Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 6, 1.0 gaur vai devatā pañcamam ahar vahati triṇavaḥ stomaḥ śākvaraṃ sāma paṅktiś chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 4, 7.0 atha śvo bhūte tāyate triṇava ukthyaḥ śākvarasāmā //
BaudhŚS, 16, 25, 12.0 tasya saptadaśaṃ prātaḥsavanam ekaviṃśaṃ mādhyaṃdinaṃ savanaṃ triṇava ārbhavaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāni saṣoḍaśikāni //
BaudhŚS, 16, 31, 3.0 tasyāhāni trivṛd agniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśa ukthya ekaviṃśa ukthyas triṇava ukthyaḥ pañcaviṃśo 'gniṣṭomo mahāvratavān viśvajit sarvapṛṣṭho 'tirātraḥ //
BaudhŚS, 16, 31, 7.0 tasyāhāni trivṛd agniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśa ukthya ekaviṃśa ukthyas triṇava ukthyas trayastriṃśa ukthyaḥ pañcaviṃśo 'gniṣṭomo mahāvratavān viśvajit sarvapṛṣṭho 'tirātraḥ //
BaudhŚS, 16, 31, 20.0 triṇavāv agniṣṭomāv abhita aindrīṣu //
BaudhŚS, 16, 34, 12.0 pañcadaśasyāyatane triṇavam ukthyam upayanti bṛhatsāmānam //
BaudhŚS, 16, 34, 18.0 sva evāyatane triṇavam ukthyam upayanti śākvarasāmānam //
BaudhŚS, 16, 35, 9.0 triṇavam upayanti //
BaudhŚS, 16, 35, 18.0 triṇavam upayanti //
BaudhŚS, 16, 36, 44.0 atirātro navanavatis trivṛto 'gniṣṭomāḥ śataṃ pañcadaśā ukthyāḥ śataṃ saptadaśā ukthyāḥ śatam ekaviṃśā ukthyāḥ śataṃ triṇavā ukthyāḥ śataṃ trayastriṃśā ukthyāḥ śataṃ caturviṃśā ukthyāḥ śataṃ catuścatvāriṃśā ukthyāḥ śatam aṣṭācatvāriṃśā ukthyā navanavatir eva trivṛto 'gniṣṭomā athātirātraḥ //
BaudhŚS, 18, 15, 4.0 trivṛd bahiṣpavamānaḥ pañcadaśaṃ hotur ājyaṃ saptadaśaṃ maitrāvaruṇasyaikaviṃśaṃ brāhmaṇācchaṃsinas triṇavam acchāvākasya //
BaudhŚS, 18, 15, 11.0 triṇava ārbhavaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthyāni saṣoḍaśikāni pañcadaśānītarāṇi trivṛd rāthaṃtaraḥ sandhiḥ //
BaudhŚS, 18, 27, 5.0 ekaviṃśam abhyāvarti triṇavam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 6.0 triṇavam abhyāvarti trayastriṃśam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 7.0 trayastriṃśam abhyāvarti triṇavam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 8.0 triṇavam abhyāvarty ekaviṃśam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 1, 15.0 vyatyāsaṃ vā triṇavatrayastriṃśau //
Gopathabrāhmaṇa
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
GB, 1, 5, 3, 21.0 pārśve triṇavaḥ //
GB, 1, 5, 3, 22.0 trayodaśānyāḥ parśavas trayodaśānyāḥ pārśve triṇave //
GB, 1, 5, 3, 23.0 tasmāt pārśve triṇavaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 4, 10.2 etad ime lokās triṇavā bhavanti //
Jaiminīyabrāhmaṇa
JB, 1, 248, 4.0 tena triṇavaṃ stomaṃ nāntaryanti //
Kātyāyanaśrautasūtra
KātyŚS, 21, 2, 11.0 triṇavatrayastriṃśā ukthyau //
Kāṭhakasaṃhitā
KS, 9, 11, 45.0 te triṇavam evāyatanam acāyan //
KS, 15, 7, 51.0 triṇavatrayastriṃśau stomau //
KS, 20, 13, 38.0 ojas triṇava iti paścāt //
KS, 20, 13, 39.0 ime vai lokās triṇavaḥ //
KS, 21, 1, 35.0 pratiṣṭhā triṇavaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 4, 15.0 te triṇavam āyatanam acāyan //
MS, 2, 6, 10, 27.0 triṇavatrayastriṃśau stomau //
MS, 2, 7, 19, 47.0 āgrāyaṇāt triṇavatrayastriṃśau //
MS, 2, 7, 19, 48.0 triṇavatrayastriṃśābhyāṃ śākvararaivate //
MS, 2, 7, 20, 53.0 sa u triṇavavartaniḥ //
MS, 2, 7, 20, 67.0 triṇavaḥ stomaḥ //
MS, 2, 8, 4, 12.0 ojas triṇavaḥ //
MS, 2, 8, 5, 21.0 triṇavaḥ stomaḥ //
MS, 2, 8, 9, 45.0 triṇavatrayastriṃśau tvā stomau pṛthivyāṃ śrayatām //
MS, 3, 11, 12, 5.1 hemantena ṛtunā devās triṇave marutaḥ stutam /
Pañcaviṃśabrāhmaṇa
PB, 2, 11, 2.0 catura stomān prativihitā brahmavarcasakāmaḥ stuvīta pañcabhiḥ pañcadaśaṃ tisṛbhis trivṛtaṃ navabhis triṇavaṃ svayaṃ saptadaśaḥ sampanno vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
PB, 3, 1, 2.0 vajro vai triṇavo vajram eva tad vyūhati śāntyai //
PB, 3, 1, 3.0 pañcabhir vihitaikā paricarā pāṅktāḥ paśavo yajamānaḥ paricarā yat pañcabhir vidadhāty ekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā triṇavasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 2, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā navabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa pañcabhir ekādaśabhyo hiṃkaroti sa pañcabhiḥ sa tisṛbhiḥ sa tisṛbhir udyatī triṇavasya viṣṭutiḥ //
PB, 6, 2, 3.0 ime vai lokās triṇavas triṇavasya vai brāhmaṇeneme lokās triṣ punarnavā bhavanti //
PB, 6, 2, 3.0 ime vai lokās triṇavas triṇavasya vai brāhmaṇeneme lokās triṣ punarnavā bhavanti //
PB, 10, 1, 13.0 trivṛd eva triṇavasyāyatanam eṣāsya bandhutā //
PB, 10, 2, 5.0 trivṛcca triṇavaś ca rāthantarau tāv ajaś cāśvaś cānvasṛjyetāṃ tasmāt tau rāthantaraṃ prācīnaṃ pradhūnutaḥ //
PB, 10, 6, 5.0 citravacchiśumat paṅktiḥ śakvarī vyūnākṣarā gomad ṛṣabhavad vajryabhimat pañcamasyāhno rūpaṃ triṇavasya stomasya pāṅktasya chandasaḥ śakvarīṇāṃ sāmnaḥ //
PB, 13, 1, 13.0 triṇava eva stomo bhavati pratiṣṭhāyai puṣṭyai trivṛd vā eṣa puṣṭaḥ //
PB, 13, 6, 16.0 triṇava eva stomo bhavati pratiṣṭhāyai puṣṭyai trivṛd vā eṣa puṣṭaḥ //
Taittirīyabrāhmaṇa
TB, 2, 2, 4, 6.8 triṇavena stomenaibhyo lokebhyo 'surān prāṇudata /
TB, 2, 2, 4, 7.4 triṇavena stomenaibhyo lokebhyo bhrātṛvyān praṇudate /
Taittirīyasaṃhitā
TS, 5, 2, 6, 25.1 triṇavābhir bhrātṛvyavataḥ //
TS, 5, 3, 3, 48.1 ojas triṇava iti paścāt //
TS, 5, 3, 3, 49.1 ime vai lokās triṇavaḥ //
TS, 5, 3, 4, 46.1 pratiṣṭhā triṇavaḥ //
Vaitānasūtra
VaitS, 6, 5, 16.2 pṛṣṭhye trivṛtpañcadaśasaptadaśaikaviṃśatriṇavatrayastriṃśāḥ //
VaitS, 6, 5, 17.2 pṛṣṭhe triṇavatrayastriṃśau //
VaitS, 8, 2, 8.1 trivṛtpañcadaśasaptadaśaikaviṃśatriṇavatrayastriṃśanavasaptadaśeṣūbhayaṃ śṛṇavac ca no vayam enam idā hyaḥ pibā somam indra mandatu tveti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 14.1 ūrdhvām āroha paṅktis tvāvatu śākvararaivate sāmanī triṇavatrayastriṃśau stomau hemantaśiśirāv ṛtū varco draviṇam /
VSM, 13, 58.7 āgrayaṇāt triṇavatrayastriṃśau /
VSM, 13, 58.8 triṇavatrayastriṃśābhyāṃ śākvararaivate /
VSM, 14, 23.12 ojas triṇavaḥ /
VSM, 14, 25.3 adityai bhāgo 'si pūṣṇa ādhipatyam oja spṛtaṃ triṇava stomaḥ /
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 57.1 śvo bhūte triṇava ukthyaḥ śākvarapṛṣṭhaḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 20, 10.2 triṇavābhir bhrātṛvyavataḥ /
ĀpŚS, 16, 33, 5.5 triṇavau te agne aṣṭhīvantau tau me agne aṣṭhīvantau /
ĀpŚS, 20, 25, 18.1 aṣṭamaṃ triṇavam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 1.1 yady u sarvapṛṣṭhāny agnir gāyatras trivṛd rāthantaro vāsantika indras traiṣṭubhaḥ pañcadaśo bārhato graiṣmo viśve devā jāgatāḥ saptadaśā vairūpā vārṣikā mitrāvaruṇāv ānuṣṭubhāv ekaviṃśau vairājau śāradau bṛhaspatiḥ pāṅktas triṇavaḥ śākvaro haimantikaḥ savitā aticchandās trayastriṃśo raivataḥ śaiśiro aditir viṣṇupatny anumatiḥ //
ĀśvŚS, 7, 5, 11.4 pañcadaśa triṇave /
Śatapathabrāhmaṇa
ŚBM, 5, 4, 1, 7.2 paṅktistvāvatu śākvararaivate sāmanī triṇavatrayastriṃśau stomau hemantaśiśirāvṛtū varco draviṇamiti //
ŚBM, 13, 4, 4, 1.0 saṃvatsare paryavete dīkṣā prājāpatyam ālabhyotsīdantīṣṭayaḥ purohitasyāgniṣu yajetety u haika āhuḥ kim u dīkṣito yajeta dvādaśa dīkṣā dvādaśopasadas tisraḥ sutyās tat triṇavam abhisaṃpadyate vajro vai triṇavaḥ kṣatram aśvaḥ kṣatraṃ rājanyo vajreṇa khalu vai kṣatraṃ spṛtaṃ tad vajreṇaiva kṣatraṃ spṛṇoti //
ŚBM, 13, 4, 4, 1.0 saṃvatsare paryavete dīkṣā prājāpatyam ālabhyotsīdantīṣṭayaḥ purohitasyāgniṣu yajetety u haika āhuḥ kim u dīkṣito yajeta dvādaśa dīkṣā dvādaśopasadas tisraḥ sutyās tat triṇavam abhisaṃpadyate vajro vai triṇavaḥ kṣatram aśvaḥ kṣatraṃ rājanyo vajreṇa khalu vai kṣatraṃ spṛtaṃ tad vajreṇaiva kṣatraṃ spṛṇoti //
ŚBM, 13, 5, 4, 20.0 tasya vidhā caturviṃśāḥ pavamānāḥ trivṛdabhyāvartam catuścatvāriṃśāḥ pavamānā ekaviṃśānyājyāni triṇavāny ukthāny ekaviṃśāni pṛṣṭhāni ṣaṭtriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād ekaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛtsandhiḥ //
ŚBM, 13, 7, 1, 10.1 triṇavam aṣṭamam ahar bhavati /
ŚBM, 13, 7, 1, 10.2 vajro vai triṇavo /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 6, 3.0 triṇavāni pṛṣṭhāni //
ŚāṅkhŚS, 16, 15, 12.0 triṇavatrayastriṃśe 'ṣṭamanavame 'hanī //
ŚāṅkhŚS, 16, 23, 11.0 saptadaśaṃ tṛtīyasyāhnaḥ prātaḥsavanam ekaviṃśo mādhyaṃdinas triṇavaṃ tṛtīyasavanam //
ŚāṅkhŚS, 16, 23, 12.0 ekaviṃśaṃ caturthasyāhnaḥ prātaḥsavanaṃ triṇavo mādhyaṃdinas trayastriṃśaṃ tṛtīyasavanam //