥ pibanti kṣaṇadākaram //
ViPur, 3, 2, 38.2 trayastriṃśadvibhedāste devānāṃ ye tu vai gaṇāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 237.1 marako māristrayastriṃśadamī syurvyabhicāriṇaḥ /
Garuḍapurāṇa
GarPur, 1, 87, 58.1 trayastriṃśadvibhedāste devānāṃ tatra vai gaṇāḥ /
GarPur, 1, 107, 9.2 trayastriṃśacca viprāṇāṃ kṛṣikartā na lipyate //
Rājanighaṇṭu
RājNigh, Śat., 118.2 durmarā tejavallī ca syāt trayastriṃśadāhvayā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 29, 30.0 tathā trayastriṃśadvargā ye vakṣyamāṇāsteṣu yadayaugikaṃ taj jahyāt yaugikaṃ tv anuktamapi yuñjyād iti yadvakṣyate tatra rasādisamānapratyayārabdham eva yojyam na vicitrapratyayārabdham //
Tantrāloka
TĀ, 6, 225.2 kālo 'rdhamātraḥ kādīnāṃ trayastriṃśata ucyate //
Ānandakanda
ĀK, 1, 23, 10.2 proktā divyarasāścaiva trayastriṃśacca nāma ca //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 57.2 trayastriṃśatkoṭitīrthaṃ liṅgaṃ ceti viniścitam //
GokPurS, 2, 85.2 trayastriṃśatsu mukhyeṣu trayastriṃśaddinair nṛpa //
GokPurS, 2, 85.2 trayastriṃśatsu mukhyeṣu trayastriṃśaddinair nṛpa //
Haribhaktivilāsa
HBhVil, 1, 191.2 gopālaviṣayā mantrās trayastriṃśat prabhedataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 37, 1.3 yena devāstrayastriṃśat snātvā siddhiṃ parāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 49.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kuberāditīrthacatuṣṭayamāhātmyavarṇanaṃ nāma trayastriṃśadadhikaśatatamo 'dhyāyaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 4, 10.0 trayastriṃśaddakṣiṇā //
ŚāṅkhŚS, 15, 5, 2.0 tasya trayastriṃśat stotrāṇi //
ŚāṅkhŚS, 15, 5, 3.0 trayastriṃśacchastrāṇi //
ŚāṅkhŚS, 15, 5, 4.0 trayastriṃśad ukthyāhutayaḥ //
ŚāṅkhŚS, 15, 5, 5.0 trayastriṃśad vai sarve devāḥ //
ŚāṅkhŚS, 16, 22, 16.0 trayastriṃśataṃ pañca kalāḥ //