Occurrences

Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Skandapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 162, 18.20 trayīmayāya triguṇātmadhāriṇe /
MBh, 12, 292, 30.1 kriyākriyā pathe raktastriguṇastriguṇātigaḥ /
MBh, 12, 292, 30.1 kriyākriyā pathe raktastriguṇastriguṇātigaḥ /
MBh, 12, 321, 29.2 triguṇavyatirikto 'sau puruṣaśceti kalpitaḥ /
MBh, 12, 334, 15.1 triguṇātigaścatuṣpañcadharaḥ pūrteṣṭayośca phalabhāgaharaḥ /
MBh, 12, 335, 40.1 sarge sarge hyahaṃ putrastava triguṇavarjitaḥ /
Manusmṛti
ManuS, 1, 15.1 mahāntam eva cātmānaṃ sarvāṇi triguṇāni ca /
Kūrmapurāṇa
KūPur, 1, 1, 38.1 saiṣā sarvajagatsūtiḥ prakṛtistriguṇātmikā /
KūPur, 1, 2, 53.1 dharmaścārthaśca kāmaśca trivargastriguṇo mataḥ /
KūPur, 1, 2, 104.1 yattat pradhānaṃ triguṇaṃ brahmaviṣṇuśivātmakam /
KūPur, 1, 11, 242.1 ādyaṃ mahat te puruṣātmarūpaṃ prakṛtyavasthaṃ triguṇātmabījam /
KūPur, 2, 34, 64.1 tasya sā paramā māyā prakṛtistriguṇātmikā /
Liṅgapurāṇa
LiPur, 1, 70, 95.1 tridhā yadvartate loke tasmāttriguṇa ucyate /
LiPur, 1, 75, 37.1 tamekamāhurdviguṇaṃ ca kecitkecittamāhustriguṇātmakaṃ ca /
Matsyapurāṇa
MPur, 60, 19.1 triguṇāyeti rudrāya bhavānyai jaṅghayoryugam /
Sāṃkhyakārikā
SāṃKār, 1, 16.1 kāraṇam astyavyaktaṃ pravartate triguṇataḥ samudayācca /
SāṃKār, 1, 17.1 saṃghātaparārthatvāt triguṇādiviparyayād adhiṣṭhānāt /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 16.2, 1.2 triguṇataḥ triguṇāt /
SKBh zu SāṃKār, 16.2, 1.2 triguṇataḥ triguṇāt /
SKBh zu SāṃKār, 16.2, 1.3 sattvarajastamoguṇā yasmiṃstat triguṇam /
SKBh zu SāṃKār, 16.2, 1.7 yathā vā tantavaḥ samuditāḥ paṭaṃ janayantyevam avyaktaṃ guṇasamudayān mahadādi janayatīti triguṇataḥ samudayācca vyaktaṃ jagat pravartate /
SKBh zu SāṃKār, 17.2, 13.0 itaścātmāsti triguṇādiviparyayāt //
SKBh zu SāṃKār, 18.2, 1.10 triguṇabhāvaviparyayācca puruṣabahutvaṃ siddham /
SKBh zu SāṃKār, 19.2, 1.9 triguṇebhyaḥ kevalo 'nyaḥ /
Viṣṇupurāṇa
ViPur, 5, 30, 7.2 triguṇātīta nirdvandva śuddha sarvahṛdisthita //
ViPur, 6, 8, 61.1 jñānapravṛttiniyamaikyamayāya puṃso bhogapradānapaṭave triguṇātmakāya /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 5.1 yayā saṃmohito jīva ātmānaṃ triguṇātmakam /
BhāgPur, 3, 26, 10.2 yat tat triguṇam avyaktaṃ nityaṃ sadasadātmakam /
BhāgPur, 3, 29, 14.2 yenātivrajya triguṇaṃ madbhāvāyopapadyate //
BhāgPur, 4, 24, 28.1 yaḥ paraṃ raṃhasaḥ sākṣāttriguṇājjīvasaṃjñitāt /
BhāgPur, 11, 9, 19.1 kevalātmānubhāvena svamāyāṃ triguṇātmikām /
BhāgPur, 11, 9, 20.1 tām āhus triguṇavyaktiṃ sṛjantīṃ viśvatomukham /
BhāgPur, 11, 19, 15.2 sthityutpattyapyayān paśyed bhāvānāṃ triguṇātmanām //
Mātṛkābhedatantra
MBhT, 3, 44.1 bahu kiṃ kathyate devi sa eva triguṇātmakaḥ //
MBhT, 7, 20.2 triguṇātmasvarūpā ca tasyai nityaṃ namo namaḥ //
MBhT, 9, 5.2 cintayec chivarūpaṃ ca cintayet triguṇātmakam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 6.2 triguṇātma pradhānaṃ ca tena sāṃkhyam anīśvaram //
Rasamañjarī
RMañj, 6, 177.2 triguṇākhyo raso nāma tripakṣātkampavātanut //
Rasaprakāśasudhākara
RPSudh, 11, 96.1 sarvebhyastriguṇenātha sumbalena pramardayet /
Rasaratnākara
RRĀ, Ras.kh., 2, 60.1 triguṇaṃ śuddhasūtasya yojayec chuddhagandhakam /
Skandapurāṇa
SkPur, 3, 26.2 purāṇaṃ yogatattvajñā gāyanti triguṇānvitam //
Ānandakanda
ĀK, 1, 5, 60.1 lohāni sarvāṃstriguṇaṃ triguṇaṃ kanakaṃ tathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 17.2 guṇatrayeśāya maheśvarāya te trayīmayāya triguṇātmane namaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 78.3 namaste devadeveśa sarvāya triguṇātmane //
SkPur (Rkh), Revākhaṇḍa, 142, 79.2 tena devo jagaddhātā pūjitastriguṇātmavān //
SkPur (Rkh), Revākhaṇḍa, 143, 9.2 tena devo jagaddhātā pūjitastriguṇātmavān //