Occurrences

Chāndogyopaniṣad
Kāṭhakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Liṅgapurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 8, 5, 2.2 brahmacaryeṇa hy eva sata ātmanas trāṇaṃ vindate /
Kāṭhakasaṃhitā
KS, 6, 2, 26.0 agnā eva tat trāṇam icchate //
Mahābhārata
MBh, 1, 41, 5.1 nirāhārān kṛśān dīnān garta ārtāṃstrāṇam icchataḥ /
MBh, 1, 158, 31.2 nāmnā kumbhīnasī nāma patitrāṇam abhīpsatī //
MBh, 1, 224, 4.2 bhaviṣyatyasukhāviṣṭā putratrāṇam apaśyatī //
MBh, 2, 13, 32.1 jñātitrāṇam abhīpsadbhir asmatsaṃbhāvanā kṛtā /
MBh, 3, 139, 6.2 akāmayānena tadā śarīratrāṇam icchatā //
MBh, 3, 171, 4.1 idaṃ ca me tanutrāṇaṃ prāyacchan maghavān prabhuḥ /
MBh, 4, 21, 8.2 na caivālabhathāstrāṇam abhipannā balīyasā //
MBh, 4, 64, 24.1 na hāstinapure trāṇaṃ tava paśyāmi kiṃcana /
MBh, 5, 12, 19.2 bhītaṃ prapannaṃ pradadāti śatrave na so 'ntaraṃ labhate trāṇam icchan //
MBh, 5, 122, 27.1 sa tvaṃ virudhya tair vīrair anyebhyastrāṇam icchasi /
MBh, 5, 122, 28.2 anyebhyastrāṇam āśaṃset tvad anyo bhuvi mānavaḥ //
MBh, 5, 122, 43.2 pāṇḍavān pṛṣṭhataḥ kṛtvā trāṇam āśaṃsase 'nyataḥ //
MBh, 6, 15, 57.2 āśaṃse 'haṃ purā trāṇaṃ bhīṣmācchaṃtanunandanāt //
MBh, 6, 91, 46.1 tasya varma mukhatrāṇaṃ śātakumbhapariṣkṛtam /
MBh, 7, 1, 47.2 saṃbhrāntānāṃ tadārtānāṃ trastānāṃ trāṇam icchatām //
MBh, 7, 69, 16.1 mayā tvāśaṃsamānena tvattastrāṇam abuddhinā /
MBh, 7, 126, 24.2 na kiṃcid anupaśyāmi jīvitatrāṇam ātmanaḥ //
MBh, 8, 51, 61.1 karṇāddhi manyate trāṇaṃ nityam eva suyodhanaḥ /
MBh, 8, 60, 11.2 bhaye teṣāṃ trāṇam icchan subāhur abhyāhatānāṃ rathayūthapena //
MBh, 10, 15, 13.1 uttamavyasanārtena prāṇatrāṇam abhīpsunā /
MBh, 12, 74, 15.1 abrahmacārī caraṇād apeto yadā brahmā brahmaṇi trāṇam icchet /
MBh, 13, 98, 14.2 maharṣe śirasastrāṇaṃ chatraṃ madraśmivāraṇam /
Manusmṛti
ManuS, 11, 114.2 na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ //
Saundarānanda
SaundĀ, 16, 26.2 tṛṣṇāvirāgaṃ layanaṃ nirodhaṃ sanātanaṃ trāṇam ahāryam āryam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 16, 64.1 ātapatraṃ padatrāṇaṃ vidhivad doṣaśodhanam /
Harivaṃśa
HV, 5, 46.1 alabhantī tu sā trāṇaṃ vainyam evānvapadyata /
Liṅgapurāṇa
LiPur, 1, 66, 29.2 bibharti trāṇamicchanvai nārīkavacamuttamam //
Viṣṇusmṛti
ViSmṛ, 50, 21.1 tāsāṃ śītāditrāṇam akṛtvā nātmanaḥ kuryāt //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 19.2 astraṃ brahmaśiro mene ātmatrāṇaṃ dvijātmajaḥ //
BhāgPur, 4, 17, 17.1 loke nāvindata trāṇaṃ vainyānmṛtyoriva prajāḥ /
Bhāratamañjarī
BhāMañj, 1, 217.2 trāṇaṃ nārāyaṇaṃ prāpa sendramaṃśena gāṃ gatam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 32.2 na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 26.2 kaṇṭhatrāṇaṃ paraṃ kṛtvā dhārayan karṇakuṇḍale //