Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnākara
Rasārṇava
Ānandakanda
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 74.2 palāśakṣāratoyena triguṇena paced ghṛtam //
Rasahṛdayatantra
RHT, 16, 10.1 bījena triguṇena tu sūtakamanusārayetprakāśastham /
RHT, 16, 30.2 dviguṇena pratisāryaḥ sa cānusāryaśca triguṇena //
Rasaprakāśasudhākara
RPSudh, 1, 33.2 triguṇena suvastreṇa bhūrjapatreṇa veṣṭayet //
Rasaratnākara
RRĀ, V.kh., 6, 102.2 punardviguṇahemnā tu triguṇena tataḥ punaḥ //
RRĀ, V.kh., 12, 16.2 triguṇena tu bījena pūrvavajjārayetpunaḥ //
Rasārṇava
RArṇ, 8, 47.1 tāpyena vā mṛtaṃ hema triguṇena nivāpitam /
Ānandakanda
ĀK, 1, 15, 439.2 triguṇena guḍe pakve teṣāṃ cūrṇaṃ kṣipecchive //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 1.0 piṭharīmadhye haṇḍikāmadhye tāmrapātreṇa sūtakāt triguṇena punaḥ adhomukhena pārśve tatpārśve bhasma utpalādijā jāritaṃ sthāpayet //
Mugdhāvabodhinī
MuA zu RHT, 8, 18.2, 2.0 tu punaḥ triguṇena mākṣikeṇa svarṇatriguṇitena tāpyena yatkanakaṃ mṛtaṃ tatkanakaṃ indragopako varṣākālīno raktavarṇo jīvaviśeṣaḥ tadvannibhā dīptiryasya tadindragopanibhaṃ bhavatīti śeṣaḥ //
MuA zu RHT, 16, 10.1, 2.0 prakāśasthaṃ prakāśamūṣāgataṃ sūtaṃ triguṇena bījena anusārayet pratisārayet //
MuA zu RHT, 16, 30.2, 3.0 yaḥ samānabījena tulyamahābījena milati sa sāryaḥ yo dviguṇena milati saḥ pratisāryaḥ yaśca triguṇena so'nusārya iti sāraṇākramo darśitaḥ //
MuA zu RHT, 16, 34.2, 3.0 tu punar anusāritaḥ triguṇena bījena vāraikena sāritaḥ sūtaḥ kharvavedhī syāt kharvasaṃkhyāke dravyasaṃbandhaṃ karotītyabhiprāyaḥ //
Rasakāmadhenu
RKDh, 1, 5, 39.1 tāpyena vā mṛtaṃ hema triguṇena vipācitam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 88.2, 4.3 dviguṇena pratīsāryaḥ sa cānusāryaśca triguṇena //