Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 41, 24.2 jagāma tridivaṃ devaḥ saha sarvair marudgaṇaiḥ //
Rām, Bā, 46, 9.2 jagmatus tridivaṃ rāma kṛtārthāv iti naḥ śrutam //
Rām, Bā, 62, 3.1 tam evam uktvā deveśas tridivaṃ punar abhyagāt /
Rām, Bā, 62, 21.2 yatasva muniśārdūla ity uktvā tridivaṃ gataḥ //
Rām, Ay, 18, 20.2 pareṇa tapasā yuktaḥ kāśyapas tridivaṃ gataḥ //
Rām, Ay, 68, 10.2 vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ //
Rām, Ay, 83, 15.2 bhāṇḍāni cādadānānāṃ ghoṣas tridivam aspṛśat //
Rām, Ay, 98, 32.2 arthādānāc ca dhārmeṇa pitā nas tridivaṃ gataḥ //
Rām, Ay, 101, 29.1 śataṃ kratūnām āhṛtya devarāṭ tridivaṃ gataḥ /
Rām, Ay, 101, 30.2 dvijātidevātithipūjanaṃ ca panthānam āhus tridivasya santaḥ //
Rām, Ār, 4, 26.1 samāgamya gamiṣyāmi tridivaṃ devasevitam /
Rām, Ār, 33, 27.1 anūpaṃ sindhurājasya dadarśa tridivopamam /
Rām, Su, 1, 38.1 yadi vā tridive sītāṃ na drakṣyāmi kṛtaśramaḥ /
Rām, Yu, 48, 31.2 diśo dravantastridivaṃ kirantaḥ śrutvā vihaṃgāḥ sahasā nipetuḥ //
Rām, Yu, 107, 6.2 brāhmaṇebhyo dhanaṃ dattvā tridivaṃ gantum arhasi //
Rām, Utt, 22, 43.2 jagāma tridivaṃ hṛṣṭo nāradaśca mahāmuniḥ //
Rām, Utt, 25, 32.1 tato vijitya tridivaṃ vaśe sthāpya puraṃdaram /
Rām, Utt, 30, 14.2 muktaścendrajitā śakro gatāśca tridivaṃ surāḥ //
Rām, Utt, 30, 39.2 pāvitastena yajñena yāsyasi tridivaṃ tataḥ //
Rām, Utt, 30, 41.2 punastridivam ākrāmad anvaśāsacca devatāḥ //
Rām, Utt, 69, 26.2 tṛptaḥ pramudito rājā jagāma tridivaṃ punaḥ //
Rām, Utt, 70, 11.2 jagāma tridivaṃ hṛṣṭo brahmalokam anuttamam //
Rām, Utt, 70, 12.1 prayāte tridive tasminn ikṣvākur amitaprabhaḥ /
Rām, Utt, 89, 12.2 dharmaṃ kṛtvā bahuvidhaṃ tridive paryavasthitā //
Rām, Utt, 100, 13.2 sādhu sādhviti tat sarvaṃ tridivaṃ gatakalmaṣam //