Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasārṇava
Skandapurāṇa
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 8, 11, 5.0 athāntataḥ prajātim āśāste gavām aśvānām puruṣāṇām iha gāvaḥ prajāyadhvam ihāśvā iha pūruṣāḥ iho sahasradakṣiṇo vīras trātā niṣīdatv iti //
Atharvaprāyaścittāni
AVPr, 1, 5, 16.1 trātāram indram /
AVPr, 2, 1, 15.0 atha āhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 17.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 20.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 23.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 29.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 2, 13.0 saṃsthitahomeṣv agniṃ vayaṃ trātāraṃ havāmahe ya imaṃ trāyatām asmād yakṣmād asmād āmayataḥ //
AVPr, 2, 2, 14.0 trātāram indram //
AVPr, 6, 9, 16.1 trātāram indram /
Atharvaveda (Paippalāda)
AVP, 4, 28, 7.1 devair no devy aditir ni pātu devas trātā trāyatām aprayuchan /
AVP, 5, 4, 11.1 trātāram indram avitāram indraṃ have have suhavaṃ śūram indram /
AVP, 5, 25, 3.2 uta pākasya trātāsy uta hantāsi rakṣasaḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 19, 3.2 uta trātāsi pākasyātho hantāsi rakṣasaḥ //
AVŚ, 6, 99, 3.1 pari dadma indrasya bāhū samantaṃ trātus trāyatāṃ naḥ /
AVŚ, 7, 86, 1.1 trātāram indram avitāram indraṃ have have suhavaṃ śūram indram /
Bhāradvājagṛhyasūtra
BhārGS, 2, 5, 10.1 rājānaṃ mahayitvāthendraṃ devānāṃ mahayati trātāram indram indraṃ viśvā avīvṛdhanniti //
Jaiminīyabrāhmaṇa
JB, 1, 177, 9.0 uta trātā bahūnām iti //
JB, 1, 177, 11.0 atha yad bahūnām ity āha bahūnām evainam etat trātāraṃ karoti //
JB, 1, 178, 7.0 uta trātā vāg bahūnā vu vā iti //
JB, 1, 241, 17.0 sa yo nvāvaikasya rājyasya trātā syād yo dvayor yas trayāṇāṃ lokī vāva sa tena manyeta //
JB, 1, 241, 18.0 antye tu sa loky asad yas teṣām eko 'sad ye 'sya lokasya trātāraḥ //
JB, 1, 241, 19.0 asya ha sa lokasya trātṝṇām eko bhavati ya evaṃ veda //
Kauśikasūtra
KauśS, 7, 10, 14.0 tyam ū ṣu trātāram ā mandrair iti svastyayanakāmaḥ //
KauśS, 8, 9, 31.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ /
KauśS, 14, 4, 6.0 arvāñcam indraṃ trātāram indraḥ sutrāmety ājyaṃ hutvā //
Kāṭhakagṛhyasūtra
KāṭhGS, 60, 6.0 udagdaśam āstaraṇam āstīrya śirasta udakaṃ nidhāya vrīhiyavān opyāpohiṣṭhīyābhiḥ śayyām abhyukṣya trātāram indram iti śamīśākhayā śayyāṃ nirmārṣṭi //
KāṭhGS, 71, 10.0 trātāram indram iti dve paryayaṇasya //
Kāṭhakasaṃhitā
KS, 7, 8, 27.0 ābhir upastheyo 'gne tvaṃ no antama uta trātā śivo bhavā varūthya iti //
KS, 10, 9, 2.0 indro vai trātā //
KS, 11, 6, 2.0 ādityā vai trātāraḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 3, 4.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ /
MS, 2, 2, 10, 6.0 indrāya trātra ekādaśakapālaṃ nirvaped yo jyānyā māraṇād aparodhād vā bibhīyāt //
MS, 2, 2, 10, 7.0 indro vai trātā //
MS, 2, 10, 2, 6.1 viśvakarman haviṣā vardhanena trātāram indram akṛṇor avadhyam /
MS, 2, 13, 9, 11.2 bhuvad vājeṣv avitā bhuvad vṛdha uta trātā tanūnām //
Mānavagṛhyasūtra
MānGS, 1, 11, 16.1 trātāram indraṃ viśvādityā iti māṅgalye //
MānGS, 2, 15, 6.13 trātāram indraṃ mā te asyāṃ vi na indra mṛgo na bhīmas taṃ śaṃ yor āvṛṇīmaha iti daśāhutayaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 10.1 trātāram indraṃ yajāmaha ity etābhyāṃ paśubandham //
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
Taittirīyasaṃhitā
TS, 1, 5, 6, 20.1 agne tvaṃ no antama uta trātā śivo bhava varūthyaḥ /
TS, 2, 2, 7, 5.2 indrāya trātre puroḍāśam ekādaśakapālaṃ nirvaped baddho vā pariyatto vā /
TS, 2, 2, 7, 5.3 indram eva trātāraṃ svena bhāgadheyenopadhāvati /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 17, 9.0 trātāram indraṃ mahāṁ indro ya ojasā mahāṁ indro nṛvad bhuvas tvam indrendra sānasiṃ pra sasāhiṣe 'smākamindro bhūtasyendro dyaur indraṃ praṇavantam indro vṛtramindro babhūvendro 'smāniti trayodaśaindrāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 17, 25.1 ity ete dāyādā bāndhavās trātāro mahato bhayād ity āhuḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 25.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ /
VSM, 8, 46.1 viśvakarman haviṣā vardhanena trātāram indram akṛṇor avadhyam /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 6.2 indrasya trātur ahaṃ devayajyayā trātā bhūyāsam /
VārŚS, 1, 1, 3, 6.2 indrasya trātur ahaṃ devayajyayā trātā bhūyāsam /
Śatapathabrāhmaṇa
ŚBM, 4, 6, 4, 6.2 viśvakarman haviṣā vardhanena trātāram indram akṛṇor avadhyam /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 20.0 ko vastrātā vasavaḥ ko varūteti vaiśvadevaṃ sahīyaso varuṇa mitra martād ityetena rūpeṇa //
Ṛgveda
ṚV, 1, 31, 12.2 trātā tokasya tanaye gavām asy animeṣaṃ rakṣamāṇas tava vrate //
ṚV, 1, 44, 5.2 agne trātāram amṛtam miyedhya yajiṣṭhaṃ havyavāhana //
ṚV, 1, 106, 7.1 devair no devy aditir ni pātu devas trātā trāyatām aprayucchan /
ṚV, 1, 129, 10.2 ojiṣṭha trātar avitā rathaṃ kaṃ cid amartya /
ṚV, 1, 155, 4.1 tat tad id asya pauṃsyaṃ gṛṇīmasīnasya trātur avṛkasya mīᄆhuṣaḥ /
ṚV, 2, 23, 8.1 trātāraṃ tvā tanūnāṃ havāmahe 'vaspartar adhivaktāram asmayum /
ṚV, 3, 56, 6.2 tridhātu rāya ā suvā vasūni bhaga trātar dhiṣaṇe sātaye dhāḥ //
ṚV, 4, 55, 5.1 ā parvatasya marutām avāṃsi devasya trātur avri bhagasya /
ṚV, 4, 55, 7.1 devair no devy aditir ni pātu devas trātā trāyatām aprayucchan /
ṚV, 5, 24, 1.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ //
ṚV, 6, 1, 5.2 tvaṃ trātā taraṇe cetyo bhūḥ pitā mātā sadam in mānuṣāṇām //
ṚV, 6, 25, 7.1 adha smā te carṣaṇayo yad ejān indra trātota bhavā varūtā /
ṚV, 6, 47, 11.1 trātāram indram avitāram indraṃ have have suhavaṃ śūram indram /
ṚV, 6, 48, 2.2 bhuvad vājeṣv avitā bhuvad vṛdha uta trātā tanūnām //
ṚV, 6, 50, 1.2 abhikṣadām aryamaṇaṃ suśevaṃ trātṝn devān savitāram bhagaṃ ca //
ṚV, 7, 56, 22.2 adha smā no maruto rudriyāsas trātāro bhūta pṛtanāsv aryaḥ //
ṚV, 8, 18, 20.1 bṛhad varūtham marutāṃ devaṃ trātāram aśvinā /
ṚV, 8, 60, 5.1 tvam it saprathā asy agne trātar ṛtas kaviḥ /
ṚV, 10, 128, 7.1 dhātā dhātṝṇām bhuvanasya yas patir devaṃ trātāram abhimātiṣāham /
Buddhacarita
BCar, 1, 33.2 lokasya netā tava putrabhūtaḥ duḥkhārditānāṃ bhuvi eṣa trātā //
Carakasaṃhitā
Ca, Sū., 11, 62.1 sa trātāram anāsādya bālastyajati jīvitam /
Lalitavistara
LalVis, 3, 4.11 evamukte rājā kṣatriyo mūrdhābhiṣiktastrātā tān rājño maṇḍalina etadavocat kārayantu bhavantaḥ svakāni rājyāni dharmeṇa /
Mahābhārata
MBh, 1, 50, 12.1 śakraḥ sākṣād vajrapāṇir yatheha trātā loke 'smiṃstvaṃ tatheha prajānām /
MBh, 1, 148, 5.4 anāthā nagarī nāthaṃ trātāraṃ nādhigacchati /
MBh, 1, 165, 40.2 krośamānaṃ bhayodvignaṃ trātāraṃ nādhyagacchata /
MBh, 1, 199, 9.14 tava putrāstu jīvanti tvaṃ trātā bharatarṣabha /
MBh, 1, 223, 4.2 jyeṣṭhastrātā bhavati vai jyeṣṭho muñcati kṛcchrataḥ /
MBh, 1, 223, 9.3 na nastrātā vidyate 'gne tvad anyas tasmāddhi naḥ parirakṣaikavīra //
MBh, 1, 223, 18.2 śivastrātā bhavāsmākaṃ māsmān adya vināśaya //
MBh, 3, 103, 5.1 tvaṃ nas trātā vidhātā ca lokānāṃ lokabhāvanaḥ /
MBh, 3, 106, 12.1 tvaṃ nas trātā mahārāja paracakrādibhir bhayaiḥ /
MBh, 3, 188, 58.2 trātāram alabhanto vai bhramiṣyanti mahīm imām //
MBh, 3, 198, 30.2 sarveṣām eva varṇānāṃ trātā rājā bhavatyuta //
MBh, 3, 260, 3.2 tato nas trātu bhagavan nānyas trātā hi vidyate //
MBh, 5, 88, 103.1 tvaṃ trātā tvaṃ mahad brahma tvayi sarvaṃ pratiṣṭhitam /
MBh, 5, 130, 29.2 kṣatriyo 'si kṣatāt trātā bāhuvīryopajīvitā //
MBh, 6, 45, 58.2 trātāraṃ nādhyagacchanta gāvaḥ śītārditā iva //
MBh, 6, 77, 43.2 agādhe majjamānānāṃ bhīṣmastrātābhavat tadā //
MBh, 6, 79, 28.2 trātāraṃ nābhyavindanta sveṣvanīkeṣu bhārata //
MBh, 6, 96, 8.2 trātāraṃ nādhyagacchanta paṅke magnā iva dvipāḥ //
MBh, 6, 102, 76.1 trātāraṃ nādhyagacchanta gāvaḥ paṅkagatā iva /
MBh, 6, 104, 23.1 trātāraṃ nādhyagacchanta tāvakā bharatarṣabha /
MBh, 6, 113, 6.2 trātāraṃ nādhyagacchad vai majjamāneva naur jale //
MBh, 7, 20, 42.2 trātā hyabhavad anyeṣāṃ na trātavyaḥ kathaṃcana //
MBh, 7, 53, 36.2 trātāraḥ sindhurājasya bhavanti madhusūdana //
MBh, 7, 65, 32.2 droṇaṃ trātāram ākāṅkṣañ śakaṭavyūham abhyagāt //
MBh, 7, 85, 26.2 trātāraṃ nādhyagacchanta paṅkamagnā iva dvipāḥ //
MBh, 7, 99, 11.2 trātāraṃ nādhyagacchanta paṅkamagnā iva dvipāḥ //
MBh, 7, 125, 4.2 na hyasya vidyate trātā sākṣād api puraṃdaraḥ //
MBh, 7, 168, 4.1 kṣatāt trātā kṣatājjīvan kṣāntastriṣvapi sādhuṣu /
MBh, 8, 24, 88.2 nityaṃ trātā ca hantā ca dharmādharmāśritāñ janān //
MBh, 8, 46, 6.2 trātāraṃ dhārtarāṣṭrāṇāṃ gantāraṃ vāhinīmukhe //
MBh, 8, 51, 21.2 yasya tvaṃ na bhaves trātā pratīyāt ko nu mānavaḥ //
MBh, 9, 14, 11.2 trātāraṃ nādhyagacchanta kecit tatra mahārathāḥ //
MBh, 9, 28, 11.2 avadhyata raṇaṃ prāpya trātāraṃ nābhyavindata /
MBh, 12, 68, 31.2 yadi rājā manuṣyeṣu trātā bhavati dhārmikaḥ //
MBh, 12, 79, 13.1 rājā trātā na loke syāt kiṃ tadā syāt parāyaṇam /
MBh, 12, 79, 19.3 kastasya brāhmaṇastrātā ko dharmaḥ kiṃ parāyaṇam //
MBh, 12, 92, 17.1 vimānito hatotkruṣṭastrātāraṃ cenna vindati /
MBh, 12, 92, 21.1 yatrābalo vadhyamānastrātāraṃ nādhigacchati /
MBh, 12, 133, 17.2 na tasya triṣu lokeṣu trātā bhavati kaścana //
MBh, 13, 24, 94.2 trātāraśca sahasrāṇāṃ puruṣāḥ svargagāminaḥ //
MBh, 13, 47, 44.2 sarveṣām eva varṇānāṃ trātā bhavati pārthivaḥ //
MBh, 13, 116, 32.1 trātāraṃ nādhigacchanti raudrāḥ prāṇivihiṃsakāḥ /
MBh, 13, 118, 22.2 akasmānno bhayāt tyaktā na ca trātābhayaiṣiṇaḥ //
Rāmāyaṇa
Rām, Bā, 61, 5.1 trātā tvaṃ hi muniśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ /
Rām, Su, 65, 14.2 trīṃl lokān samparikramya trātāraṃ nādhigacchati //
Rām, Yu, 5, 15.2 mannāthā nāthahīneva trātāraṃ nādhigacchati //
Rām, Yu, 113, 29.2 caturvarṇyasya lokasya trātāraṃ sarvato bhayāt //
Rām, Utt, 5, 16.2 trātāraṃ nādhigacchanti nirayasthā yathā narāḥ //
Rām, Utt, 35, 42.1 indram āśaṃsamānastu trātāraṃ siṃhikāsutaḥ /
Rām, Utt, 53, 22.2 abhayaṃ yācitā vīra trātāraṃ na ca vidmahe //
Rām, Utt, 53, 23.2 trātāraṃ vidmahe rāma nānyaṃ bhuvi narādhipam /
Saundarānanda
SaundĀ, 17, 73.2 saṃbuddhaṃ daśabalinaṃ bhiṣakpradhānaṃ trātāraṃ punarapi cāsmi saṃnatastam //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 60.2 putraḥ punnarakāt trātā kasyānyasya yathā mama //
BKŚS, 18, 266.2 trātārau jagato vande pārvatīparameśvarau //
BKŚS, 28, 21.2 athavā saṃkaṭāt trātā mamāsty eva bhavān iti //
Kūrmapurāṇa
KūPur, 1, 6, 21.2 pālayaitajjagat sarvaṃ trātā tvaṃ śaraṇaṃ gatiḥ //
KūPur, 1, 15, 21.2 brahmāṇaṃ lokakartāraṃ trātāraṃ puruṣaṃ param /
KūPur, 1, 15, 27.2 trātumarhasyananteśa trātā hi parameśvaraḥ //
KūPur, 1, 15, 31.2 hantumarhasi sarveṣāṃ tvaṃ trātāsi jaganmaya //
KūPur, 1, 21, 60.2 trātāraṃ puruṣaṃ pūrvaṃ śrīpatiṃ pītavāsasam //
KūPur, 2, 12, 26.2 mātulaḥ śvaśurastrātā mātāmahapitāmahau /
KūPur, 2, 37, 86.3 brūhi viśvāmareśāna trātā tvaṃ śaraṇaiṣiṇām //
Liṅgapurāṇa
LiPur, 1, 32, 13.2 asmākaṃ dahyamānānāṃ trātā bhava sureśvara //
LiPur, 1, 42, 27.1 putro'si jagatāṃ yasmāttrātā duḥkhāddhi kiṃ punaḥ /
LiPur, 1, 64, 37.2 duḥkhatrātā bhava brahmanbrahmasūno jagadguro //
LiPur, 1, 71, 102.2 trātā netā jagatyasmindvijānāṃ dvijavatsala //
Matsyapurāṇa
MPur, 154, 15.3 itthaṃ devo bhaktibhājāṃ śaraṇyastrātā goptā no bhavānantamūrtiḥ //
MPur, 172, 12.2 trātāraṃ manasā jagmurdevaṃ nārāyaṇaṃ prabhum //
Bhāratamañjarī
BhāMañj, 13, 303.2 sarvadevamayastrātā yāvanna vasudhādhipaḥ //
BhāMañj, 13, 404.2 trātāraḥ sarvadharmāṇāṃ kartāraḥ puṇyakarmaṇām //
BhāMañj, 13, 464.1 trayī trātā tato dharmaṃ bhajate tyaktakilbiṣaḥ /
Garuḍapurāṇa
GarPur, 1, 23, 29.2 tvaṃ trātā viśvanetā ca nānyo nātho 'sti me śiva //
GarPur, 1, 32, 37.2 tvadanyo nāsti deveśa nāsti trātā jagatprabho //
GarPur, 1, 48, 21.1 trātāram indramantreṇa agnirmūrdheti cāpare /
GarPur, 1, 48, 88.2 trātāramindramurasi netrābhyāṃ tu triyambakam //
Rasārṇava
RArṇ, 1, 49.2 nāhaṃ trātā bhave tasya janmakoṭiśatairapi //
Skandapurāṇa
SkPur, 8, 13.1 bhavānrājā kutastrātā kṛto 'smābhirbhayārditaiḥ /
Ānandakanda
ĀK, 1, 2, 226.1 naṣṭendriyārthānajñānān trātā tvamasi pārada /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 36.2 na bhiṣak na ca vā bandhus trātā ko 'pi na vidyate //
GokPurS, 3, 43.2 bhujyate vivaśeneha trātā nānyo 'sti kaścana //
Haribhaktivilāsa
HBhVil, 4, 360.2 harau ruṣṭe gurus trātā gurau ruṣṭe na kaścana /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 47, 10.2 sa trātā sarvajagatāṃ nānyo vidyeta kutracit //
SkPur (Rkh), Revākhaṇḍa, 85, 26.3 duḥkhārṇavanimagnānāṃ trātā prāpto dvijottama //
SkPur (Rkh), Revākhaṇḍa, 209, 54.2 annadātā bhayatrātā pañcaite pitaraḥ smṛtāḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 43.2 manutrātā lokapālo lokapālakajanmakṛt //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 57.1 harir gajavaratrātā grāhapāśavināśakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 64.2 bhaktasatyavratatrātā yogatrayapradarśakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 207.2 trayodaśāntaratrātā yogayogijaneśvaraḥ //