Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Mahācīnatantra
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Paraśurāmakalpasūtra
Rasakāmadhenu

Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 140.2 tripaṭutrikaṭuśreṣṭhādantyaruṣkaracitrakam //
AHS, Cikitsitasthāna, 8, 146.1 palikaṃ ca sucūrṇitaṃ trijātatrikaṭugranthikadāḍimāśmabhedam /
AHS, Cikitsitasthāna, 14, 20.1 trikaṭutripaṭūpetair dādhikaṃ tad vyapohati /
AHS, Cikitsitasthāna, 17, 9.2 trikaṭutrivṛtādantīcitrakaiḥ sādhitaṃ payaḥ //
AHS, Cikitsitasthāna, 19, 19.1 triphalātrikaṭudvikaṇṭakārīkaṭukākumbhanikumbharājavṛkṣaiḥ /
AHS, Cikitsitasthāna, 19, 41.1 lākṣādantīmadhurasavarādvīpipāṭhāviḍaṅgapratyakpuṣpītrikaṭurajanīsaptaparṇāṭarūṣam /
AHS, Cikitsitasthāna, 19, 43.1 trikaṭūttamātilāruṣkarājyamākṣikasitopalāvihitā /
AHS, Utt., 5, 46.1 hiṅgupriyaṅgutrikaṭulaśunatriphalā vacā /
AHS, Utt., 13, 87.1 kālānusārītrikaṭutriphalālamanaḥśilāḥ /
AHS, Utt., 20, 3.1 dhanvamāṃsaguḍakṣīracaṇakatrikaṭūtkaṭam /
Suśrutasaṃhitā
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Ka., 5, 81.1 samūlapuṣpāṅkuravalkabījāt kvāthaḥ śirīṣāt trikaṭupragāḍhaḥ /
Su, Utt., 42, 49.2 pāṭhānikumbharajanītrikaṭutriphalāgnikam //
Mahācīnatantra
Mahācīnatantra, 7, 36.2 trikaṭutriphalāśṛṅgī kuṣṭham dhanyākasaindhavam //
Rasaratnasamuccaya
RRS, 12, 124.1 vahnitrikaṭubhṛṅgāhvahemamākṣikamabhrakam /
RRS, 13, 26.2 kāsaṃ trikaṭunirguṇḍīmūlacūrṇayuto haret //
RRS, 13, 83.1 triphalāyā muner bhārṅgyā muṇḍyās trikaṭucitrayoḥ /
Rasendracintāmaṇi
RCint, 8, 115.1 triphalātrikaṭuviḍaṅgā niyatā anye yathāprakṛti bodhyāḥ /
Rasendracūḍāmaṇi
RCūM, 14, 39.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 46.2, 1.0 pūrvarītyā śodhitaḥ pāradaḥ khalve prathamaṃ trikaṭukvāthena pūrvavat saptadināni sampiṣya śoṣayet //
Rasārṇava
RArṇ, 13, 25.2 trikaṭutriphalāyuktaṃ ghṛtena madhunā saha /
RArṇ, 16, 83.2 trikaṭutriphalāyuktaṃ madhvājyena tu bhakṣayet //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 60.2 saṃnipātodare takraṃ trikaṭukṣārasaindhavam //
Ānandakanda
ĀK, 1, 15, 261.1 vraṇaghnīcūrṇam etasya samāṃśaṃ trikaṭūdbhavam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 160.2 trikaṭutriphalailābhirjātīphalalavaṅgakaiḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 37.1 trikaṭutriphalācaturjātatakkolamadayantīsahadevīdūrvābhasmamṛttikācandanakuṅkumarocanākarpūravāsitajalapūrṇaṃ vastrayugaveṣṭitaṃ nūtanakalaśaṃ bālāṣaḍaṅgenābhyarcya śrīśyāmāvārtālīcakrāṇi nikṣipya tisṛṇām āvaraṇamantrair abhyarcya saṃrakṣyāstreṇa pradarśya dhenuyonī //
Rasakāmadhenu
RKDh, 1, 2, 55.0 triphalātrikaṭuviḍaṃgāni niyatā anyanye yathāprakṛti //