Occurrences

Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Sūryaśatakaṭīkā
Tantrāloka
Śivasūtravārtika
Śukasaptati
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Chāndogyopaniṣad
ChU, 8, 5, 2.2 brahmacaryeṇa hy eva sata ātmanas trāṇaṃ vindate /
Jaiminīyabrāhmaṇa
JB, 1, 190, 23.0 trāṇāya vā eṣa yad ardheḍam iti //
Kāṭhakasaṃhitā
KS, 6, 2, 26.0 agnā eva tat trāṇam icchate //
Vasiṣṭhadharmasūtra
VasDhS, 3, 24.1 ātmatrāṇe varṇasaṃvarge brāhmaṇavaiśyau śastram ādadīyātām //
Āpastambadharmasūtra
ĀpDhS, 2, 27, 21.0 ācārya ṛtvik snātako rājeti trāṇaṃ syur anyatra vadhyāt //
Arthaśāstra
ArthaŚ, 2, 5, 6.1 sarveṣāṃ śālāḥ khātodapānavacca snānagṛhāgniviṣatrāṇamārjāranakulārakṣāsvadaivatapūjanayuktāḥ kārayet //
ArthaŚ, 2, 18, 17.1 śirastrāṇakaṇṭhatrāṇakūrpāsakañcukavāravāṇapaṭṭanāgodarikāḥ peṭīcarmahastikarṇatālamūladhamanikākapāṭakiṭikāpratihatabalāhakāntāś cāvaraṇāṇi //
Aṣṭasāhasrikā
ASāh, 3, 10.4 tatkasya hetoḥ anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṃ caityabhūtaḥ kṛto vandanīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ satkaraṇīyo gurukaraṇīyaḥ trāṇaṃ śaraṇaṃ layanaṃ parāyaṇaṃ kṛto bhaviṣyati tatropagatānāṃ sattvānām /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 8.0 nivāte vātatrāṇe //
Mahābhārata
MBh, 1, 20, 10.2 tvaṃ prabhustapanaprakhyastvaṃ nastrāṇam anuttamam /
MBh, 1, 20, 10.8 tvaṃ prabhāstvam abhipretaṃ tvaṃ nastrāṇam anuttamam /
MBh, 1, 21, 8.2 tvam eva paramaṃ trāṇam asmākam amarottama //
MBh, 1, 41, 5.1 nirāhārān kṛśān dīnān garta ārtāṃstrāṇam icchataḥ /
MBh, 1, 80, 18.5 putastrāṇāt tataḥ putram ihecchanti paratra ca /
MBh, 1, 125, 8.2 baddhagodhāṅgulitrāṇaḥ pūrṇatūṇaḥ sakārmukaḥ //
MBh, 1, 143, 16.13 trāṇaṃ ca vidurāt tubhyaṃ viditaṃ jñānacakṣuṣā /
MBh, 1, 147, 5.3 punnāmno narakāt trāṇāt tanayaḥ putra ucyate //
MBh, 1, 158, 31.2 nāmnā kumbhīnasī nāma patitrāṇam abhīpsatī //
MBh, 1, 176, 7.4 jñātvātmānaṃ tadārebhe trāṇāyātmakriyāṃ kṣamām /
MBh, 1, 192, 7.146 pratimuktatalatrāṇau trāyamāṇau parasparam /
MBh, 1, 224, 4.1 kathaṃ nvaśaktā trāṇāya mātā teṣāṃ tapasvinī /
MBh, 1, 224, 4.2 bhaviṣyatyasukhāviṣṭā putratrāṇam apaśyatī //
MBh, 2, 13, 32.1 jñātitrāṇam abhīpsadbhir asmatsaṃbhāvanā kṛtā /
MBh, 2, 16, 9.2 prāpnuyāma tataḥ svargaṃ jñātitrāṇaparāyaṇāḥ //
MBh, 2, 60, 26.2 kṛṣṇaṃ ca jiṣṇuṃ ca hariṃ naraṃ ca trāṇāya vikrośa nayāmi hi tvām //
MBh, 3, 38, 16.1 kavacī satalatrāṇo baddhagodhāṅgulitravān /
MBh, 3, 38, 32.3 nibaddhāsitalatrāṇaḥ kṣatradharmam anuvrataḥ //
MBh, 3, 100, 12.2 ātmatrāṇaparā bhītāḥ prādravanta diśo bhayāt //
MBh, 3, 131, 3.2 saṃtrastarūpas trāṇārthī tvatto bhīto mahādvija /
MBh, 3, 139, 6.2 akāmayānena tadā śarīratrāṇam icchatā //
MBh, 3, 143, 1.3 baddhagodhāṅgulitrāṇāḥ khaḍgavanto 'mitaujasaḥ //
MBh, 3, 166, 13.2 daṃśitā vividhais trāṇair vividhāyudhapāṇayaḥ //
MBh, 3, 171, 4.1 idaṃ ca me tanutrāṇaṃ prāyacchan maghavān prabhuḥ /
MBh, 3, 218, 22.3 gobrāhmaṇasya trāṇārthaṃ senāpatye 'bhiṣiñca mām //
MBh, 3, 232, 6.1 śaraṇaṃ ca prapannānāṃ trāṇārthaṃ ca kulasya naḥ /
MBh, 3, 232, 11.1 ka ihānyo bhavet trāṇam abhidhāveti coditaḥ /
MBh, 3, 267, 17.1 baddhagodhāṅgulitrāṇau rāghavau tatra rejatuḥ /
MBh, 4, 5, 1.3 baddhagodhāṅgulitrāṇāḥ kālindīm abhito yayuḥ //
MBh, 4, 21, 8.2 na caivālabhathāstrāṇam abhipannā balīyasā //
MBh, 4, 64, 24.1 na hāstinapure trāṇaṃ tava paśyāmi kiṃcana /
MBh, 5, 12, 19.2 bhītaṃ prapannaṃ pradadāti śatrave na so 'ntaraṃ labhate trāṇam icchan //
MBh, 5, 29, 16.2 saṃyujyate dhanuṣā varmaṇā ca hastatrāṇai rathaśastraiśca bhūyaḥ //
MBh, 5, 29, 17.2 dharmatrāṇaṃ puṇyam eṣāṃ kṛtaṃ syād ārye vṛtte bhīmasenaṃ nigṛhya //
MBh, 5, 122, 27.1 sa tvaṃ virudhya tair vīrair anyebhyastrāṇam icchasi /
MBh, 5, 122, 28.2 anyebhyastrāṇam āśaṃset tvad anyo bhuvi mānavaḥ //
MBh, 5, 122, 43.2 pāṇḍavān pṛṣṭhataḥ kṛtvā trāṇam āśaṃsase 'nyataḥ //
MBh, 6, 15, 57.2 āśaṃse 'haṃ purā trāṇaṃ bhīṣmācchaṃtanunandanāt //
MBh, 6, 50, 90.2 bhīmasenam ameyātmā trāṇāyājau samabhyayāt //
MBh, 6, 91, 46.1 tasya varma mukhatrāṇaṃ śātakumbhapariṣkṛtam /
MBh, 6, 100, 36.2 parivavrū raṇe bhīṣmaṃ mādhavatrāṇakāraṇāt //
MBh, 7, 1, 47.2 saṃbhrāntānāṃ tadārtānāṃ trastānāṃ trāṇam icchatām //
MBh, 7, 28, 23.1 caturmūrtir ahaṃ śaśval lokatrāṇārtham udyataḥ /
MBh, 7, 35, 23.1 baddhagodhāṅgulitrāṇān saśarāvarakārmukān /
MBh, 7, 40, 16.1 sāyudhāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe /
MBh, 7, 43, 14.1 sakhaḍgāḥ sāṅgulitrāṇāḥ sapaṭṭiśaparaśvadhāḥ /
MBh, 7, 65, 27.1 sacāpāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe /
MBh, 7, 69, 16.1 mayā tvāśaṃsamānena tvattastrāṇam abuddhinā /
MBh, 7, 102, 56.2 kaṇṭhatrāṇena ca babhau sendrāyudha ivāmbudaḥ //
MBh, 7, 126, 24.2 na kiṃcid anupaśyāmi jīvitatrāṇam ātmanaḥ //
MBh, 7, 126, 26.2 aśaktaḥ sindhurājasya bhūtvā trāṇāya bhārata //
MBh, 7, 145, 18.1 sa viddhaḥ saptabhir vīrair droṇatrāṇārtham āhave /
MBh, 7, 150, 3.2 kīdṛśaṃ varma caivāsya kaṇṭhatrāṇaṃ ca kīdṛśam /
MBh, 7, 156, 18.1 sa tu baddhāṅgulitrāṇo naiṣādir dṛḍhavikramaḥ /
MBh, 7, 166, 30.2 pretya ceha ca samprāptaṃ trāṇāya mahato bhayāt //
MBh, 7, 167, 11.2 ātmatrāṇe matiṃ kṛtvā prādravan kuravo yathā //
MBh, 8, 27, 99.1 sveṣāṃ trāṇārtham udyuktaṃ vadhāya dviṣatām api /
MBh, 8, 51, 61.1 karṇāddhi manyate trāṇaṃ nityam eva suyodhanaḥ /
MBh, 8, 60, 11.2 bhaye teṣāṃ trāṇam icchan subāhur abhyāhatānāṃ rathayūthapena //
MBh, 9, 8, 46.2 ātmatrāṇakṛtotsāhāstāvakā bharatarṣabha //
MBh, 9, 15, 44.1 tam abhyadhāvat trāṇārthaṃ droṇaputro mahārathaḥ /
MBh, 9, 23, 4.2 yatraite satalatrāṇā rathāstiṣṭhanti daṃśitāḥ //
MBh, 10, 15, 13.1 uttamavyasanārtena prāṇatrāṇam abhīpsunā /
MBh, 10, 17, 17.1 sa bhakṣyamāṇastrāṇārthī pitāmaham upādravat /
MBh, 11, 18, 18.1 śīrṣatrāṇāni caitāni putrāṇāṃ me mahītale /
MBh, 12, 35, 25.1 prāṇatrāṇe 'nṛtaṃ vācyam ātmano vā parasya vā /
MBh, 12, 36, 45.2 trāṇārthaṃ vā vadhenaiṣām athavā nṛpakarmaṇā //
MBh, 12, 59, 128.1 brāhmaṇānāṃ kṣatatrāṇāt tataḥ kṣatriya ucyate /
MBh, 12, 74, 15.1 abrahmacārī caraṇād apeto yadā brahmā brahmaṇi trāṇam icchet /
MBh, 12, 79, 33.2 ātmatrāṇe varṇadoṣe durgasya niyameṣu ca //
MBh, 12, 96, 5.2 trāṇāyāpyasamarthaṃ taṃ manyamānam atīva ca //
MBh, 12, 142, 28.2 bādhate khalu mā śītaṃ himatrāṇaṃ vidhīyatām //
MBh, 12, 258, 29.2 nāsti mātṛsamaṃ trāṇaṃ nāsti mātṛsamā prapā //
MBh, 13, 98, 14.2 maharṣe śirasastrāṇaṃ chatraṃ madraśmivāraṇam /
MBh, 13, 98, 14.3 pratigṛhṇīṣva padbhyāṃ ca trāṇārthaṃ carmapāduke //
MBh, 14, 93, 37.2 apatyam asmi te putrastrāṇāt putro hi viśrutaḥ /
MBh, 14, 93, 45.1 pitṝṃstrāṇāt tārayati putra ityanuśuśruma /
Manusmṛti
ManuS, 11, 114.2 na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ //
Rāmāyaṇa
Rām, Bā, 21, 8.1 baddhagodhāṅgulitrāṇau khaḍgavantau mahādyutī /
Rām, Ay, 20, 30.1 baddhagodhāṅgulitrāṇe pragṛhītaśarāsane /
Rām, Ay, 85, 71.2 marmatrāṇāni citrāṇi śayanāny āsanāni ca //
Rām, Ki, 58, 27.2 trayāṇām api lokānāṃ paryāptāstrāṇanigrahe //
Rām, Su, 5, 6.1 siṃhavyāghratanutrāṇair dāntakāñcanarājataiḥ /
Rām, Su, 36, 27.3 trāṇakāma imaṃ lokaṃ sarvaṃ vai vicacāra ha //
Rām, Yu, 57, 55.1 chinnavarmatanutrāṇā rākṣasā vānarair hatāḥ /
Rām, Utt, 32, 60.1 varadānakṛtatrāṇe sā gadā rāvaṇorasi /
Saundarānanda
SaundĀ, 1, 35.1 baddhagodhāṅgulītrāṇā hastaviṣṭhitakārmukāḥ /
SaundĀ, 11, 55.1 tasmād asvantam atrāṇam aviśvāsyam atarpakam /
SaundĀ, 11, 62.2 yattrāṇaṃ nirbhayaṃ yacchivamamarajaraṃ niḥśokamamṛtaṃ taddhetorbrahmacaryaṃ cara jahi hi calaṃ svargaṃ prati rucim //
SaundĀ, 16, 4.2 duḥkhakṣayo niḥsaraṇātmako 'yaṃ trāṇātmako 'yaṃ praśamāya mārgaḥ //
SaundĀ, 16, 26.2 tṛṣṇāvirāgaṃ layanaṃ nirodhaṃ sanātanaṃ trāṇam ahāryam āryam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 32.2 sātapatrapadatrāṇo vicared yugamātradṛk //
AHS, Utt., 16, 64.1 ātapatraṃ padatrāṇaṃ vidhivad doṣaśodhanam /
Bodhicaryāvatāra
BoCA, 2, 42.2 puṇyamekaṃ tadā trāṇaṃ mayā tac ca na sevitam //
BoCA, 2, 46.1 kātarairdṛṣṭipātaiśca trāṇānveṣī caturdiśam /
BoCA, 2, 46.2 ko me mahābhayādasmātsādhustrāṇaṃ bhaviṣyati //
BoCA, 2, 47.1 trāṇaśūnyā diśo dṛṣṭvā punaḥ sammohamāgataḥ /
BoCA, 2, 52.2 sarvān mahākṛpāṃścāpi trāṇānveṣī viraumyaham //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 209.1 luṇṭhyamānāt tv ahaṃ sārthāt prāṇatrāṇaparāyaṇaḥ /
Divyāvadāna
Divyāv, 2, 437.0 bhūmyāśritān vṛkṣavanāśritāṃśca trāṇārthino vātapiśācadasthāḥ //
Divyāv, 5, 26.0 gaccha asya rājñaḥ kaccidanukūlaṃ bhāṣitaṃ kṛtvā kadācit kiṃcit śītatrāṇaṃ saṃpadyata iti //
Divyāv, 8, 414.0 svāgataṃ mahāsārthavāha asmākam asvāminīnāṃ svāmī bhava apatikānāṃ patiralayanānāṃ layano 'dvīpānāṃ dvīpo 'trāṇānāṃ trāṇo 'śaraṇānāṃ śaraṇamaparāyaṇānāṃ parāyaṇaḥ //
Divyāv, 11, 8.1 sa caivaṃ vihvalavadanastrāṇānveṣī tiṣṭhati //
Harivaṃśa
HV, 5, 46.1 alabhantī tu sā trāṇaṃ vainyam evānvapadyata /
Kirātārjunīya
Kir, 3, 48.1 sa kṣattriyas trāṇasahaḥ satāṃ yas tat kārmukaṃ karmasu yasya śaktiḥ /
Kāmasūtra
KāSū, 5, 1, 3.1 yadā tu sthānāt sthānāntaraṃ kāmaṃ pratipadyamānaṃ paśyet tadātmaśarīropaghātatrāṇārthaṃ paraparigrahān abhyupagacchet //
Kātyāyanasmṛti
KātySmṛ, 1, 645.1 bhayatrāṇāya rakṣārthaṃ tathā kāryaprasādhanāt /
Kūrmapurāṇa
KūPur, 2, 1, 34.2 jayānanta jagajjanmatrāṇasaṃhārakāraṇa //
Liṅgapurāṇa
LiPur, 1, 66, 29.2 bibharti trāṇamicchanvai nārīkavacamuttamam //
LiPur, 1, 89, 113.2 puṃsastrāṇānvitaṃ putraṃ tathābhūtaṃ prasūyate //
LiPur, 1, 95, 33.1 ātmatrāṇāya śaraṇaṃ jagmuḥ paramakāraṇam /
Matsyapurāṇa
MPur, 136, 5.2 kāle kruddhe kathaṃ kālāttrāṇaṃ no'dya bhaviṣyati //
MPur, 140, 80.4 tataścyuto'nyaloke'smiṃstrāṇārthaṃ vai cakāra saḥ //
MPur, 153, 86.2 smaransādhusamācāraṃ bhītatrāṇaparo'bhavat //
MPur, 154, 155.2 prāṇināṃ mohanārthāya narakatrāṇasaṃśrayāt //
Suśrutasaṃhitā
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Sūryaśataka
SūryaŚ, 1, 16.2 kṛṣṇena dhvāntakṛṣṇasvatanuparibhavatrasnuneva stuto'laṃ trāṇāya stāttanīyānapi timiraripoḥ sa tviṣāmudgamo vaḥ //
Viṣṇupurāṇa
ViPur, 3, 12, 38.2 śarīratrāṇakāmo vai sopānatkaḥ sadā vrajet //
ViPur, 4, 9, 11.1 bhayatrāṇād annadānād bhavān asmatpitāśeṣalokānām uttamottamo bhavān yasyāhaṃ putras trilokendraḥ //
ViPur, 5, 1, 51.2 śarīragrahaṇaṃ vyāpindharmatrāṇāya te param //
ViPur, 5, 3, 1.3 garbheṇa puṇḍarīkākṣaṃ jagatāṃ trāṇakāraṇam //
ViPur, 5, 31, 6.1 yo 'si so 'si jagattrāṇapravṛttau nātha saṃsthitaḥ /
ViPur, 5, 33, 32.1 parasparamiṣūndīptānkāyatrāṇavibhedakān /
Viṣṇusmṛti
ViSmṛ, 2, 12.1 kṣatriyasya kṣititrāṇam //
ViSmṛ, 50, 21.1 tāsāṃ śītāditrāṇam akṛtvā nātmanaḥ kuryāt //
Śatakatraya
ŚTr, 3, 62.2 nṛbhiḥ prāṇatrāṇapravaṇamatibhiḥ kaiścid adhunā namadbhiḥ kaḥ puṃsām ayam atuladarpajvarabharaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 19.2 astraṃ brahmaśiro mene ātmatrāṇaṃ dvijātmajaḥ //
BhāgPur, 3, 22, 3.1 tattrāṇāyāsṛjac cāsmān doḥsahasrāt sahasrapāt /
BhāgPur, 4, 17, 17.1 loke nāvindata trāṇaṃ vainyānmṛtyoriva prajāḥ /
BhāgPur, 11, 16, 1.3 sarveṣām api bhāvānāṃ trāṇasthityapyayodbhavaḥ //
Bhāratamañjarī
BhāMañj, 1, 217.2 trāṇaṃ nārāyaṇaṃ prāpa sendramaṃśena gāṃ gatam //
BhāMañj, 1, 1384.2 āpannatrāṇavimukhaṃ caritaṃ na mahātmanām //
BhāMañj, 8, 41.1 viśvatrāṇāya viśveśastridaśairarthitastataḥ /
BhāMañj, 13, 535.2 saṃśaye viṣamasthānāṃ saṃdhistrāṇaṃ hi śatruṇā //
BhāMañj, 13, 724.2 kumbhīnyastadhanatrāṇacintāpāṇḍukṛśatviṣaḥ //
BhāMañj, 13, 1619.2 uvāceha paraṃ puṇyaṃ paratra trāṇamiṣyate //
Garuḍapurāṇa
GarPur, 1, 105, 20.2 śuddhiḥ syādbrāhmaṇatrāṇātkṛtvaivaṃ śuddhireva ca //
GarPur, 1, 114, 2.1 śokatrāṇaṃ bhayatrāṇaṃ prītiviśvāsabhājanam /
GarPur, 1, 114, 2.1 śokatrāṇaṃ bhayatrāṇaṃ prītiviśvāsabhājanam /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 7.2 sthāne dūtyaṃ tad api bhavataḥ saṃśritatrāṇahetoḥ sarvasraṣṭā vidhir api yataḥ sārathitvena tasthau //
Hitopadeśa
Hitop, 1, 198.2 śokārātibhayatrāṇaṃ prītiviśrambhabhājanam /
Kathāsaritsāgara
KSS, 4, 2, 219.2 tattrāṇāyātmadānena bubudhe labdham antaram //
KSS, 6, 1, 172.2 āpannatrāṇavikalaiḥ kiṃ prāṇaiḥ pauruṣeṇa vā //
Kālikāpurāṇa
KālPur, 56, 9.1 abhedyakavacaṃ ceti sarvatrāṇaparāyaṇam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 169.1 ekādaśīsamaṃ kiṃcit pāpatrāṇaṃ na vidyate /
Mātṛkābhedatantra
MBhT, 8, 1.3 tvāṃ vinā trāṇakartā ca mama jñāne na vartate //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 11.1 tattrāṇād vyañjanāc cāpi sa tatpuruṣavaktrakaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 3.0 mūrchitāṇutrāṇāddhi mūrtitvam asmadādimūrtitvavilakṣaṇaṃ cāsyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 1.0 viṣānalārciḥparamparākṣepabhīṣaṇenāśīviṣapāśena vivaśīkṛtaḥ śvetaḥ pātīti patis tena patyā trāṇaśīlena parameśvareṇa huṃkāramātraṃ kṛtvā krodhāgninā bhasmīkṛtya mocitaḥ iti ghanair aviralair bhūyobhir janair asmatsajātīyair muniprabhṛtibhiś ca dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 5.0 tatpuruṣa iti yasmād vyanakti jñānakriye trāyate janmādibhayāt tatastatpuruṣavaktraḥ vyañjanatrāṇarūpatvād vaktram ityabhidhīyate //
Rasaratnasamuccaya
RRS, 22, 29.1 skandenāmandakṛpayā trilokatrāṇahetave /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 1.0 timirariporādityasya sa tviṣāṃ bhāsāmudgama udayastrāṇāya rakṣāyai vo yuṣmākaṃ stādbhavatāt //
Tantrāloka
TĀ, 11, 56.1 śivajñānakriyāyattamananatrāṇatatparā /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 1.1, 6.0 saṃsārakṣayakṛttrāṇadharmatā ca nirucyate //
ŚSūtraV zu ŚSūtra, 2, 1.1, 9.0 asya coktasya mantrasya mananatrāṇadharmiṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 3.1, 4.0 sphurattā saiva mantrāṇāṃ mananatrāṇadharmiṇām //
Śukasaptati
Śusa, 26, 2.13 sa kṣatriyastrāṇasahaḥ satāṃ yastatkārmukaṃ karmasu yasya śaktiḥ /
Kokilasaṃdeśa
KokSam, 1, 20.2 tatsaundaryāpahṛtahṛdayo mā vilambasva gantuṃ bandhutrāṇād bahumatipadaṃ nāparaṃ tvadvidhānām //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 32.2 na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 9, 4.1 asmākaṃ hi bhagavān pitā janako layanaṃ trāṇaṃ ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 26.2 kaṇṭhatrāṇaṃ paraṃ kṛtvā dhārayan karṇakuṇḍale //
SkPur (Rkh), Revākhaṇḍa, 157, 14.1 bhavajaladhigatānāṃ dvandvavātāhatānāṃ sutaduhitṛkalatratrāṇabhārārditānām /
SkPur (Rkh), Revākhaṇḍa, 193, 71.1 bhavajaladhigatānāṃ dvandvavātāhatānāṃ sutaduhitṛkalatratrāṇabhārārditānām /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 137.2 nandatrāṇakaro devajaleśeḍitasatkathaḥ //