Occurrences

Jaiminīyabrāhmaṇa
Mahābhārata
Kātyāyanasmṛti
Liṅgapurāṇa
Sūryaśataka
Bhāratamañjarī
Kathāsaritsāgara
Sūryaśatakaṭīkā

Jaiminīyabrāhmaṇa
JB, 1, 190, 23.0 trāṇāya vā eṣa yad ardheḍam iti //
Mahābhārata
MBh, 1, 176, 7.4 jñātvātmānaṃ tadārebhe trāṇāyātmakriyāṃ kṣamām /
MBh, 1, 224, 4.1 kathaṃ nvaśaktā trāṇāya mātā teṣāṃ tapasvinī /
MBh, 2, 60, 26.2 kṛṣṇaṃ ca jiṣṇuṃ ca hariṃ naraṃ ca trāṇāya vikrośa nayāmi hi tvām //
MBh, 6, 50, 90.2 bhīmasenam ameyātmā trāṇāyājau samabhyayāt //
MBh, 7, 126, 26.2 aśaktaḥ sindhurājasya bhūtvā trāṇāya bhārata //
MBh, 7, 166, 30.2 pretya ceha ca samprāptaṃ trāṇāya mahato bhayāt //
MBh, 12, 96, 5.2 trāṇāyāpyasamarthaṃ taṃ manyamānam atīva ca //
Kātyāyanasmṛti
KātySmṛ, 1, 645.1 bhayatrāṇāya rakṣārthaṃ tathā kāryaprasādhanāt /
Liṅgapurāṇa
LiPur, 1, 95, 33.1 ātmatrāṇāya śaraṇaṃ jagmuḥ paramakāraṇam /
Sūryaśataka
SūryaŚ, 1, 16.2 kṛṣṇena dhvāntakṛṣṇasvatanuparibhavatrasnuneva stuto'laṃ trāṇāya stāttanīyānapi timiraripoḥ sa tviṣāmudgamo vaḥ //
Bhāratamañjarī
BhāMañj, 8, 41.1 viśvatrāṇāya viśveśastridaśairarthitastataḥ /
Kathāsaritsāgara
KSS, 4, 2, 219.2 tattrāṇāyātmadānena bubudhe labdham antaram //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 1.0 timirariporādityasya sa tviṣāṃ bhāsāmudgama udayastrāṇāya rakṣāyai vo yuṣmākaṃ stādbhavatāt //