Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Āryāsaptaśatī
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 10, 9, 5.1 sa svargam ā rohati yatrādas tridivaṃ divaḥ /
AVŚ, 10, 10, 32.2 ya evaṃ viduṣe vaśāṃ dadus te gatās tridivaṃ divaḥ //
AVŚ, 17, 1, 10.2 ārohaṃs tridivaṃ divo gṛṇānaḥ somapītaye priyadhāmā svastaye taved viṣṇo bahudhā vīryāni /
Gopathabrāhmaṇa
GB, 1, 5, 25, 15.1 triviṣṭapaṃ tridivaṃ nākam uttamaṃ tam etayā trayyā vidyayaiti /
Jaiminīyabrāhmaṇa
JB, 1, 287, 11.0 atha hendrasya tridive soma āsa //
Ṛgveda
ṚV, 9, 113, 9.1 yatrānukāmaṃ caraṇaṃ trināke tridive divaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 2, 7.2 caturdaśaṃ tridivaṃ yuvānam ojo mimāte draviṇaṃ sumeke //
Buddhacarita
BCar, 1, 61.2 babhūva pakṣmāntavicañcitāśrur niśvasya caiva tridivonmukho 'bhūt //
BCar, 1, 77.2 dharmasya tasyāśravaṇādahaṃ hi manye vipattiṃ tridive 'pi vāsam //
BCar, 5, 27.2 samitau marutāmiva jvalantaṃ maghavantaṃ tridive sanatkumāraḥ //
BCar, 11, 15.1 aiḍaśca rājā tridivaṃ vigāhya nītvāpi devīṃ vaśamurvaśīṃ tām /
BCar, 11, 57.2 neccheyamāptuṃ tridive 'pi rājyaṃ nirāmayaṃ kiṃ bata mānuṣeṣu //
Carakasaṃhitā
Ca, Cik., 2, 21.2 dīrghāyuṣo yathākāmaṃ saṃbhṛtya tridivaṃ gatāḥ //
Mahābhārata
MBh, 1, 1, 111.1 yadāśrauṣaṃ tridivasthaṃ dhanaṃjayaṃ śakrāt sākṣād divyam astraṃ yathāvat /
MBh, 1, 20, 14.12 diśo 'mbaraṃ tridivam iyaṃ ca medinī /
MBh, 1, 28, 7.1 evaṃ saṃloḍayāmāsa garuḍastridivālayam /
MBh, 1, 30, 18.2 śakro 'pyamṛtam ākṣipya jagāma tridivaṃ punaḥ //
MBh, 1, 30, 23.2 asaṃśayaṃ tridivam iyāt sa puṇyabhāṅ mahātmanaḥ patagapateḥ prakīrtanāt /
MBh, 1, 63, 12.2 mahīm āpūrayāmāsa ghoṣeṇa tridivaṃ tathā //
MBh, 1, 116, 30.66 anujñātāsi kalyāṇi tridive saṃgamo 'stu te /
MBh, 1, 225, 14.2 hutāśanam anujñāpya jagāma tridivaṃ punaḥ //
MBh, 3, 41, 25.1 tataḥ prabhus tridivanivāsināṃ vaśī mahāmatir giriśa umāpatiḥ śivaḥ /
MBh, 3, 54, 32.2 varān evaṃ pradāyāsya devās te tridivaṃ gatāḥ //
MBh, 3, 98, 24.1 tato hatāriḥ sagaṇaḥ sukhaṃ vai praśādhi kṛtsnaṃ tridivaṃ diviṣṭhaḥ /
MBh, 3, 101, 4.2 tataḥ pṛthivyāṃ kṣīṇāyāṃ tridivaṃ kṣayam eṣyati //
MBh, 3, 106, 27.2 pautraś ca te tripathagāṃ tridivād ānayiṣyati /
MBh, 3, 106, 34.2 pautre bhāraṃ samāveśya jagāma tridivaṃ tadā //
MBh, 3, 106, 40.3 vanājjagāma tridivaṃ kālayogena bhārata //
MBh, 3, 107, 2.2 pitṝṇāṃ nidhanaṃ ghoram aprāptiṃ tridivasya ca //
MBh, 3, 147, 38.2 rājyaṃ kāritavān rāmastatastu tridivaṃ gataḥ //
MBh, 3, 159, 5.2 samprāptas tridive rājyaṃ vṛtrahā vasubhiḥ saha //
MBh, 3, 161, 25.2 yayau rathenāpratimaprabheṇa punaḥ sakāśaṃ tridiveśvarasya //
MBh, 3, 162, 14.2 jagāma tridivaṃ hṛṣṭaḥ stūyamāno maharṣibhiḥ //
MBh, 3, 164, 23.1 mātalir manniyogāt tvāṃ tridivaṃ prāpayiṣyati /
MBh, 3, 178, 45.3 divyaṃ vapuḥ samāsthāya gatas tridivam eva ha //
MBh, 3, 191, 2.2 asti khalu rājarṣir indradyumno nāma kṣīṇapuṇyastridivāt pracyutaḥ /
MBh, 3, 209, 23.1 tridive yasya sadṛśo nāsti rūpeṇa kaścana /
MBh, 3, 216, 2.1 ete cānye ca bahavo ghorās tridivavāsinaḥ /
MBh, 3, 219, 11.1 evam ukte tu śakreṇa tridivaṃ kṛttikā gatāḥ /
MBh, 3, 278, 32.2 evam uktvā kham utpatya nāradas tridivaṃ gataḥ /
MBh, 3, 285, 2.2 iṣyate yaśasaḥ prāptiḥ kīrtiśca tridive sthirā //
MBh, 5, 9, 39.2 jagāma tridivaṃ hṛṣṭastakṣāpi svagṛhān yayau //
MBh, 5, 9, 44.3 śakraṃ jahīti cāpyukto jagāma tridivaṃ tataḥ //
MBh, 5, 28, 8.2 prājāpatyaṃ tridivaṃ brahmalokaṃ nādharmataḥ saṃjaya kāmaye tat //
MBh, 5, 58, 24.2 pātayet tridivād devān yo 'rjunaṃ samare jayet //
MBh, 5, 122, 56.2 pātayet tridivād devān yo 'rjunaṃ samare jayet //
MBh, 5, 133, 20.4 rājyād bhāvo nivṛtto me tridivād iva duṣkṛteḥ //
MBh, 5, 158, 41.1 tadā manaste tridivād ivāśucer nivartatāṃ pārtha mahīpraśāsanāt /
MBh, 7, 33, 3.2 sadaiva tridivaṃ prāpto rājā kila yudhiṣṭhiraḥ //
MBh, 8, 26, 63.1 yadusadanam upendrapālitaṃ tridivam ivāmararājarakṣitam /
MBh, 8, 31, 61.2 pātayet tridivād devān yo 'rjunaṃ samare jayet //
MBh, 9, 30, 13.1 kriyābhyupāyair indreṇa tridivaṃ bhujyate vibho /
MBh, 9, 35, 36.2 āvignaṃ tridivaṃ sarvaṃ kāraṇaṃ ca na budhyate //
MBh, 9, 39, 9.1 evam uktvā mahātejā jagāma tridivaṃ muniḥ /
MBh, 9, 39, 16.2 jagāma tridivaṃ rājan viśvāmitro 'bhavannṛpaḥ /
MBh, 9, 42, 36.2 jagāma saṃhṛṣṭamanāstridivaṃ tridaśeśvaraḥ //
MBh, 9, 47, 26.2 dehaṃ tyaktvā mahābhāge tridive mayi vatsyasi //
MBh, 9, 47, 52.2 srucāvatīṃ tataḥ puṇyāṃ jagāma tridivaṃ punaḥ //
MBh, 9, 51, 4.2 jagāma tridivaṃ rājan saṃtyajyeha kalevaram //
MBh, 9, 52, 4.3 abhyetya śakrastridivāt paryapṛcchata kāraṇam //
MBh, 9, 52, 7.1 avahasya tataḥ śakro jagāma tridivaṃ prabhuḥ /
MBh, 9, 52, 15.2 jagāma tridivaṃ bhūyaḥ kṣipraṃ balaniṣūdanaḥ //
MBh, 10, 10, 23.3 amarṣitair ye nihatāḥ śayānā niḥsaṃśayaṃ te tridivaṃ prapannāḥ //
MBh, 12, 11, 26.1 tridivaṃ prāpya śakrasya svargaloke vimatsarāḥ /
MBh, 12, 34, 15.2 jaghnur daityāṃstadā devāstridivaṃ caiva lebhire //
MBh, 12, 39, 11.2 prajāḥ pālaya dharmeṇa yathendrastridivaṃ nṛpa //
MBh, 12, 193, 19.2 jyotirjvālā sumahatī jagāma tridivaṃ tadā //
MBh, 12, 351, 3.2 svargadvārakṛtodyogo yenāsau tridivaṃ gataḥ //
MBh, 13, 12, 49.1 evam astviti coktvā tām āpṛcchya tridivaṃ gataḥ /
MBh, 13, 27, 85.2 vibhāvarīṃ sarvabhūtapratiṣṭhāṃ gaṅgāṃ gatā ye tridivaṃ gatāste //
MBh, 13, 27, 89.2 divaścyutā śirasāttā bhavena gaṅgāvanīdhrāstridivasya mālā //
MBh, 13, 51, 41.2 ārohamāṇāṃstridivaṃ matsyāṃśca bharatarṣabha //
MBh, 13, 57, 26.1 kratubhiścopavāsaiśca tridivaṃ yāti bhārata /
MBh, 13, 65, 18.2 bhagavaṃstvaṃ prabhur bhūmeḥ sarvasya tridivasya ca /
MBh, 13, 102, 5.1 tatrāpi prayato rājannahuṣastridive vasan /
MBh, 13, 102, 6.2 pravṛttāstridive rājan divyāścaiva sanātanāḥ //
MBh, 13, 102, 8.2 japayajñānmanoyajñāṃstridive 'pi cakāra saḥ //
MBh, 13, 109, 64.1 upoṣya vidhivad devāstridivaṃ pratipedire /
MBh, 13, 128, 52.3 aśvamedhajitāṃllokān prāpnoti tridivālaye //
MBh, 14, 9, 28.3 evaṃvidhasyeha satastavāsau kathaṃ vṛtrastridivaṃ prāg jahāra //
MBh, 14, 38, 12.2 vikurvate mahātmāno devāstridivagā iva //
MBh, 15, 16, 11.2 dvijāgryaiḥ samanujñātastridive modatāṃ sukhī //
MBh, 15, 16, 13.2 samarthāstridivasyāpi pālane kiṃ punaḥ kṣiteḥ //
MBh, 17, 3, 5.2 bhrātṝn drakṣyasi putrāṃstvam agratas tridivaṃ gatān /
MBh, 17, 3, 33.2 svargo 'yaṃ paśya devarṣīn siddhāṃś ca tridivālayān //
Manusmṛti
ManuS, 9, 249.2 narendrās tridivaṃ yānti prajāpālanatatparāḥ //
Rāmāyaṇa
Rām, Bā, 41, 24.2 jagāma tridivaṃ devaḥ saha sarvair marudgaṇaiḥ //
Rām, Bā, 46, 9.2 jagmatus tridivaṃ rāma kṛtārthāv iti naḥ śrutam //
Rām, Bā, 62, 3.1 tam evam uktvā deveśas tridivaṃ punar abhyagāt /
Rām, Bā, 62, 21.2 yatasva muniśārdūla ity uktvā tridivaṃ gataḥ //
Rām, Ay, 18, 20.2 pareṇa tapasā yuktaḥ kāśyapas tridivaṃ gataḥ //
Rām, Ay, 68, 10.2 vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ //
Rām, Ay, 83, 15.2 bhāṇḍāni cādadānānāṃ ghoṣas tridivam aspṛśat //
Rām, Ay, 98, 32.2 arthādānāc ca dhārmeṇa pitā nas tridivaṃ gataḥ //
Rām, Ay, 101, 29.1 śataṃ kratūnām āhṛtya devarāṭ tridivaṃ gataḥ /
Rām, Ay, 101, 30.2 dvijātidevātithipūjanaṃ ca panthānam āhus tridivasya santaḥ //
Rām, Ār, 4, 26.1 samāgamya gamiṣyāmi tridivaṃ devasevitam /
Rām, Ār, 33, 27.1 anūpaṃ sindhurājasya dadarśa tridivopamam /
Rām, Su, 1, 38.1 yadi vā tridive sītāṃ na drakṣyāmi kṛtaśramaḥ /
Rām, Yu, 48, 31.2 diśo dravantastridivaṃ kirantaḥ śrutvā vihaṃgāḥ sahasā nipetuḥ //
Rām, Yu, 107, 6.2 brāhmaṇebhyo dhanaṃ dattvā tridivaṃ gantum arhasi //
Rām, Utt, 22, 43.2 jagāma tridivaṃ hṛṣṭo nāradaśca mahāmuniḥ //
Rām, Utt, 25, 32.1 tato vijitya tridivaṃ vaśe sthāpya puraṃdaram /
Rām, Utt, 30, 14.2 muktaścendrajitā śakro gatāśca tridivaṃ surāḥ //
Rām, Utt, 30, 39.2 pāvitastena yajñena yāsyasi tridivaṃ tataḥ //
Rām, Utt, 30, 41.2 punastridivam ākrāmad anvaśāsacca devatāḥ //
Rām, Utt, 69, 26.2 tṛptaḥ pramudito rājā jagāma tridivaṃ punaḥ //
Rām, Utt, 70, 11.2 jagāma tridivaṃ hṛṣṭo brahmalokam anuttamam //
Rām, Utt, 70, 12.1 prayāte tridive tasminn ikṣvākur amitaprabhaḥ /
Rām, Utt, 89, 12.2 dharmaṃ kṛtvā bahuvidhaṃ tridive paryavasthitā //
Rām, Utt, 100, 13.2 sādhu sādhviti tat sarvaṃ tridivaṃ gatakalmaṣam //
Saundarānanda
SaundĀ, 17, 71.2 kāmātmā tridivacarībhiraṅganābhirniṣkṛṣṭo yuvatimaye kalau nimagnaḥ //
Agnipurāṇa
AgniPur, 3, 22.3 tridivasthāḥ surāścāsan yaḥ paṭhet tridivaṃ vrajet //
AgniPur, 3, 22.3 tridivasthāḥ surāścāsan yaḥ paṭhet tridivaṃ vrajet //
Amarakośa
AKośa, 1, 6.1 svaravyayaṃ svarganākatridivatridaśālayāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 157.2 bahiṣkṛtā nāgarakā nāstikās tridivād iva //
Harivaṃśa
HV, 5, 23.2 samāpetur mahārāja venaś ca tridivaṃ yayau //
HV, 30, 20.2 kṛtvā ca devāṃs tridivasya devāṃś cakre sureśaṃ puruhūtam eva //
Kumārasaṃbhava
KumSaṃ, 1, 28.1 prabhāmahatyā śikhayeva dīpas trimārgayeva tridivasya mārgaḥ /
Matsyapurāṇa
MPur, 128, 74.2 saptarṣibhyo dhruvaścordhvaṃ samastaṃ tridivaṃ dhruve //
MPur, 146, 39.2 yo nāstraśastrairvadhyatvaṃ gacchettridivavāsinām //
MPur, 146, 46.2 bāḍhamityeva tāmuktvā jagāma tridivaṃ balī //
MPur, 148, 24.2 jagāma tridivaṃ devo daityo'pi svakamālayam //
MPur, 154, 204.1 ityuktvā nāradaḥ śīghraṃ jagāma tridivaṃ prati /
MPur, 161, 32.3 tathaiva tridivaṃ devāḥ pratipadyata māciram //
MPur, 171, 58.1 tapaḥśreṣṭhau guṇaśreṣṭhau tridivasyāpi saṃmatau /
MPur, 174, 22.2 tridivadvāracakreṇa tapatā lokamavyayam //
MPur, 175, 52.1 tridivārohibhirjvālairjṛmbhamāṇo diśo daśa /
MPur, 175, 71.2 jagāma tridivaṃ hṛṣṭaḥ kṛtārtho dānaveśvaraḥ //
Suśrutasaṃhitā
Su, Utt., 37, 16.1 narāḥ samyak prayuktaiśca prīṇanti tridiveśvarān /
Su, Utt., 39, 3.2 yato 'maratvaṃ samprāptās tridaśāstridiveśvarāt //
Viṣṇupurāṇa
ViPur, 1, 9, 114.1 siṃhāsanagataḥ śakraḥ samprāpya tridivaṃ punaḥ /
ViPur, 1, 13, 42.1 satputreṇa ca jātena veno 'pi tridivaṃ yayau /
ViPur, 4, 4, 28.1 tad ākarṇya taṃ ca bhagavān āha uktam evaitan mayādya pautraste tridivād gaṅgāṃ bhuvam ānayiṣyatīti //
ViPur, 5, 29, 35.2 adityāḥ kuṇḍale dātuṃ jagāma tridivālayam //
ViPur, 5, 37, 18.2 tvayā sanāthāstridaśā bhavantu tridive sadā //
Abhidhānacintāmaṇi
AbhCint, 2, 1.2 gaustridivamūrdhvalokaḥ surālayas tatsadastvamarāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 5.2 jambūdvīpādhipatyaṃ ca yaśaśca tridivaṃ gatam //
BhāgPur, 3, 17, 1.3 tataḥ sarve nyavartanta tridivāya divaukasaḥ //
Bhāratamañjarī
BhāMañj, 1, 372.1 te divyadhiṣṇyairārūḍhāstridivaṃ pañca pārthivāḥ /
BhāMañj, 1, 460.1 vicitravīrye tridivaṃ yāte satyavatī śucā /
BhāMañj, 1, 588.1 pāṇḍau prayāte tridivaṃ śataśṛṅganivāsinaḥ /
BhāMañj, 1, 1201.1 tatra tridivasaṃkāśe nandanodyānasundare /
BhāMañj, 1, 1268.1 ityarthitaḥ śakrasutastayā tridivayoṣitā /
BhāMañj, 7, 558.2 divyāstradagdhairmātaṅgairiva tridivagāmibhiḥ //
BhāMañj, 7, 682.2 jagāma tridivaṃ dīptā prāṇaśaktirivāparā //
BhāMañj, 10, 11.1 uttiṣṭha yuddhe svāṃ lakṣmīṃ tridivaṃ vā samāpnuhi /
BhāMañj, 10, 58.1 kṛtvā lalitamākāraṃ tridivaṃ ca yayau tataḥ /
BhāMañj, 12, 42.1 śaśāṅkaśaṅkayā śaṅke tvayi tridivagāmini /
BhāMañj, 13, 44.1 dhyātvāsmābhiḥ kulācāraṃ vikrītā tridive gatiḥ /
BhāMañj, 13, 138.2 īje yaḥ so 'pi bharataḥ kālena tridivaṃ gataḥ //
BhāMañj, 13, 170.2 kālena yātastridivaṃ sthāyino na hi dehinaḥ //
BhāMañj, 13, 433.2 vane kalevaraṃ tyaktvā tridivaṃ prayayau kṛtī //
BhāMañj, 13, 625.1 kapote tridivaṃ yāte vimānenārkavarcasā /
BhāMañj, 13, 1546.2 nṛgo jagāma tridivaṃ tyaktvā tāṃ kṛkalāsatām //
BhāMañj, 13, 1701.2 dhairyābdhayaste tridive spardhante vibudhādhipam //
BhāMañj, 13, 1715.2 bhūtvāhaṃ tridivaṃ prāptā manovākkarmabhiḥ satī //
Kathāsaritsāgara
KSS, 6, 1, 59.2 kuto 'pi hetostridive vartate sma mahotsavaḥ //
Āryāsaptaśatī
Āsapt, 2, 545.2 gūḍhaśvāso vadane suratam idaṃ cet tṛṇaṃ tridivam //
Kokilasaṃdeśa
KokSam, 1, 11.1 gantavyaste tridivavijayī maṅgalāgreṇa deśaḥ prāptaḥ khyātiṃ vihitatapasaḥ prāgjayantasya nāmnā /
KokSam, 1, 92.2 tāṃ jānīyā diśi diśi jayantākhyayā khyāyamānāṃ pratyādiṣṭatridivanagaraprābhavāṃ prāpya bhūmim //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 63.2 te narmadāṃbhobhirapāstapāpā dedīpyamānāstridivaṃ prayānti //
SkPur (Rkh), Revākhaṇḍa, 10, 64.2 jaḍāndhamūkās tridivaṃ prayānti kimatra viprā bhavabhāvayuktāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 69.2 ye nāśritā rudraśarīrabhūtāṃ sopānapaṅktiṃ tridivasya revām //
SkPur (Rkh), Revākhaṇḍa, 11, 6.3 te kathaṃ tridivaṃ prāptā iti me saṃśayo vada //
SkPur (Rkh), Revākhaṇḍa, 15, 39.1 saṃhartukāmastridivaṃ tvaśeṣaṃ pramuñcamāno vikṛtāṭṭahāsam /
SkPur (Rkh), Revākhaṇḍa, 15, 39.2 jahāra sarvaṃ tridivaṃ mahātmā saṃkṣobhayanvai jagadīśa ekaḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 12.2 sa eṣa kālastridivaṃ tvaśeṣaṃ saṃhartukāmo jagadakṣayātmā /
SkPur (Rkh), Revākhaṇḍa, 19, 61.1 aśubhaśatasahasraṃ te vidhūya prapannāstridivamamarajuṣṭaṃ siddhagandharvayuktam /
SkPur (Rkh), Revākhaṇḍa, 26, 166.2 mṛtā tu tridivaṃ prāpya umayā saha modate //
SkPur (Rkh), Revākhaṇḍa, 58, 13.1 tataḥ sā paśyatāṃ teṣāṃ janānāṃ tridivaṃ gatā //
SkPur (Rkh), Revākhaṇḍa, 139, 12.2 vimānena mahābhāgāḥ sa yāti tridivaṃ naraḥ //