Occurrences

Kauśikasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Parāśarasmṛtiṭīkā
Rasaratnākara
Rasārṇava
Tantrasāra
Ānandakanda
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 1, 7, 19.0 trayodaśyādayas tisro dadhimadhuni vāsayitvā badhnāti //
Vaitānasūtra
VaitS, 2, 4, 1.1 trayodaśyām āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped darśapūrṇamāsāv āripsamāno agnāviṣṇū iti //
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 46.1 prajāpatiḥ prāyacchad iti trayodaśīm //
VārŚS, 3, 3, 4, 31.1 trayodaśyāṃ saumyam ahas tad ahar diśām aveṣṭibhiḥ //
Mahābhārata
MBh, 1, 57, 68.54 śubhagrahe trayodaśyāṃ muhūrte maitra āgate /
MBh, 1, 114, 13.9 divā madhyagate sūrye tithau puṇye trayodaśīm /
MBh, 2, 21, 18.1 tad vṛttaṃ tu trayodaśyāṃ samavetaṃ mahātmanoḥ /
MBh, 6, 3, 28.2 imāṃ tu nābhijānāmi amāvāsyāṃ trayodaśīm //
MBh, 6, 3, 29.1 candrasūryāvubhau grastāvekamāse trayodaśīm /
MBh, 13, 87, 16.1 jñātīnāṃ tu bhavecchreṣṭhaḥ kurvañśrāddhaṃ trayodaśīm /
MBh, 16, 3, 16.2 trayodaśyām amāvāsyāṃ tāṃ dṛṣṭvā prābravīd idam //
Manusmṛti
ManuS, 3, 47.2 trayodaśī ca śeṣās tu praśastā daśarātrayaḥ //
ManuS, 3, 273.1 yat kiṃcin madhunā miśraṃ pradadyāt tu trayodaśīm /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 9.1 gṛhṇanti śuklapratipattrayodaśyoḥ surā naram /
AHS, Utt., 4, 9.2 śuklatrayodaśīkṛṣṇadvādaśyor dānavā grahāḥ //
Kūrmapurāṇa
KūPur, 2, 20, 5.1 trayodaśī maghāyuktā varṣāsu tu viśeṣataḥ /
KūPur, 2, 20, 21.2 jñātiśraiṣṭhyaṃ trayodaśyāṃ caturdaśyāṃ tu kruprajāḥ /
KūPur, 2, 33, 98.1 trayodaśyāṃ tathā rātrau sopahāraṃ trilocanam /
KūPur, 2, 39, 43.1 caitramāse tu samprāpte śuklapakṣe trayodaśī /
Liṅgapurāṇa
LiPur, 1, 89, 116.2 trayodaśyāṃ jaḍāṃ nārīṃ sarvasaṃkarakāriṇīm //
Matsyapurāṇa
MPur, 7, 21.2 upavāsī trayodaśyāmarcayedviṣṇumavyayam //
MPur, 17, 4.2 pañcadaśī ca māghasya nabhasye ca trayodaśī //
MPur, 95, 6.1 mārgaśīrṣatrayodaśyāṃ sitāyāmekabhojanaḥ /
MPur, 101, 9.1 puṣyādau yastrayodaśyāṃ kṛtvā naktaṃ madhau punaḥ /
Suśrutasaṃhitā
Su, Śār., 2, 30.0 ataḥ paraṃ pañcamyāṃ saptamyāṃ navamyāmekādaśyāṃ ca strīkāmas trayodaśīprabhṛtayo nindyāḥ //
Viṣṇupurāṇa
ViPur, 3, 14, 12.3 nabhasyamāsasya tu kṛṣṇapakṣe trayodaśī pañcadaśī ca māghe //
ViPur, 3, 16, 19.1 api naḥ sa kule jāyādyo no dadyāttrayodaśīm /
Viṣṇusmṛti
ViSmṛ, 76, 1.1 amāvāsyās tisro 'ṣṭakās tisro 'nvaṣṭakā māghī prauṣṭhapady ūrdhvaṃ kṛṣṇatrayodaśī vrīhiyavapākau ceti //
ViSmṛ, 78, 48.1 saubhāgyaṃ trayodaśyām //
ViSmṛ, 78, 52.2 prāvṛṭkāle 'site pakṣe trayodaśyāṃ samāhitaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 261.2 tathā varṣātrayodaśyāṃ maghāsu ca viśeṣataḥ //
Bhāratamañjarī
BhāMañj, 13, 1578.1 na teṣāṃ pitaraḥ śocyāstrayodaśyāṃ maghāsu ca /
Garuḍapurāṇa
GarPur, 1, 42, 10.2 saptamyāṃ vā trayodaśyāṃ śuklapakṣe tathetare //
GarPur, 1, 59, 11.2 pañcamyāṃ ca trayodaśyāṃ vārāhī dakṣiṇe sthitā //
GarPur, 1, 59, 29.2 trayodaśī śukrabhaumau śanau śreṣṭhā caturdaśī //
GarPur, 1, 99, 39.1 dadyādvarṣātrayodaśyāṃ maghāsu ca na saṃśayaḥ /
GarPur, 1, 116, 7.1 dvādaśyāṃ ca hariḥ kāmastrayodaśyāṃ maheśvaraḥ /
GarPur, 1, 123, 12.1 ekādaśī dvādaśī ca niśānte ca trayodaśī /
GarPur, 1, 124, 11.2 trayodaśyāṃ śivaṃ pūjya kuryātta niyamaṃ vratī //
GarPur, 1, 125, 4.1 dvādaśī tu tadā grāhyā trayodaśyāṃ tu pāraṇam /
GarPur, 1, 125, 5.1 ekādaśī dvādaśī ca viśeṣeṇa trayodaśī /
GarPur, 1, 137, 1.2 kāmadevatrayodaśyāṃ pūjyo damanakādibhiḥ /
GarPur, 1, 137, 19.1 dvādaśyāṃ ca hariḥ kāmastrayodaśyāṃ maheśvaraḥ /
Kathāsaritsāgara
KSS, 1, 5, 112.2 ahaṃ trayodaśīśrāddhaṃ gṛhe nandasya bhūpateḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 124.2 trayodaśī tṛtīyā ca saptamī ca śubhāvahā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 127.2 upoṣyā dvādaśī tatra trayodaśyāṃ tu pāraṇam //
KAM, 1, 134.2 tatra kratuśataṃ puṇyaṃ trayodaśyāṃ tu pāraṇaṃ //
KAM, 1, 136.2 tatra kratuśataṃ puṇyaṃ trayodaśyāṃ tu pāraṇam //
KAM, 1, 138.2 upoṣyā dvādaśī puṇyā trayodaśyāṃ tu pāraṇam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 34.2 trayodaśī ca śeṣāḥ syuḥ praśastā daśa rātrayaḥ //
Rasaratnākara
RRĀ, Ras.kh., 4, 77.3 grāhyaṃ somatrayodaśyāṃ hastikarṇasya pattrakam /
Rasārṇava
RArṇ, 12, 180.1 paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare /
Tantrasāra
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
Ānandakanda
ĀK, 1, 3, 7.2 aṣṭamī paurṇamāsī ca daśamī ca trayodaśī //
ĀK, 1, 15, 73.1 trayodaśyāṃ kṛṣṇapakṣe pañcamyāṃ vā yathāvidhi /
ĀK, 1, 15, 97.3 athenduvārasaṃyuktatrayodaśyāṃ samāharet //
ĀK, 1, 23, 399.1 paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare /
Dhanurveda
DhanV, 1, 12.2 trayodaśī dvādaśī ca tithayaśca śubhā matāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 87.1 kārtike tu trayodaśyāṃ tasya lakṣmīḥ sthirā bhavet //
Haribhaktivilāsa
HBhVil, 2, 25.3 dvādaśyām api kartavyaṃ trayodaśyām athāpi ca //
HBhVil, 2, 26.3 trayodaśī ca daśamī praśastā sarvakāmadā //
HBhVil, 4, 125.2 amāṃ ṣaṣṭhīṃ saptamīṃ ca navamīṃ ca trayodaśīm /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 124.1 dadāti ca trayodaśyāṃ bhaktyā paramayāṅganā /
SkPur (Rkh), Revākhaṇḍa, 51, 15.1 trayodaśyāṃ tato gacchedguhāvāsini liṅgake /
SkPur (Rkh), Revākhaṇḍa, 57, 2.1 trayodaśyāṃ tato gatvā madanākhyatithau tadā /
SkPur (Rkh), Revākhaṇḍa, 61, 5.1 kārttikasya tu māsasya kṛṣṇapakṣe trayodaśīm /
SkPur (Rkh), Revākhaṇḍa, 65, 9.2 vasantasya trayodaśyāṃ śrāddhaṃ tatraiva kārayet //
SkPur (Rkh), Revākhaṇḍa, 68, 2.2 caitramāsatrayodaśyāṃ śuklapakṣe jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 102, 10.1 godānaṃ pāṇḍavaśreṣṭha trayodaśyāṃ prakārayet /
SkPur (Rkh), Revākhaṇḍa, 201, 3.1 viśeṣādbhādrapade tu kṛṣṇapakṣe trayodaśīm /
SkPur (Rkh), Revākhaṇḍa, 201, 4.1 snātvā trayodaśīdine śrāddhaṃ kṛtvā vidhānataḥ /