Occurrences

Rasahṛdayatantra

Rasahṛdayatantra
RHT, 5, 41.1 jñātvā nāgaṃ truṭitaṃ punarapi dadyādyathā bhavettriguṇam /
RHT, 5, 50.2 triguṇaśilāprativāpaṃ hyahibījaṃ tatsamuddiṣṭam //
RHT, 8, 10.2 samakadviguṇatriguṇān puṭo vahedvaṃgaśastrādīn //
RHT, 8, 12.2 triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam //
RHT, 8, 15.2 triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ //
RHT, 8, 16.2 triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ //
RHT, 8, 17.1 triguṇena mākṣikeṇa tu kanakaṃ ca mṛtaṃ rasakatālayutam /
RHT, 8, 18.1 taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu /
RHT, 14, 7.2 triguṇaṃ vaṅgaṃ dadyātkrameṇa nāgam alpālpadānena //
RHT, 14, 11.1 balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam /
RHT, 14, 18.2 triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam //
RHT, 16, 10.1 bījena triguṇena tu sūtakamanusārayetprakāśastham /
RHT, 16, 30.2 dviguṇena pratisāryaḥ sa cānusāryaśca triguṇena //
RHT, 18, 39.1 samabījena tu sāryo nāgaṃ triguṇaṃ tataḥ samuttārya /
RHT, 18, 40.1 anusāraṇā ca paścāttriguṇaṃ bījaṃ bhavedyatra /
RHT, 18, 50.2 tāre triguṇaṃ vyūḍhaṃ hemākṛṣṭirbhaveddivyā //
RHT, 18, 52.1 tāre vyūḍhaṃ triguṇaṃ mārjārākṣanibhaṃ bhavettacca /