Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 67, 23.14 vṛttaṃ kathaya rambhoru mā trāsaṃ ca prakalpaya /
MBh, 7, 3, 19.2 śrutvā sarvāṇi sainyāni trāsaṃ yāsyanti bhārata //
MBh, 7, 132, 34.2 sarvabhūtāni ca paraṃ trāsaṃ jagmur mahīpate //
MBh, 7, 134, 17.2 na vivyathe sūtaputro na ca trāsam agacchata //
MBh, 7, 170, 24.2 jagāma paramaṃ trāsaṃ dharmaputro yudhiṣṭhiraḥ //
MBh, 12, 59, 22.1 naṣṭe brahmaṇi dharme ca devāstrāsam athāgaman /
Rāmāyaṇa
Rām, Ār, 37, 18.2 ratnāni ca rathāś caiva trāsaṃ saṃjanayanti me //
Rām, Ār, 52, 20.2 pauruṣaṃ balam āśritya trāsam utsṛjya dūrataḥ //
Rām, Ki, 35, 2.2 lakṣmaṇāt sumahattrāsaṃ vastraṃ klinnam ivātyajat //
Rām, Su, 28, 20.2 rakṣobhistrāsitā pūrvaṃ bhūyastrāsaṃ gamiṣyati //
Rām, Yu, 31, 84.1 rākṣasā vismayaṃ jagmustrāsaṃ jagmustathāpare /
Rām, Yu, 36, 37.2 tyajantu harayastrāsaṃ bhuktapūrvām iva srajam //
Rām, Utt, 76, 12.1 dṛṣṭvaiva cāsuraśreṣṭhaṃ devāstrāsam upāgaman /
Rām, Utt, 76, 14.2 prataptaṃ vṛtraśirasi jagat trāsam upāgamat //
Rām, Utt, 78, 16.2 umāpateśca tat karma jñātvā trāsam upāgamat //
Saundarānanda
SaundĀ, 5, 32.1 āsthāya yogaṃ parigamya tattvaṃ na trāsamāgacchati mṛtyukāle /
SaundĀ, 18, 26.2 yāsyāmi niṣṭhāmiti bāliśo hi janmakṣayāt trāsamihābhyupaiti //
Bodhicaryāvatāra
BoCA, 4, 47.2 māyaiveyamato vimuñca hṛdayatrāsaṃ bhajasvodyamaṃ prajñārthaṃ kimakāṇḍa eva narakeṣvātmānam ābādhase //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 28.2 smitāpagamitatrāsaṃ surohakam abhāṣata //
BKŚS, 5, 233.1 viśvilena tataḥ proktam alaṃ trāsam upāsya vaḥ /
BKŚS, 9, 97.2 rāgād apatrapātrāsaṃ vakragrīvānirīkṣitam //
Nāṭyaśāstra
NāṭŚ, 1, 76.2 trāsaṃ saṃjanayanti sma vighnāḥ śeṣāstu nṛtyatām //
Suśrutasaṃhitā
Su, Ka., 7, 49.1 jalatrāsaṃ tu vidyāttaṃ riṣṭaṃ tad api kīrtitam /
Viṣṇupurāṇa
ViPur, 5, 5, 23.2 mṛtāyāḥ paramaṃ trāsaṃ vismayaṃ ca tadā yayuḥ //
Bhāratamañjarī
BhāMañj, 16, 32.1 śokaṃ trāsaṃ ca dainyaṃ ca bhejire pāṇḍavāḥ param /