Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgvedavedāṅgajyotiṣa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāya
Rasādhyāyaṭīkā
Tantrāloka
Ānandakanda
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 1, 12, 2.0 taṃ trayodaśān māsād akrīṇaṃs tasmāt trayodaśo māso nānuvidyate na vai somavikrayy anuvidyate pāpo hi somavikrayī //
AB, 1, 12, 2.0 taṃ trayodaśān māsād akrīṇaṃs tasmāt trayodaśo māso nānuvidyate na vai somavikrayy anuvidyate pāpo hi somavikrayī //
Atharvaveda (Śaunaka)
AVŚ, 5, 6, 4.2 dviṣas tad adhy arṇaveneyase sanisraso nāmāsi trayodaśo māsa indrasya gṛhaḥ //
AVŚ, 13, 3, 8.1 ahorātrair vimitaṃ triṃśadaṅgaṃ trayodaśaṃ māsaṃ yo nirmimīte /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 5.2 saptame brahmavarcasakāmam aṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmam ekādaśa indriyakāmaṃ dvādaśe paśukāmaṃ trayodaśe medhākāmaṃ caturdaśe puṣṭikāmaṃ pañcadaśe bhrātṛvyavantaṃ ṣoḍaśe sarvakāmamiti //
Baudhāyanaśrautasūtra
BaudhŚS, 10, 23, 11.0 atha mahāvedyā uttarād aṃsīyācchaṅkor vedyantena dvādaśa pratīcaḥ prakramān prakrāmaty udañcaṃ trayodaśam //
Chāndogyopaniṣad
ChU, 1, 13, 3.1 aniruktas trayodaśaḥ stobhaḥ saṃcaro huṅkāraḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 4, 17.1 varaḥ saptamo dakṣiṇānāṃ trayodaśo vā pañcaviṃśo vā /
Gopathabrāhmaṇa
GB, 2, 1, 26, 1.0 trayodaśaṃ vā etaṃ māsam āpnoti yacchunāsīryeṇa yajate //
GB, 2, 1, 26, 2.0 etāvān vai saṃvatsaro yāvān eṣa trayodaśo māsaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 18, 4.1 sa upajāyopajāyamāno dvādaśena trayodaśopamāsaḥ saṃ tad vide prati tad vide 'haṃ taṃ mā ṛtavo 'mṛta ānayadhvam iti /
JB, 1, 38, 14.0 trayodaśīṃ rātriṃ somena vā paśunā veṣṭvotsṛjeta //
JB, 1, 50, 8.0 sa upajāyopajāyamānas trayodaśena dvādaśopamāsa iti //
JB, 1, 50, 9.0 eṣa trayodaśo ya eṣa tapati //
JB, 1, 50, 10.0 saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti //
JB, 1, 132, 22.0 ya evāsāv adhicaras trayodaśo māsas tam eva tad āpnoti //
JB, 1, 206, 24.0 rātryā tvāva trayodaśo māsa āpyate //
Jaiminīyaśrautasūtra
JaimŚS, 8, 5.0 taṃ yadi brūyur viśvarūpā gāyety akarmaṇa etat trayodaśaṃ stotram iti brūyād virājaṃ lobhayatīti //
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 32.0 aśvaṃ trayodaśaṃ dadāti //
KauṣB, 1, 2, 33.0 yas trayodaśo māsas tasyāptyai //
KauṣB, 5, 10, 1.0 trayodaśaṃ vā etanmāsam āpnoti yat śunāsīryeṇa yajate //
KauṣB, 5, 10, 2.0 etāvān vai saṃvatsaro yad eṣa trayodaśo māsaḥ //
KauṣB, 7, 12, 42.0 asti trayodaśo māsaḥ //
Kauṣītakyupaniṣad
KU, 1, 2.11 dvādaśatrayodaśena pitrā /
Kāṭhakagṛhyasūtra
KāṭhGS, 48, 2.0 sauviṣṭakṛte trayodaśīm //
Kāṭhakasaṃhitā
KS, 6, 2, 19.0 sa trayodaśyām āhutyām udyatāyām abibhet //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 14, 26.0 iti trayodaśīm āhutiṃ juhuyāt //
MS, 1, 4, 14, 27.0 asti māsas trayodaśaḥ //
MS, 1, 5, 6, 32.0 agnīṣomīyayā trayodaśyopastheyaḥ //
MS, 1, 5, 6, 33.0 asti māsas trayodaśaḥ //
MS, 1, 8, 2, 11.0 udyatā trayodaśy āhutir āsīt //
MS, 1, 10, 8, 28.0 atha yas trayodaśaṃ māsaṃ sampādayati trayodaśaṃ māsam abhiyajate sa cāturmāsyayājī //
MS, 1, 10, 8, 28.0 atha yas trayodaśaṃ māsaṃ sampādayati trayodaśaṃ māsam abhiyajate sa cāturmāsyayājī //
MS, 1, 10, 8, 34.0 eṣa vāva sa trayodaśo māsaḥ //
MS, 1, 11, 10, 15.0 vasavas trayodaśākṣarayā trayodaśaṃ māsam udajayan //
MS, 1, 11, 10, 38.0 vasavas trayodaśākṣarayā trayodaśaṃ māsam udajayan //
MS, 2, 1, 8, 28.0 yat trayodaśam //
MS, 2, 1, 8, 29.0 prajāpatir vai trayodaśam //
MS, 2, 2, 11, 8.0 atiriktaṃ vai trayodaśam //
Pañcaviṃśabrāhmaṇa
PB, 10, 3, 2.0 pitā no 'rātsīd iti māsā upāsīdaṃs te dīkṣayaivārādhnuvann upasatsu trayodaśam adīkṣayan so 'nuvyam abhavat tasmād upasatsu didīkṣāṇo 'nuvyaṃ bhavaty eva ca hi trayodaśaṃ māsaṃ cakṣate naiva ca //
PB, 10, 3, 2.0 pitā no 'rātsīd iti māsā upāsīdaṃs te dīkṣayaivārādhnuvann upasatsu trayodaśam adīkṣayan so 'nuvyam abhavat tasmād upasatsu didīkṣāṇo 'nuvyaṃ bhavaty eva ca hi trayodaśaṃ māsaṃ cakṣate naiva ca //
Taittirīyasaṃhitā
TS, 6, 5, 3, 36.0 asti trayodaśo māsa ity āhuḥ //
Taittirīyāraṇyaka
TĀ, 5, 4, 10.3 asti trayodaśo māsa ity āhuḥ /
TĀ, 5, 4, 10.4 yat trayodaśaḥ paridhir bhavati /
TĀ, 5, 4, 10.5 tenaiva trayodaśaṃ māsam avarunddhe /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 34.1 vasavas trayodaśākṣareṇa trayodaśaṃ stomam udajayaṃs tam ujjeṣam /
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 2.0 upaśayaṃ dvādaśaṃ pātnīvataṃ trayodaśam //
Āpastambadharmasūtra
ĀpDhS, 2, 16, 20.1 trayodaśe bahuputro bahumitro darśanīyāpatyaḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 18, 9.1 malimluco nāmāsi trayodaśo māsa indrasya varmāsīndrasya śarmāsīndrasya varūtham asi taṃ tvā prapadye //
ĀpŚS, 18, 10, 17.1 vaiṣṇavaṃ trikapālaṃ trayodaśaṃ takṣarathakārayor gṛhe //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 10, 5, 4, 5.6 atha yāny adhi ṣaṭtriṃśat sa trayodaśo māsaḥ sa ātmā /
ŚBM, 10, 5, 4, 7.5 atha yāny adhi ṣaṭtriṃśat sa trayodaśo māsaḥ sa ātmā /
ŚBM, 10, 5, 4, 10.8 atha yā amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmārdhamāsāś ca te māsāś ca caturviṃśatir ardhamāsā dvādaśa māsāḥ /
ŚBM, 10, 5, 4, 12.8 atha yā amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmā prāṇaḥ /
ŚBM, 10, 5, 4, 14.11 atha yā amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmāyam eva sa yo 'yaṃ hiraṇmayaḥ puruṣaḥ //
ŚBM, 13, 1, 2, 2.2 dvādaśāratnī raśanā kāryā3 trayodaśāratnī3r ity ṛṣabho vā eṣa ṛtūnāṃ yat saṃvatsaras tasya trayodaśo māso viṣṭapamṛṣabha eṣa yajñānāṃ yadaśvamedho yathā vā ṛṣabhasya viṣṭapam evametasya viṣṭapaṃ trayodaśam aratniṃ raśanāyāmupādadhyāt tad yatharṣabhasya viṣṭapaṃ saṃskriyate tādṛktat //
ŚBM, 13, 1, 2, 2.2 dvādaśāratnī raśanā kāryā3 trayodaśāratnī3r ity ṛṣabho vā eṣa ṛtūnāṃ yat saṃvatsaras tasya trayodaśo māso viṣṭapamṛṣabha eṣa yajñānāṃ yadaśvamedho yathā vā ṛṣabhasya viṣṭapam evametasya viṣṭapaṃ trayodaśam aratniṃ raśanāyāmupādadhyāt tad yatharṣabhasya viṣṭapaṃ saṃskriyate tādṛktat //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 2, 10.0 sa jāyamāna upajāyamāno dvādaśatrayodaśopamāsaḥ //
ŚāṅkhĀ, 3, 2, 11.0 dvādaśatrayodaśena pitrā saṃ tad vide 'haṃ prati tad vide 'haṃ tan ma ṛtavo 'mṛtyava ārambhadhvam //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 8.1 dviguṇaṃ saptamaṃ cāhur ayanādyaṃ trayodaśam /
Buddhacarita
BCar, 13, 73.1 iti buddhacarite mahākāvye 'śvaghoṣakṛte māravijayo nāma trayodaśaḥ sargaḥ //
Carakasaṃhitā
Ca, Vim., 5, 27.2 trayodaśānāṃ mūlāni srotasāṃ duṣṭilakṣaṇam /
Mahābhārata
MBh, 1, 2, 205.1 etat trayodaśaṃ parva dharmaniścayakārakam /
MBh, 1, 55, 40.2 ajñātam ekaṃ rāṣṭre ca tathā varṣaṃ trayodaśam //
MBh, 1, 114, 45.2 trayodaśaḥ śāliśirāḥ parjanyaśca caturdaśaḥ //
MBh, 1, 148, 3.7 tenopasṛṣṭā nagarī varṣam adya trayodaśam //
MBh, 1, 207, 14.2 atha trayodaśe māse maṇalūreśvaraṃ prabhum /
MBh, 1, 207, 23.2 māse trayodaśe pārthaḥ kṛtvā vaivāhikīṃ kriyām /
MBh, 2, 66, 19.1 trayodaśaṃ ca sajane ajñātāḥ parivatsaram /
MBh, 2, 66, 23.1 te ca trayodaśe varṣe pārayiṣyanti ced vratam /
MBh, 2, 67, 10.1 trayodaśaṃ ca sajane ajñātāḥ parivatsaram /
MBh, 2, 67, 12.1 trayodaśe ca nirvṛtte punar eva yathocitam /
MBh, 3, 9, 3.1 te smarantaḥ parikleśān varṣe pūrṇe trayodaśe /
MBh, 3, 46, 29.2 trayodaśānāṃ varṣāṇām ante durdyūtadevinaḥ //
MBh, 3, 48, 29.1 varṣāt trayodaśād ūrdhvaṃ satyaṃ māṃ kuru keśava /
MBh, 3, 48, 37.1 te dharmarājena vṛtā varṣād ūrdhvaṃ trayodaśāt /
MBh, 3, 49, 26.2 varṣāt trayodaśād ūrdhvaṃ saha gāṇḍīvadhanvanā //
MBh, 3, 134, 19.2 trayodaśī tithir uktā mahogrā trayodaśadvīpavatī mahī ca /
MBh, 3, 134, 19.5 trayodaśāhāni sasāra keśī trayodaśādīnyaticchandāṃsi cāhuḥ //
MBh, 3, 240, 39.1 gate trayodaśe varṣe satyenāyudham ālabhe /
MBh, 3, 242, 12.2 samayaḥ paripālyo no yāvad varṣaṃ trayodaśam //
MBh, 3, 242, 14.2 varṣāt trayodaśād ūrdhvaṃ raṇasattre narādhipaḥ //
MBh, 3, 247, 46.2 varṣāt trayodaśād ūrdhvaṃ vyetu te mānaso jvaraḥ //
MBh, 3, 284, 5.1 dvādaśe samatikrānte varṣe prāpte trayodaśe /
MBh, 3, 298, 15.2 varṣāṇi dvādaśāraṇye trayodaśam upasthitam /
MBh, 3, 298, 18.1 varṣaṃ trayodaśaṃ cedaṃ matprasādāt kurūdvahāḥ /
MBh, 3, 299, 1.3 ajñātavāsaṃ vatsyantaśchannā varṣaṃ trayodaśam /
MBh, 3, 299, 4.2 ajñātavāsasamayaṃ śeṣaṃ varṣaṃ trayodaśam /
MBh, 4, 1, 2.10 ajñātavāsaṃ vatsyantaśchannā varṣaṃ trayodaśam /
MBh, 4, 1, 2.19 ajñātavāsasamayaṃ śeṣaṃ varṣaṃ trayodaśam /
MBh, 4, 1, 6.4 ajñātacaryāṃ vatsyāma channā varṣaṃ trayodaśam /
MBh, 4, 1, 6.5 trayodaśo 'yaṃ samprāptaḥ kṛcchraḥ paramadurvasaḥ /
MBh, 4, 2, 18.1 yaṃ manye dvādaśaṃ rudram ādityānāṃ trayodaśam /
MBh, 4, 2, 20.36 yaṃ manye dvādaśaṃ rudram ādityānāṃ trayodaśam /
MBh, 4, 5, 24.30 mahyaṃ pārthāya vā deyaṃ pūrṇe varṣe trayodaśe /
MBh, 4, 20, 13.2 pūrṇe trayodaśe varṣe rājño rājñī bhaviṣyasi //
MBh, 4, 23, 27.2 trayodaśāhamātraṃ me rājā kṣamatu bhāmini /
MBh, 4, 25, 3.2 teṣām ajñātacaryāyām asmin varṣe trayodaśe //
MBh, 4, 27, 21.1 svaiḥ svair guṇaiḥ susaṃyuktāstasmin varṣe trayodaśe /
MBh, 4, 30, 3.1 tatastrayodaśasyānte tasya varṣasya bhārata /
MBh, 4, 42, 4.1 teṣāṃ na tāvannirvṛttaṃ vartate tu trayodaśam /
MBh, 4, 47, 4.2 trayodaśānāṃ varṣāṇām iti me vartate matiḥ //
MBh, 4, 52, 23.2 trayodaśenendrasamaḥ kṛpaṃ vakṣasyatāḍayat //
MBh, 4, 67, 14.1 tatas trayodaśe varṣe nivṛtte pañca pāṇḍavāḥ /
MBh, 5, 1, 12.1 trayodaśaścaiva sudustaro 'yam ajñāyamānair bhavatāṃ samīpe /
MBh, 5, 93, 41.2 trayodaśaṃ tathājñātaiḥ sajane parivatsaram //
MBh, 9, 57, 16.1 yastrayodaśavarṣāṇi gadayā kṛtaniśramaḥ /
MBh, 13, 88, 12.1 api naḥ sa kule jāyād yo no dadyāt trayodaśīm /
MBh, 13, 110, 55.1 trayodaśe tu divase yaḥ prāpte prāśate haviḥ /
Manusmṛti
ManuS, 3, 274.1 api naḥ sa kule bhūyād yo no dadyāt trayodaśīm /
Rāmāyaṇa
Rām, Ay, 71, 4.1 tataḥ prabhātasamaye divase 'tha trayodaśe /
Rām, Ār, 27, 28.4 trayodaśenendrasamo bibheda samare kharam //
Rām, Su, 31, 14.1 tatastrayodaśe varṣe rājyenekṣvākunandanam /
Agnipurāṇa
AgniPur, 13, 30.1 ity ādimahāpurāṇe āgneye ādiparvādivarṇanaṃ nāma trayodaśo 'dhyāyaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 53.1 amī saṃvatsarā yātās trayodaśacaturdaśāḥ /
Kūrmapurāṇa
KūPur, 1, 8, 15.2 buddhir lajjā vapuḥ śāntiḥ siddhiḥ kīrtistrayodaśī //
KūPur, 1, 13, 65.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge trayodaśo 'dhyāyaḥ //
KūPur, 1, 50, 5.2 trayodaśe tathā dharmastarakṣustu caturdaśe //
KūPur, 1, 51, 7.1 dvādaśe 'triḥ samākhyāto balī cātha trayodaśe /
KūPur, 1, 51, 31.2 dvādaśo rudrasāvarṇo rocamānastrayodaśaḥ /
KūPur, 2, 13, 46.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge trayodaśo 'dhyāyaḥ //
Liṅgapurāṇa
LiPur, 1, 24, 59.1 trayodaśe punaḥ prāpte parivarte krameṇa tu /
LiPur, 2, 13, 38.1 iti śrīliṅgamahāpurāṇe uttarabhāge trayodaśo 'dhyāyaḥ //
Matsyapurāṇa
MPur, 7, 22.2 tatastrayodaśe māsi dhṛtadhenusamanvitām //
MPur, 70, 47.1 tatastrayodaśe māsi samprāpte tasya bhāminī /
MPur, 70, 57.1 evaṃ trayodaśaṃ yāvanmāsamevaṃ dvijottamān /
MPur, 74, 16.1 tatastrayodaśe māsi gā vai dadyāttrayodaśa /
MPur, 124, 74.2 trayodaśānāṃ madhye tu ṛkṣāṇāṃ carate raviḥ /
Suśrutasaṃhitā
Su, Cik., 29, 12.13 tatastrayodaśāt prabhṛti somavalkakaṣāyapariṣekaḥ /
Viṣṇupurāṇa
ViPur, 1, 7, 20.2 buddhir lajjā vapuḥ śāntiḥ siddhiḥ kīrtis trayodaśī //
ViPur, 3, 2, 37.1 trayodaśo raucyanāmā bhaviṣyati mune manuḥ //
ViPur, 3, 3, 14.2 trayodaśe cāntarikṣo varṇī cāpi caturdaśe //
ViPur, 3, 6, 23.1 vārāhaṃ dvādaśaṃ caiva skāndaṃ cātra trayodaśam /
Viṣṇusmṛti
ViSmṛ, 21, 19.1 sapiṇḍīkaraṇaṃ māsikārthavat dvādaśāhaṃ śrāddhaṃ kṛtvā trayodaśe 'hni vā kuryāt //
Garuḍapurāṇa
GarPur, 1, 5, 27.2 buddhirlajjā vapuḥ śāntirṛddhiḥ kīrtis trayodaśī //
GarPur, 1, 13, 15.1 iti śrīgāruḍe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupañjarastotraṃ nāma trayodaśo 'dhyāyaḥ //
GarPur, 1, 68, 35.1 tribhāgahīnārdhatadardhaśeṣaṃ trayodaśaṃ triṃśadato 'rdhabhāgāḥ /
GarPur, 1, 87, 55.1 trayodaśasya raucyasya manoḥ putrānnibodha me /
Rasaratnasamuccaya
RRS, 5, 98.0 nāyaḥ pacetpañcapalād arvāg ūrdhvaṃ trayodaśāt //
Rasaratnākara
RRĀ, R.kh., 9, 12.1 ayaḥ pañcapalād ūrdhvaṃ yāvat palatrayodaśāt /
Rasādhyāya
RAdhy, 1, 115.2 trayodaśe 'hṇi samprāpte jāyate dīpanaṃ śubham //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 208.2, 5.0 iti baddhasūtasya sāraṇasaṃskārastrayodaśaḥ //
Tantrāloka
TĀ, 4, 164.1 sa eva paramādityaḥ pūrṇakalpastrayodaśaḥ /
Ānandakanda
ĀK, 1, 4, 5.1 garbhadrutirdvādaśī syāt bāhyadrutistrayodaśī /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 27.2, 1.0 trayodaśādhyāyoktaparpaṭīprabhṛtirasānām alpasvedasādhyānāṃ pakvamūṣāmāha kulāleti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 48.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmya ekaviṃśatikalpakathānakavarṇanaṃ nāma trayodaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 48.3 trayodaśāhaḥsvekaikaṃ trayodaśaguṇaṃ bhavet //
Sātvatatantra
SātT, 2, 71.2 bhāvye trayodaśayuge bhavitādidevaḥ śrīdevahotratanayo bhagavān bṛhatyām //