Occurrences

Bhallaṭaśataka
Matsyapurāṇa
Sūryaśataka
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mukundamālā
Rasendracūḍāmaṇi
Rasādhyāya
Sūryaśatakaṭīkā
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Gokarṇapurāṇasāraḥ
Sātvatatantra

Bhallaṭaśataka
BhallŚ, 1, 46.1 sarvāsāṃ trijagaty apām iyam asāv ādhāratā tāvakī prollāso 'yam athāmbudhe 'mbunilaye seyaṃ mahāsattvatā /
BhallŚ, 1, 89.1 grāvāṇo 'tra vibhūṣaṇaṃ trijagato maryādayā sthīyate nanv atraiva vidhuḥ sthito hi vibudhāḥ sambhūya pūrṇāśiṣaḥ /
Matsyapurāṇa
MPur, 2, 6.1 trijagannirdahan kṣobhaṃ sameṣyati mahāmune /
MPur, 72, 13.3 trijagannirdahanbhūyaḥ śivena vinivāritaḥ //
Sūryaśataka
SūryaŚ, 1, 13.1 ekaṃ jyotirdṛśau dve trijagati gaditānyabjajāsyaiścaturbhir bhūtānāṃ pañcamaṃ yānyalamṛtuṣu tathā ṣaṭsu nānāvidhāni /
Bhāgavatapurāṇa
BhāgPur, 8, 8, 26.1 tasyāḥ śriyastrijagato janako jananyā vakṣo nivāsamakarot paramaṃ vibhūteḥ /
Bhāratamañjarī
BhāMañj, 1, 916.2 purodhasā mantravatā saṃyuktastrijagajjayī //
BhāMañj, 1, 1008.1 vaśiṣṭhasyeti vacasā viratastrijagatkṣayāt /
BhāMañj, 1, 1026.2 trijagadvijayārambhe vaijayantī manobhuvaḥ //
BhāMañj, 7, 600.1 rudratulyaṃ tamāyāntaṃ trijagatpralayakṣamam /
BhāMañj, 7, 669.2 trijaganmohanīṃ māyāṃ samādāyāviśannabhaḥ //
BhāMañj, 7, 800.2 rudraḥ kṛtāntadahanastrijagatpralayakṣamaḥ //
Kathāsaritsāgara
KSS, 1, 1, 14.2 yadbhavānī sutābhāvaṃ trijagajjananī gatā //
KSS, 1, 1, 19.2 śūlaṃ trijagato 'pyasya hṛdayāccitramuddhṛtam //
KSS, 3, 6, 133.1 dattaśāpāś ca te sadyas trijagatkṣobhakāraṇam /
KSS, 4, 2, 50.1 tato 'kasmāt samabhyetya trijagatpūjyam ekadā /
KSS, 5, 3, 159.1 vandyāstrijagato 'pyetā yāḥ kṛśodari dhenavaḥ /
KSS, 6, 1, 68.2 trijagatkṣobhaśaktena rūpeṇāpsarasā hṛtaḥ //
KSS, 6, 1, 77.2 jantavastrijagatyasmiñ śubhāśubhaphalāptaye //
Mukundamālā
MukMā, 1, 30.1 vyāmohoddalanauṣadhaṃ munimanovṛttipravṛttyauṣadhaṃ daityānarthakarauṣadhaṃ trijagatāṃ saṃjīvanaikauṣadham /
Rasendracūḍāmaṇi
RCūM, 16, 95.2 jāyate trijagatpūjyaś cintāmaṇisamodayaḥ //
Rasādhyāya
RAdhy, 1, 10.1 śrībhairavaṃ praṇamyādau sarvajñaṃ trijagatprabhum /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 7.0 trijagati trailokye gaditāni kathitāni //
Tantrāloka
TĀ, 7, 33.1 sa hyeko na bhavetkaścit trijagatyapi jātucit /
Vetālapañcaviṃśatikā
VetPV, Intro, 48.2 trijagatpralayārambhakṛtoṃkāra ivāntakaḥ //
Ānandakanda
ĀK, 1, 1, 11.1 trijagatkṣobhi surataṃ tyajituṃ preṣitaḥ suraiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 23.2 vivāhas trijagatpitror yatas tatra girāv abhūt //
Sātvatatantra
SātT, 2, 21.1 dharmād abhūt sutatayā bhagavāṃs tṛtīye manvantare trijagataḥ sthitaye kṛpāluḥ /
SātT, 9, 22.1 dṛṣṭvā tatpadapaṅkajaṃ hṛdi dadhe govindadāmodaraśrīkṛṣṇeti mukhair vadan trijagato bhartur mudāhaṃ tadā /