Occurrences

Baudhāyanaśrautasūtra
Jaiminigṛhyasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vṛddhayamasmṛti
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Ratnadīpikā
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 2.0 sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ yā petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti //
BaudhŚS, 4, 4, 36.0 athaitāṃ triguṇāṃ raśanāṃ triḥ saṃbhujya madhyamena guṇena nābhidaghne parivyayann āha parivīyamāṇāyānubrūhīti //
Jaiminigṛhyasūtra
JaimGS, 1, 18, 6.0 dve trivṛtī varjayet trivṛtaṃ ca maṇiṃ triguṇe copānahau //
Kātyāyanaśrautasūtra
KātyŚS, 6, 3, 15.0 triguṇā trivyāmā kauśī raśanā tayā nābhimātre trivṛtaṃ parivyayati parivīr asīti //
KātyŚS, 20, 4, 15.0 ādyo 'gnir dviguṇas triguṇa ekaviṃśatividho vā //
Mānavagṛhyasūtra
MānGS, 1, 22, 7.3 iti mauñjīṃ pṛthvīṃ triguṇāṃ mekhalām ādatte //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 7, 1.0 sruvasvadhitī vedasamavattadhānī dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ ca raśane dve dviśūlaikaśūlā ca dve kārṣmaryamayyau vapāśrapaṇyau kumbhīṃ hṛdayaśūlaṃ plakṣaśākhāṃ svarum audumbaraṃ maitrāvaruṇadaṇḍam āsyāntaṃ cubukāntaṃ vā prathamaparāpātitaṃ śakalam araṇī suvarṇaśakalāni yena cārthaḥ //
VaikhŚS, 10, 9, 6.0 devasya tveti triguṇāṃ raśanām ādāyedaṃ viṣṇur vicakrama iti sapāṇyā raśanayā yūpaṃ trir unmārṣṭi //
Vasiṣṭhadharmasūtra
VasDhS, 2, 44.1 dviguṇaṃ hiraṇyaṃ triguṇaṃ dhānyam //
VasDhS, 6, 19.2 triguṇaṃ vānaprasthānāṃ yatīnāṃ taccaturguṇam iti //
Vārāhaśrautasūtra
VārŚS, 1, 6, 2, 11.10 darbhāṇāṃ raśane dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ saṃsādya prokṣya pātrāṇy ājyaṃ nirvapati dadhi ca //
Āpastambaśrautasūtra
ĀpŚS, 7, 11, 2.2 dviguṇā dvivyāyāmā paśuraśanā triguṇā trivyāyāmā yūpasya //
Arthaśāstra
ArthaŚ, 2, 15, 34.1 kodravavarakodārakapriyaṅgūṇāṃ triguṇam annam caturguṇaṃ vrīhīṇām pañcaguṇaṃ śālīnām //
Carakasaṃhitā
Ca, Cik., 1, 41.2 harītakīsahasraṃ ca triguṇāmalakaṃ navam //
Mahābhārata
MBh, 1, 2, 16.1 pattiṃ tu triguṇām etām āhuḥ senāmukhaṃ budhāḥ /
MBh, 3, 265, 12.1 tato me triguṇā yakṣā ye madvacanakāriṇaḥ /
MBh, 5, 54, 63.1 balaṃ triguṇato hīnaṃ yodhyaṃ prāha bṛhaspatiḥ /
MBh, 5, 54, 63.2 parebhyastriguṇā ceyaṃ mama rājann anīkinī //
MBh, 8, 32, 77.2 yair viddhaḥ pratyavidhyat tān ekaikaṃ triguṇaiḥ śaraiḥ //
MBh, 12, 177, 31.1 śabdaḥ sparśaśca rūpaṃ ca triguṇaṃ jyotir ucyate /
MBh, 12, 290, 15.2 buddhiṃ caturguṇāṃ jñātvā tamaśca triguṇaṃ mahat //
MBh, 12, 293, 11.2 prakṛtestriguṇāyāstu sevanāt prākṛto bhavet //
MBh, 12, 306, 37.1 triguṇaṃ guṇakartṛtvād aviśvo niṣkalastathā /
MBh, 12, 321, 29.3 tasmād avyaktam utpannaṃ triguṇaṃ dvijasattama //
MBh, 12, 325, 4.2 namaste devadeva niṣkriya nirguṇa lokasākṣin kṣetrajña ananta puruṣa mahāpuruṣa triguṇa pradhāna /
MBh, 12, 327, 67.1 yato 'haṃ prasṛtaḥ pūrvam avyaktāt triguṇo mahān /
MBh, 12, 335, 16.2 tad avyaktam iti jñeyaṃ triguṇaṃ nṛpasattama //
MBh, 14, 36, 1.3 navadvāraṃ puraṃ vidyāt triguṇaṃ pañcadhātukam //
MBh, 14, 36, 5.2 anyonyavyatiṣaktāśca triguṇāḥ pañca dhātavaḥ //
MBh, 14, 36, 8.1 naiśātmakaṃ tamo vidyāt triguṇaṃ mohasaṃjñitam /
MBh, 14, 39, 23.2 sad asaccaiva tat sarvam avyaktaṃ triguṇaṃ smṛtam /
MBh, 14, 42, 52.1 rajasvalam athādṛśyaṃ triguṇaṃ ca tridhātukam /
MBh, 14, 49, 38.2 triguṇaṃ jyotir ityāhur āpaścāpi caturguṇāḥ //
MBh, 14, 49, 45.1 śabdaḥ sparśastathā rūpaṃ triguṇaṃ jyotir ucyate /
MBh, 14, 90, 14.1 evam eva mahārāja dakṣiṇāṃ triguṇāṃ kuru /
MBh, 14, 90, 31.2 sa rukmapakṣo nicitastriguṇo garuḍākṛtiḥ //
MBh, 14, 91, 19.2 koṭikoṭikṛtāṃ prādād dakṣiṇāṃ triguṇāṃ kratoḥ //
Manusmṛti
ManuS, 5, 137.2 triguṇaṃ syād vanasthānāṃ yatīnāṃ tu caturguṇam //
ManuS, 8, 121.1 kāmād daśaguṇaṃ pūrvaṃ krodhāt tu triguṇaṃ param /
ManuS, 8, 237.2 śamyāpātās trayo vāpi triguṇo nagarasya tu //
Rāmāyaṇa
Rām, Bā, 13, 23.1 garuḍo rukmapakṣo vai triguṇo 'ṣṭādaśātmakaḥ /
Rām, Utt, 75, 5.1 vistīrṇo yojanaśatam ucchritastriguṇaṃ tataḥ /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 17.2 triguṇaṃ tu vanasthasya yatīnāṃ tu caturguṇam //
Śvetāśvataropaniṣad
ŚvetU, 5, 7.2 sa viśvarūpas triguṇas trivartmā prāṇādhipaḥ saṃcarati svakarmabhiḥ //
Amarakośa
AKośa, 2, 547.1 pattyaṅgaistriguṇaiḥ sarvaiḥ kramādākhyā yathottaram /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 74.2 palāśakṣāratoyena triguṇena paced ghṛtam //
AHS, Cikitsitasthāna, 9, 39.2 payasyutkvāthya mustānāṃ viṃśatiṃ triguṇe 'mbhasi //
AHS, Cikitsitasthāna, 9, 112.1 triguṇaiḥ ṣaḍguṇasitaiḥ kapitthāṣṭaguṇaiḥ kṛtaḥ /
AHS, Cikitsitasthāna, 10, 17.2 guḍena vaṭakān kṛtvā triguṇena sadā bhajet //
AHS, Cikitsitasthāna, 14, 39.1 hiṅgutriguṇaṃ saindhavam asmāt triguṇaṃ ca tailam airaṇḍam //
AHS, Cikitsitasthāna, 14, 39.1 hiṅgutriguṇaṃ saindhavam asmāt triguṇaṃ ca tailam airaṇḍam //
AHS, Cikitsitasthāna, 14, 40.1 tat triguṇalaśunarasaṃ gulmodaravardhmaśūlaghnam /
AHS, Cikitsitasthāna, 16, 24.1 bhāvitāni daśāhāni rasair dvitriguṇāni vā /
AHS, Utt., 5, 40.1 gomūtre triguṇe pānanasyābhyaṅgeṣu taddhitam /
AHS, Utt., 27, 26.2 pūrvamadhyāntavayasām ekadvitriguṇaiḥ kramāt //
AHS, Utt., 39, 15.1 pathyāsahasraṃ triguṇadhātrīphalasamanvitam /
AHS, Utt., 39, 47.1 triguṇena rasena śaṅkhapuṣpyāḥ sapayaskaṃ ghṛtanalvaṇaṃ vipakvam /
AHS, Utt., 39, 92.1 tad eva khadirakvāthe triguṇe sādhu sādhitam /
AHS, Utt., 39, 154.2 māsadvayaṃ tattriguṇaṃ samāṃ vā jīrṇo 'pi bhūyaḥ sa punarnavaḥ syāt //
Divyāvadāna
Divyāv, 11, 27.1 atha bhagavāñśakraṃ devendramidamavocat anuprayaccha kauśika asya goghātakasya triguṇaṃ mūlyam //
Divyāv, 12, 14.1 ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 49.1 ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇam ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 92.1 ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ //
Kirātārjunīya
Kir, 18, 45.1 sa piṅgākṣaḥ śrīmān bhuvanamahanīyena mahasā tanuṃ bhīmāṃ bibhrat triguṇaparivārapraharaṇaḥ /
Kumārasaṃbhava
KumSaṃ, 5, 10.1 pratikṣaṇaṃ sā kṛtaromavikriyāṃ vratāya mauñjīṃ triguṇāṃ babhāra yām /
Kātyāyanasmṛti
KātySmṛ, 1, 746.2 dviguṇās tūttarā jñeyā tato 'nye triguṇā matāḥ //
Kūrmapurāṇa
KūPur, 1, 4, 30.2 triguṇaḥ syāt tato vahniḥ sa śabdasparśarūpavān //
KūPur, 1, 11, 241.2 sūkṣmaṃ vicitraṃ triguṇaṃ pradhānaṃ nato 'smi te rūpamaluptabhedam //
KūPur, 1, 39, 13.2 triguṇastasya vistāro maṇḍalasya pramāṇataḥ //
KūPur, 2, 23, 7.2 ekadvitriguṇairyuktaṃ catustryekadinaiḥ śuciḥ //
KūPur, 2, 25, 9.1 vaṇik pradadyād dviguṇaṃ kusīdī triguṇaṃ punaḥ /
KūPur, 2, 33, 73.1 syādetat triguṇaṃ bāhvormūrdhni ca syāccaturguṇam /
KūPur, 2, 37, 75.1 caturvedaścaturmūrtistrimūrtistriguṇaḥ paraḥ /
KūPur, 2, 40, 32.2 triguṇaṃ cāśvamedhasya phalaṃ prāpnoti mānavaḥ //
Liṅgapurāṇa
LiPur, 1, 3, 17.2 mahatas triguṇas tasmād ahaṃkāro rajo'dhikaḥ //
LiPur, 1, 3, 24.2 triguṇo bhagavānvahnirdviguṇaḥ sparśasambhavaḥ //
LiPur, 1, 4, 44.1 savanānāṃ sahasraṃ tu trividhaṃ triguṇaṃ tathā /
LiPur, 1, 18, 22.1 triguṇāya namastubhyaṃ caturvyūhātmane namaḥ /
LiPur, 1, 31, 15.2 vedikāyāś ca vistāraṃ triguṇaṃ vai samantataḥ //
LiPur, 1, 35, 18.2 trimaṇḍalasya pitaraṃ triguṇasya maheśvaram //
LiPur, 1, 35, 20.1 sarvabhūteṣu sarvatra triguṇe prakṛtau tathā /
LiPur, 1, 48, 3.2 vistārāt triguṇaś cāsya pariṇāho 'numaṇḍalaḥ //
LiPur, 1, 57, 10.2 triguṇastasya vistāro maṇḍalasya pramāṇataḥ //
LiPur, 1, 61, 28.2 triguṇastasya vistāro maṇḍalasya pramāṇataḥ //
LiPur, 1, 70, 6.1 anādyantamajaṃ sūkṣmaṃ triguṇaṃ prabhavāvyayam /
LiPur, 1, 70, 29.1 triguṇād rajasodriktād ahaṅkārastato 'bhavat /
LiPur, 1, 70, 44.2 triguṇastu tatastvagniḥ saśabdasparśarūpavān //
LiPur, 1, 74, 20.2 liṅgavedī mahādevī triguṇā trimayāṃbikā //
LiPur, 1, 75, 39.1 ye tatra paśyanti śivaṃ trirasre tritattvamadhye triguṇaṃ triyakṣam /
LiPur, 1, 85, 32.2 vedaḥ sa triguṇātītaḥ sarvajñaḥ sarvakṛtprabhuḥ //
LiPur, 1, 96, 86.1 triguṇāya triśūlāya guṇātītāya yogine /
LiPur, 2, 28, 27.1 tulāstaṃbhasya viṣkaṃbho 'nāhatas triguṇo mataḥ /
Matsyapurāṇa
MPur, 1, 3.2 triguṇāya trivedāya namas tasmai svayambhave //
MPur, 122, 2.2 vistārāttriguṇaścāpi pariṇāhaḥ samantataḥ //
MPur, 124, 7.2 vistārāttriguṇaścāpi pariṇāho'tra maṇḍale //
MPur, 124, 17.1 vistāraṃ triguṇaṃ caiva pṛthivyantaramaṇḍalam /
MPur, 124, 45.1 mānasottaramerostu antaraṃ triguṇaṃ smṛtam /
MPur, 128, 57.2 maṇḍalaṃ triguṇaṃ cāsya vistāro bhāskarasya tu //
MPur, 128, 58.2 triguṇaṃ maṇḍalaṃ cāsya vaipulyācchaśinaḥ smṛtam //
Nāradasmṛti
NāSmṛ, 2, 1, 91.1 dviguṇaṃ triguṇaṃ caiva tathānyasmiṃś caturguṇam /
Suśrutasaṃhitā
Su, Sū., 44, 76.2 eraṇḍatailaṃ triphalākvāthena triguṇena tu //
Su, Śār., 1, 9.2 tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo 'prasavadharmāṇo madhyasthadharmāṇaś ceti //
Su, Cik., 3, 17.1 madhyame dviguṇāt kālāduttare triguṇāt smṛtaḥ /
Su, Cik., 13, 29.2 tadeva khadirakvāthe triguṇe sādhu sādhitam //
Su, Ka., 5, 32.1 triguṇaṃ mahiṣe soṣṭre gavāśve dviguṇaṃ tu tat /
Su, Utt., 18, 26.2 lekhanāttriguṇaṃ dhāryaḥ puṭapākastu ropaṇaḥ //
Su, Utt., 40, 47.1 payasyutkvāthya mustānāṃ viṃśatiṃ triguṇāmbhasi /
Sāṃkhyakārikā
SāṃKār, 1, 11.1 triguṇam aviveki viṣayaḥ sāmānyam acetanaṃ prasavadharmi /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 6.2, 1.2 pradhānapuruṣāvatīndriyau sāmānyatodṛṣṭānumānena sādhyete yasmān mahadādi liṅgam triguṇam /
SKBh zu SāṃKār, 6.2, 1.3 yasyedaṃ triguṇaṃ kāryaṃ tat pradhānam iti /
SKBh zu SāṃKār, 11.2, 1.1 triguṇaṃ vyaktam /
SKBh zu SāṃKār, 11.2, 1.17 tatra triguṇaṃ vyaktam avyaktam api triguṇam /
SKBh zu SāṃKār, 11.2, 1.17 tatra triguṇaṃ vyaktam avyaktam api triguṇam /
SKBh zu SāṃKār, 11.2, 1.18 yasyaitanmahadādi kāryaṃ triguṇam /
SKBh zu SāṃKār, 11.2, 1.33 triguṇaṃ vyaktam avyaktaṃ cāguṇaḥ puruṣaḥ /
SKBh zu SāṃKār, 11.2, 1.61 vyaktapradhānayoḥ sādharmyaṃ puruṣasya vaidharmyaṃ ca triguṇam avivekītyādi prakṛtyāryāyāṃ vyākhyātam /
SKBh zu SāṃKār, 11.2, 1.62 tatra yad uktaṃ triguṇam iti vyaktam avyaktaṃ ca /
SKBh zu SāṃKār, 13.2, 1.16 triguṇam aviveki viṣaya ityādi pradhānaṃ vyaktaṃ ca vyākhyātam /
SKBh zu SāṃKār, 13.2, 1.17 tatra pradhānaṃ upalabhyamānaṃ mahadādi ca triguṇam avivekyādīti ca katham avagamyate /
SKBh zu SāṃKār, 15.2, 1.13 evam idaṃ triguṇaṃ mahadādiliṅgaṃ dṛṣṭvā sādhayāmo 'sya yat kāraṇaṃ bhaviṣyatīti /
SKBh zu SāṃKār, 16.2, 1.6 yathā gaṅgāsrotāṃsi trīṇi rudramūrdhani patitānyekaṃ sroto janayantyevaṃ triguṇam avyaktam ekaṃ vyaktaṃ janayati /
SKBh zu SāṃKār, 17.2, 14.0 yad uktaṃ pūrvasyām āryāyāṃ triguṇam aviveki viṣaya ityādi tasmād viparyayāt //
SKBh zu SāṃKār, 23.2, 1.38 evaṃ sāttvikaistāmasaiḥ svarūpair aṣṭāṅgā buddhistriguṇād avyaktād utpadyate /
SKBh zu SāṃKār, 61.2, 2.8 yathā śuklebhyastantubhyaḥ śukla eva paṭo bhavati kṛṣṇebhyaḥ kṛṣṇa evetyevaṃ triguṇāt pradhānāt trayo lokāstriguṇāḥ samutpannā iti gamyate /
SKBh zu SāṃKār, 61.2, 2.8 yathā śuklebhyastantubhyaḥ śukla eva paṭo bhavati kṛṣṇebhyaḥ kṛṣṇa evetyevaṃ triguṇāt pradhānāt trayo lokāstriguṇāḥ samutpannā iti gamyate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 11.2, 1.1 trayo guṇāḥ sukhaduḥkhamohā asyeti triguṇam /
STKau zu SāṃKār, 11.2, 1.27 triguṇam ity uktam /
Viṣṇupurāṇa
ViPur, 1, 2, 21.1 triguṇaṃ tajjagadyonir anādiprabhavāvyayam /
ViPur, 1, 2, 36.1 bhūtendriyāṇāṃ hetuḥ sa triguṇatvān mahāmune /
ViPur, 1, 5, 40.2 brahmaṇas tu śarīrāṇi triguṇopāśrayāṇi tu //
ViPur, 3, 10, 16.1 varṣairekaguṇāṃ bhāryāmudvahettriguṇaḥ svayam /
Viṣṇusmṛti
ViSmṛ, 5, 83.1 sūtrakārpāsagomayaguḍadadhikṣīratakratṛṇalavaṇamṛdbhasmapakṣimatsyaghṛtatailamāṃsamadhuvaidalaveṇumṛnmayalohabhāṇḍānām apahartā mūlyāt triguṇaṃ daṇḍyaḥ //
ViSmṛ, 6, 12.1 dhānyasya triguṇā //
ViSmṛ, 9, 13.1 triguṇe rājanyasya //
ViSmṛ, 20, 8.1 triguṇāni tretā //
ViSmṛ, 60, 26.2 triguṇaṃ tu vanasthānāṃ yatīnāṃ tu caturguṇam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.2 cittaṃ hi prakhyāpravṛttisthitiśīlatvāt triguṇam /
YSBhā zu YS, 2, 15.1, 32.1 prakhyāpravṛttisthitirūpā buddhiguṇāḥ parasparānugrahatantrībhūtvā śāntaṃ ghoraṃ mūḍhaṃ vā pratyayaṃ triguṇam evārabhante //
YSBhā zu YS, 2, 20.1, 11.1 tathā sarvārthādhyavasāyakatvāt triguṇā buddhis triguṇatvād acetaneti //
YSBhā zu YS, 2, 20.1, 11.1 tathā sarvārthādhyavasāyakatvāt triguṇā buddhis triguṇatvād acetaneti //
YSBhā zu YS, 4, 15.1, 1.10 sāṃkhyapakṣe punar vastu triguṇaṃ calaṃ ca guṇavṛttam iti dharmādinimittāpekṣaṃ cittair abhisaṃbadhyate nimittānurūpasya ca pratyayasyotpadyamānasya tena tenātmanā hetur bhavati //
Yājñavalkyasmṛti
YāSmṛ, 2, 57.1 saṃtatiḥ strīpaśuṣv eva dhānyaṃ triguṇam eva ca /
YāSmṛ, 2, 207.1 prātilomyāpavādeṣu dviguṇatriguṇā damāḥ /
YāSmṛ, 3, 200.2 dviguṇaṃ triguṇaṃ vāpi prāṇāyāmam upakramet //
YāSmṛ, 3, 320.1 yathākathaṃcit triguṇaḥ prājāpatyo 'yam ucyate /
Bhāgavatapurāṇa
BhāgPur, 10, 3, 14.1 sa eva svaprakṛtyedaṃ sṛṣṭvāgre triguṇātmakam /
BhāgPur, 11, 6, 8.1 tvaṃ māyayā triguṇayātmani durvibhāvyaṃ vyaktaṃ sṛjasy avasi lumpasi tadguṇasthaḥ /
Bhāratamañjarī
BhāMañj, 1, 22.1 kramādanīkinī caitattriguṇaṃ triguṇaṃ bhavet /
BhāMañj, 1, 22.1 kramādanīkinī caitattriguṇaṃ triguṇaṃ bhavet /
BhāMañj, 5, 565.2 droṇaśca rathayūthānāṃ praṇetā triguṇo rathaḥ //
BhāMañj, 6, 321.2 trivikramāya mahate triguṇāya trimūrtaye //
BhāMañj, 7, 264.1 triguṇāya trinetrāya tryambakāya trimūrtaye /
BhāMañj, 13, 784.1 kṣetrajñastriguṇaḥ kṣetre raśmivatprasṛtendriyaḥ /
BhāMañj, 13, 1371.2 brahmopendrendravapuṣe triguṇāya trimūrtaye //
Garuḍapurāṇa
GarPur, 1, 9, 2.1 dviguṇaṃ putrake homaṃ triguṇaṃ sādhake matam /
GarPur, 1, 23, 45.1 rudrahetustriruddhātāstriguṇā raktavarṇakam /
GarPur, 1, 32, 35.1 bahurūpāya tīrthāya triguṇāyāguṇāya ca /
GarPur, 1, 34, 51.2 namaḥ śāntāya devāya triguṇāyātmane namaḥ //
GarPur, 1, 34, 54.1 triguṇāyāguṇāyaiva brahmaviṣṇusvarūpiṇe /
GarPur, 1, 42, 4.1 triguṇaṃ triguṇīkṛtya tataḥ kuryātpavitrakam /
GarPur, 1, 43, 11.1 brāhmaṇyā kartitaṃ sūtraṃ triguṇaṃ triguṇīkṛtam /
GarPur, 1, 105, 65.1 yathā kathañcittriguṇaḥ prājāpatyo 'yamucyate /
Mātṛkābhedatantra
MBhT, 6, 13.1 rāhuḥ śivaḥ samākhyātas triguṇā śaktir īritā /
Narmamālā
KṣNarm, 1, 49.1 hastāṅgulīnyastahaimatriguṇāvartavālikam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 682.2 varṣair ekaguṇāṃ bhāryāmudvahet triguṇaḥ svayam //
Rasahṛdayatantra
RHT, 5, 41.1 jñātvā nāgaṃ truṭitaṃ punarapi dadyādyathā bhavettriguṇam /
RHT, 5, 50.2 triguṇaśilāprativāpaṃ hyahibījaṃ tatsamuddiṣṭam //
RHT, 8, 10.2 samakadviguṇatriguṇān puṭo vahedvaṃgaśastrādīn //
RHT, 8, 12.2 triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam //
RHT, 8, 15.2 triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ //
RHT, 8, 16.2 triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ //
RHT, 8, 17.1 triguṇena mākṣikeṇa tu kanakaṃ ca mṛtaṃ rasakatālayutam /
RHT, 8, 18.1 taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu /
RHT, 14, 7.2 triguṇaṃ vaṅgaṃ dadyātkrameṇa nāgam alpālpadānena //
RHT, 14, 11.1 balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam /
RHT, 14, 18.2 triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam //
RHT, 16, 10.1 bījena triguṇena tu sūtakamanusārayetprakāśastham /
RHT, 16, 30.2 dviguṇena pratisāryaḥ sa cānusāryaśca triguṇena //
RHT, 18, 39.1 samabījena tu sāryo nāgaṃ triguṇaṃ tataḥ samuttārya /
RHT, 18, 40.1 anusāraṇā ca paścāttriguṇaṃ bījaṃ bhavedyatra /
RHT, 18, 50.2 tāre triguṇaṃ vyūḍhaṃ hemākṛṣṭirbhaveddivyā //
RHT, 18, 52.1 tāre vyūḍhaṃ triguṇaṃ mārjārākṣanibhaṃ bhavettacca /
Rasamañjarī
RMañj, 6, 343.2 jaipālastriguṇaḥ proktaḥ sarvamekatra cūrṇayet //
Rasaprakāśasudhākara
RPSudh, 1, 33.2 triguṇena suvastreṇa bhūrjapatreṇa veṣṭayet //
RPSudh, 1, 96.1 anenaiva prakāreṇa triguṇaṃ jāraṇaṃ rase /
RPSudh, 1, 116.1 dviguṇe triguṇe caiva kathyate 'tra mayā khalu /
RPSudh, 2, 77.2 triguṇair bhūrjapatraistu veṣṭayettadanaṃtaram //
RPSudh, 2, 93.1 anenaiva prakāreṇa triguṇaṃ vāhayettrapu /
RPSudh, 5, 85.1 gharṣayet triguṇaṃ sūtaṃ muktvā saṃgharṣaṇaṃ kuru /
RPSudh, 5, 96.2 drute gaṃdhe hi nikṣiptaṃ tālakaṃ triguṇaṃ tathā //
RPSudh, 11, 38.2 triguṇaṃ cūrṇanirbaddhaṃ tāramāyāti kāñcanam //
RPSudh, 11, 71.1 tallohaṃ triguṇaṃ caiva rasakaṃ kārayetsudhīḥ /
Rasaratnasamuccaya
RRS, 2, 98.2 vilīne gandhake kṣiptvā jārayettriguṇālakaṃ //
RRS, 4, 46.1 triguṇena rasenaiva saṃmardya guṭikīkṛtam /
RRS, 15, 29.1 cālayedaniśaṃ yāvattālakaṃ triguṇaṃ khalu /
RRS, 22, 18.1 sarvatastriguṇāṃ tulyāṃ rasagandhakakajjalīm /
Rasaratnākara
RRĀ, Ras.kh., 2, 77.1 triguṇaṃ gandhakaṃ sūtātsarvaṃ divyauṣadhadravaiḥ /
RRĀ, Ras.kh., 3, 148.1 triguṇaṃ tu bhavedyāvattato ratnāni vai kramāt /
RRĀ, Ras.kh., 3, 148.2 jārayed drāvitāny eva pratyekaṃ triguṇaṃ śanaiḥ //
RRĀ, V.kh., 4, 155.2 tacchulbaṃ triguṇaṃ tāre nirvāpyaṃ kāñcanaṃ bhavet //
RRĀ, V.kh., 5, 45.1 rasakāttriguṇaṃ yojyaṃ tīkṣṇacūrṇaṃ punastataḥ /
RRĀ, V.kh., 6, 90.1 triguṇaṃ vāhayedevaṃ rasarājasya pannagam /
RRĀ, V.kh., 6, 101.2 ityevaṃ triguṇaṃ vāhyaṃ svarṇaṃ gandhakasaṃyutam //
RRĀ, V.kh., 6, 102.2 punardviguṇahemnā tu triguṇena tataḥ punaḥ //
RRĀ, V.kh., 6, 104.2 sūkṣmacūrṇaṃ tataḥ kṛtvā triguṇe śuddhapārade //
RRĀ, V.kh., 7, 87.2 ityevaṃ hāṭakaṃ yāvajjāritaṃ triguṇaṃ bhavet //
RRĀ, V.kh., 7, 121.1 pannagasya samaṃ svarṇaṃ trayāṇāṃ triguṇaṃ kṣipet /
RRĀ, V.kh., 9, 95.1 śuddhena sūtarājena triguṇena ca saṃyutam /
RRĀ, V.kh., 9, 128.2 ityevaṃ triguṇaṃ jāryam indranīlaṃ krameṇa tu //
RRĀ, V.kh., 10, 26.1 triguṇena hyanenaiva kartavyaṃ pratisāraṇam /
RRĀ, V.kh., 12, 16.2 triguṇena tu bījena pūrvavajjārayetpunaḥ //
RRĀ, V.kh., 15, 2.2 triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman //
RRĀ, V.kh., 15, 5.2 ityevaṃ triguṇaṃ vāhyaṃ tāpyasattvaṃ ca hāṭake /
RRĀ, V.kh., 15, 18.0 triguṇe vāhite tasmin rañjitaṃ vāhitaṃ tu tat //
RRĀ, V.kh., 15, 50.1 triguṇaṃ jāritaḥ sūto bhavejjāṃbūnadaprabhaḥ /
RRĀ, V.kh., 15, 53.1 tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman /
RRĀ, V.kh., 15, 110.1 jārayettriguṇaṃ tasya bījaṃ yadraṃjakaṃ punaḥ /
RRĀ, V.kh., 15, 113.1 triguṇaṃ tu bhavedyāvattatastenaiva sārayet /
RRĀ, V.kh., 15, 124.2 abhrādisatvaṃ yatsarvaṃ pratyekaṃ triguṇaṃ kramāt //
RRĀ, V.kh., 15, 126.1 pūrvavaddrāvitaṃ jāryaṃ triguṇaṃ tu yadā bhavet /
RRĀ, V.kh., 18, 74.2 triguṇe'yutavedhī syāllakṣavedhī caturguṇe //
RRĀ, V.kh., 18, 80.2 jārayettriguṇā yāvat pakvabījena cāthavā //
RRĀ, V.kh., 18, 109.1 dviguṇe 'yutavedhī syāttriguṇe lakṣavedhakaḥ /
RRĀ, V.kh., 18, 116.2 triguṇena tu tenaiva mukhaṃ baddhvātha bandhayet //
Rasendracintāmaṇi
RCint, 2, 15.1 triguṇam iha rasendramekamaṃśaṃ kanakapayodharatārapaṅkajānām /
RCint, 3, 48.1 triguṇe gandhake jīrṇe sarvajāḍyavināśanaḥ /
RCint, 3, 116.3 kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam //
RCint, 3, 117.2 etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ //
RCint, 3, 119.0 kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 6, 67.2 tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam //
RCint, 8, 105.2 lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā //
RCint, 8, 107.2 pratipalameva triguṇaṃ pāthaḥ kvāthārthamādeyam //
RCint, 8, 117.0 dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti //
Rasendracūḍāmaṇi
RCūM, 5, 3.1 vibandhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare /
RCūM, 10, 91.2 vilīne gandhake kṣiptvā jārayet triguṇālakam //
RCūM, 12, 42.1 triguṇena rasenaiva vimardya guṭikīkṛtam /
RCūM, 13, 2.1 triguṇatvena saṃvṛddhaṃ mardayet samagandhakaiḥ /
RCūM, 13, 10.1 triguṇaṃ kāntajaṃ bhasma vyomasattvaṃ caturguṇam /
RCūM, 16, 45.1 jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam /
RCūM, 16, 82.2 dadhivadbandhamāyāti sūtendraḥ triguṇābhrakaḥ //
RCūM, 16, 87.2 śatadhā daradavyūḍhaṃ tāmraṃ hi triguṇaṃ rase //
RCūM, 16, 94.2 dviguṇatriguṇāṃśābhyāṃ tathā pañcaguṇāṃśataḥ //
Rasādhyāya
RAdhy, 1, 64.1 pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe /
Rasārṇava
RArṇ, 8, 4.1 bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ /
RArṇ, 8, 45.2 kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam //
RArṇ, 8, 47.1 tāpyena vā mṛtaṃ hema triguṇena nivāpitam /
RArṇ, 8, 56.2 samadvitriguṇān tāmre vāhayedvaṅgapannagān //
RArṇ, 8, 77.2 śilayā ca triguṇayā kvathitenājavāriṇā //
RArṇ, 10, 44.2 tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam //
RArṇ, 11, 71.1 sahasravedhī dviguṇe triguṇe 'yutavedhakaḥ /
RArṇ, 11, 152.1 lohāni sattvaṃ triguṇaṃ dviguṇaṃ kanakaṃ tathā /
RArṇ, 11, 155.2 dviguṇe śatavedhī syāt triguṇe tu sahasrakam //
RArṇ, 11, 175.0 jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ //
RArṇ, 11, 180.1 saṃyojya triguṇāṃ rītiṃ tāre tārāvaśeṣitaiḥ /
RArṇ, 12, 10.2 taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ //
RArṇ, 12, 45.2 ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye //
RArṇ, 12, 48.0 tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet //
RArṇ, 12, 313.3 kālena triguṇenaiva kāṭhinyaṃ tasya jāyate //
RArṇ, 12, 339.2 triguṇe gandhake jīrṇe tena hema tu kārayet //
RArṇ, 12, 342.1 tadbhasma jārayate sūte triguṇe tu surārcite /
RArṇ, 12, 360.1 māṣaṃ trimāṣaṃ triguṇaṃ bhakṣayettu krameṇa tu /
RArṇ, 14, 9.2 triguṇena tu sūtena dvitīyā saṃkalī bhavet //
RArṇ, 15, 69.1 tatkhoṭaṃ rañjayeddevi triguṇaṃ pannagaṃ tataḥ /
RArṇ, 17, 4.2 tatastriguṇahemnā tu jāyate cānusāritam //
RArṇ, 17, 24.0 tattāre triguṇe vyūḍhaṃ nirbījaṃ kanakaṃ bhavet //
RArṇ, 17, 42.1 viṣaṃ sūtasamaṃ gandhaṃ triguṇāñjanasaṃyutam /
RArṇ, 18, 62.2 triguṇe vimale jīrṇe daśakoṭiṃ ca jīvati //
RArṇ, 18, 66.2 dāpayettriguṇaṃ tīkṣṇaṃ samaṃ hema ca sūtake //
RArṇ, 18, 146.2 sevanācchītavātābhyāṃ triguṇairdivasaiḥ kramāt /
Ratnadīpikā
Ratnadīpikā, 1, 30.2 caturguṇaṃ bhavenmūlyaṃ triguṇo 'ṣṭaguṇaṃ matam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 47.2, 1.0 naladādibhiḥ supiṣṭaiḥ sāmānyaparibhāṣoktapramāṇāt triguṇena śaṅkhapuṣpīrasena ghṛtasyāḍhakaṃ kṣīrasahitaṃ vipakvaṃ prāśya jaḍo'pi naro vāgmī śrutadharaḥ sapratibho nirāmayaśca syāt //
SarvSund zu AHS, Utt., 39, 93.2, 1.0 tad eva tuvarāsthitailaṃ khadirakvāthena triguṇena samyak pakvaṃ pūrvavatkarīṣe pakṣaṃ nihitaṃ māsaṃ suyantritaḥ pibet //
Skandapurāṇa
SkPur, 9, 27.2 upoṣya triguṇāṃ rātriṃ caruṃ kṛtvā nivedya ca /
Tantrāloka
TĀ, 8, 143.1 triguṇaṃ jñānaśaktiḥ sā tapatyarkatayā prabhoḥ /
TĀ, 8, 282.2 tatrāpi triguṇacchāyāyogāt tritvamudāhṛtam //
TĀ, 17, 6.1 vaktuṃ tristriguṇaṃ sūtraṃ granthaye parikalpayet /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 17.2 ṣaḍguṇo ratikāle ca triguṇo bhojanādbahiḥ //
Ānandakanda
ĀK, 1, 4, 393.2 cūrṇitaṃ vāhayetsvarṇe triguṇaṃ drāvite dhaman //
ĀK, 1, 4, 397.2 mākṣīkasatvaṃ triguṇamevaṃ vāhyaṃ punaḥ punaḥ //
ĀK, 1, 4, 450.1 triguṇaṃ tadbhavedbījaṃ rañjakaṃ parameśvari /
ĀK, 1, 5, 60.1 lohāni sarvāṃstriguṇaṃ triguṇaṃ kanakaṃ tathā /
ĀK, 1, 5, 63.2 dviguṇe śatavedhī syāt sahasraṃ triguṇe bhavet //
ĀK, 1, 15, 439.2 triguṇena guḍe pakve teṣāṃ cūrṇaṃ kṣipecchive //
ĀK, 1, 20, 121.2 uttamastriguṇaḥ proktaḥ prāṇāyāmo'yamīśvari //
ĀK, 1, 23, 280.2 tadbhasma tāmrapiṣṭe tu triguṇaṃ tena nirvahet //
ĀK, 1, 23, 514.2 kālena triguṇenaiva kāṭhinyaṃ tasya jāyate //
ĀK, 1, 23, 538.2 triguṇe gandhake jīrṇe tena hema tu kārayet //
ĀK, 1, 23, 541.1 tadbhasma jārayetsūte triguṇe tu surārcite /
ĀK, 1, 23, 559.2 māṣaṃ dvimāṣaṃ triguṇaṃ bhakṣayettatkrameṇa tu //
ĀK, 1, 23, 606.2 triguṇena tu sūtena dvitīyā saṃkalocyate //
ĀK, 1, 24, 61.1 sa khoṭo jāyate devi triguṇaṃ pannagaṃ tataḥ /
ĀK, 2, 4, 27.1 tāmrasya triguṇaṃ sūtaṃ jambīrāmlena mardayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 6.1 kacchapastriguṇaistaistu kaukkuṭaḥ kacchapaistribhiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 4.0 sūtakāt triguṇeneti //
Agastīyaratnaparīkṣā
AgRPar, 1, 14.2 caturguṇaṃ bhaven mūlyaṃ triguṇe tv aṣṭamaṃ yathā //
Bhāvaprakāśa
BhPr, 7, 3, 35.1 nibaddham auṣadhaṃ sūtaṃ bhūrje tattriguṇe vare /
Dhanurveda
DhanV, 1, 47.2 dhanuḥpramāṇaṃ niḥsandhiḥ kāryastriguṇatantubhiḥ //
DhanV, 1, 53.2 tadvṛttaṃ triguṇaṃ kāryaṃ pramāṇo'yaṃ guṇasya ca //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 21.1 namo 'smadbhāgadheyāya namaste triguṇātmane /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 17.2 triphalātriguṇaistoyais triphalā ṣoḍaśaṃ palam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 50.2 tāraṃ taddviguṇaṃ lohamanyat tattriguṇātmakam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 1.0 piṭharīmadhye haṇḍikāmadhye tāmrapātreṇa sūtakāt triguṇena punaḥ adhomukhena pārśve tatpārśve bhasma utpalādijā jāritaṃ sthāpayet //
Janmamaraṇavicāra
JanMVic, 1, 146.2 siddhāvatāritād devāt tad eva triguṇaṃ smṛtam //
Mugdhāvabodhinī
MuA zu RHT, 5, 50.2, 1.0 nāgena bījakaraṇamāha ujjvalahemavare svarṇaśreṣṭhe āvartye samyagdrute nāgaṃ śuddhasīsakaṃ āvartyaṃ pradrāvyaṃ kiṃ kṛtvā samaṃ svarṇasamabhāgakṣepaṃ kṣiptvā punarnāgopari triguṇaśilāprativāpaṃ triguṇā yā śilā tasyā nirvāpaṃ kuryāt //
MuA zu RHT, 5, 50.2, 1.0 nāgena bījakaraṇamāha ujjvalahemavare svarṇaśreṣṭhe āvartye samyagdrute nāgaṃ śuddhasīsakaṃ āvartyaṃ pradrāvyaṃ kiṃ kṛtvā samaṃ svarṇasamabhāgakṣepaṃ kṣiptvā punarnāgopari triguṇaśilāprativāpaṃ triguṇā yā śilā tasyā nirvāpaṃ kuryāt //
MuA zu RHT, 8, 11.2, 5.0 ekadhātuto dvādaśāṃśād ārabhya yāvatsamakadviguṇatriguṇabhāgāḥ samāpyante tāvatpuṭo vahediti vyaktiḥ //
MuA zu RHT, 8, 12.2, 2.0 athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute //
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 8, 18.2, 1.0 atha svarṇamāraṇamāha triguṇenetyādi //
MuA zu RHT, 8, 18.2, 2.0 tu punaḥ triguṇena mākṣikeṇa svarṇatriguṇitena tāpyena yatkanakaṃ mṛtaṃ tatkanakaṃ indragopako varṣākālīno raktavarṇo jīvaviśeṣaḥ tadvannibhā dīptiryasya tadindragopanibhaṃ bhavatīti śeṣaḥ //
MuA zu RHT, 8, 18.2, 5.0 mṛtakanakacūrṇaṃ sūtavare pārade triguṇaṃ cīrṇaṃ jīrṇaṃ cāritaṃ jāritaṃ ca sat sūto drutahemanibho bhavet galitasvarṇaprabha ityarthaḥ //
MuA zu RHT, 14, 8.1, 22.0 keṣāṃ śikhigalatāṃ śikhini galantīti vigrahaḥ śikhigalatāṃ dhātūnāṃ evaṃ galite rase triguṇaṃ vaṅgaṃ raṅgaṃ dadyāt tato vaṅgadānānantaraṃ krameṇa alpamalpadānena nāgaṃ sīsakaṃ ca dadyāditi //
MuA zu RHT, 14, 8.1, 24.0 paścāt triguṇasīsakadānānantaraṃ hemnā kanakena saha rasabījaṃ mahābījaṃ yojyaṃ hemnā sārdhaṃ mahābījaṃ kīdṛgbhavati //
MuA zu RHT, 14, 12.2, 2.0 triguṇena balinā gandhakena saha rasaṃ sūtaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt ityadhyāhāraḥ //
MuA zu RHT, 14, 18.2, 3.0 tatkārye rasasya sūtasya triguṇaṃ hema saṃyojyaṃ punas tasya hemnaḥ triguṇaṃ varabījaṃ yojyaṃ iti viśeṣavidhiḥ //
MuA zu RHT, 14, 18.2, 3.0 tatkārye rasasya sūtasya triguṇaṃ hema saṃyojyaṃ punas tasya hemnaḥ triguṇaṃ varabījaṃ yojyaṃ iti viśeṣavidhiḥ //
MuA zu RHT, 16, 10.1, 2.0 prakāśasthaṃ prakāśamūṣāgataṃ sūtaṃ triguṇena bījena anusārayet pratisārayet //
MuA zu RHT, 16, 30.2, 3.0 yaḥ samānabījena tulyamahābījena milati sa sāryaḥ yo dviguṇena milati saḥ pratisāryaḥ yaśca triguṇena so'nusārya iti sāraṇākramo darśitaḥ //
MuA zu RHT, 16, 31.2, 4.0 ca punaḥ anusāritaḥ triguṇabījena sāritaḥ sa ayutena ayutavedhī syāditi vyaktiḥ //
MuA zu RHT, 16, 32.2, 2.0 tu punaḥ svacchaḥ pradhānasaṃskāraiḥ saṃskṛtaḥ sūtaḥ anusāritena samaḥ triguṇabījena sārito'nusāritastena tulyo yadi syātsa ca lakṣavedhī syāt //
MuA zu RHT, 16, 34.2, 3.0 tu punar anusāritaḥ triguṇena bījena vāraikena sāritaḥ sūtaḥ kharvavedhī syāt kharvasaṃkhyāke dravyasaṃbandhaṃ karotītyabhiprāyaḥ //
MuA zu RHT, 16, 35.2, 2.0 anusāritena triguṇaprathamagrāsanyāyena bījena sāritaḥ sūto nikharvasaṃkhyākaṃ śulbaṃ vidhyati tu punaḥ pratisāritaḥ ṣaḍguṇaprathamagrāsanyāyena sāritaḥ sūtaḥ padmasaṃkhyākaṃ vidhyati //
MuA zu RHT, 18, 52.2, 5.0 pūrvoktaṃ cūrṇaṃ śulbajaṃ tīkṣṇajaṃ vā tāre triguṇaṃ vyūḍhaṃ vāhitaṃ sat mārjārākṣasaṃnibha otunetrābhaṃ tāraṃ bhavet //
MuA zu RHT, 18, 55.2, 2.0 triguṇaṃ yathā syāt tathā pādayuktena rasena caturthāṃśasahitasūtena saha nāgaṃ sīsakaṃ kharparakasthaṃ mṛdbhājanakhaṇḍasthitaṃ kṛtvā vidhinā rasajñopadeśena dṛḍhaṃ tāpyaṃ vahniyutaṃ sat nihataṃ kuryāditi vākyārthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 27.1 vibadhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare /
RKDh, 1, 1, 29.2 sūtādikaṃ svedanīyaṃ nikṣipet triguṇāmbare /
RKDh, 1, 2, 45.2 lohāt triguṇā triphalā grāhyā ṣaḍbhiḥ palair adhikā //
RKDh, 1, 2, 47.2 pratipalameva triguṇaṃ pāthaḥ kvāthārtham ādeyam //
RKDh, 1, 2, 58.0 dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti //
RKDh, 1, 5, 37.2 kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam //
RKDh, 1, 5, 39.1 tāpyena vā mṛtaṃ hema triguṇena vipācitam /
RKDh, 1, 5, 46.2 triguṇā hemanirvyūḍhā hemaśeṣaṃ tu bījakam //
RKDh, 1, 5, 57.1 samadvitriguṇān tāmre vāhayedvaṃgapannagān /
RKDh, 1, 5, 90.1 hemaikaṃ triguṇaṃ coraṃ hemaikaṃ triguṇaṃ khagam /
RKDh, 1, 5, 90.1 hemaikaṃ triguṇaṃ coraṃ hemaikaṃ triguṇaṃ khagam /
RKDh, 1, 5, 90.2 hemaikaṃ triguṇaṃ haṃsaṃ hemaikaṃ triguṇaṃ giriḥ //
RKDh, 1, 5, 90.2 hemaikaṃ triguṇaṃ haṃsaṃ hemaikaṃ triguṇaṃ giriḥ //
RKDh, 1, 5, 91.1 hemaikaṃ triguṇaṃ tālaṃ hemaikaṃ vimalātrayam /
RKDh, 1, 5, 91.2 trirbhūnāgaśca hemaikaṃ hemaikaṃ triguṇā śilā //
RKDh, 1, 5, 92.1 hemaikaṃ triguṇaṃ tutthaṃ hemaikaṃ triguṇaṃ vaṭam /
RKDh, 1, 5, 92.1 hemaikaṃ triguṇaṃ tutthaṃ hemaikaṃ triguṇaṃ vaṭam /
RKDh, 1, 5, 92.2 hemaikaṃ triguṇā rīrī hemaikaṃ ca tritutthakam //
RKDh, 1, 5, 93.1 hemaikaṃ triguṇaṃ ghoṣaṃ hemaikaṃ triguṇaṃ trapu /
RKDh, 1, 5, 93.1 hemaikaṃ triguṇaṃ ghoṣaṃ hemaikaṃ triguṇaṃ trapu /
RKDh, 1, 5, 93.2 hemaikaṃ triguṇaṃ nāgaṃ proktaṃ bījamanekadhā //
RKDh, 1, 5, 96.2 kanake triguṇairjīrṇaiḥ kramādvedhaḥ śatāvadhiḥ //
RKDh, 1, 5, 103.1 nāge ca triguṇā rītirnāgaṃ tāmraṃ tathaiva ca /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 88.2, 4.3 dviguṇena pratīsāryaḥ sa cānusāryaśca triguṇena //
Rasataraṅgiṇī
RTar, 4, 2.1 sūtādikaṃ svedanīyaṃ nikṣipettriguṇāmbare /
Rasārṇavakalpa
RAK, 1, 80.2 tataśca tāramadhye tu triguṇaṃ vāhayettataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 151.2 dviguṇairnaśyate vyādhistriguṇaiḥ syāddhanāgamaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 91.1 kadambagolakākāraṃ triguṇaṃ parimaṇḍalam /
SkPur (Rkh), Revākhaṇḍa, 168, 40.1 triguṇaṃ copavāsena snānena ca caturguṇam /
SkPur (Rkh), Revākhaṇḍa, 227, 49.2 triguṇaṃ kṛcchram āpnoti revāsāgarasaṅgame //
Yogaratnākara
YRā, Dh., 234.2 jīrṇe tu triguṇe gandhe kāminīdarpanāśanaḥ //