Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Sūryaśatakaṭīkā
Ānandakanda
Śivapurāṇa
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Avadānaśataka
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
Mahābhārata
MBh, 1, 7, 10.2 tridaśānāṃ pitṝṇāṃ ca mukham evam ahaṃ smṛtaḥ //
MBh, 1, 30, 10.2 tvam ādāya tatastūrṇaṃ harethāstridaśeśvara //
MBh, 1, 30, 14.4 idaṃ bhūyo vacaḥ prāha bhagavāṃstridaśeśvaraḥ /
MBh, 1, 60, 27.2 kartā śilpasahasrāṇāṃ tridaśānāṃ ca vardhakiḥ //
MBh, 1, 69, 2.1 menakā tridaśeṣveva tridaśāścānu menakām /
MBh, 1, 69, 2.1 menakā tridaśeṣveva tridaśāścānu menakām /
MBh, 1, 71, 58.2 anujñātaḥ kaco gantum iyeṣa tridaśālayam //
MBh, 1, 72, 1.3 prasthitaṃ tridaśāvāsaṃ devayānyabravīd idam //
MBh, 1, 72, 21.3 tridaśeśālayaṃ śīghraṃ jagāma dvijasattamaḥ //
MBh, 1, 73, 3.1 evam uktastu sahitaistridaśair maghavāṃstadā /
MBh, 1, 82, 1.3 pūjitastridaśaiḥ sādhyair marudbhir vasubhistathā //
MBh, 1, 82, 2.2 pūjitastridaśaiḥ sādhyair yayātir atidhārmikaḥ /
MBh, 1, 84, 16.2 sampūjyamānastridaśaiḥ samastais tulyaprabhāvadyutir īśvarāṇām //
MBh, 1, 114, 11.16 nirbibheda śaraiḥ pāṇḍustribhistridaśavikramaḥ /
MBh, 1, 114, 21.1 ārirādhayiṣur devaṃ tridaśānāṃ tam īśvaram /
MBh, 1, 116, 22.37 nūnaṃ tvāṃ tridaśā devāḥ pratinandanti bhārata /
MBh, 1, 185, 4.2 yaḥ sūtaputreṇa cakāra yuddhaṃ śaṅke 'rjunaṃ taṃ tridaśeśavīryam /
MBh, 1, 198, 19.3 tridaśaiḥ saha saṃbandho na tathā prītikṛttamaḥ //
MBh, 1, 199, 25.2 saṃrakṣyamāṇān pārthena tridaśān iva vajriṇā /
MBh, 1, 215, 11.142 tato dhakṣyasi taṃ dāvaṃ rakṣitaṃ tridaśair api /
MBh, 1, 218, 28.1 tataḥ śakro 'bhisaṃkruddhastridaśānāṃ maheśvaraḥ /
MBh, 2, 61, 75.1 etāni vai samānyāhur duḥkhāni tridaśeśvarāḥ /
MBh, 3, 40, 30.2 vidyate hi giriśreṣṭhe tridaśānāṃ samāgamaḥ //
MBh, 3, 46, 14.1 tridaśeśasamo vīraḥ khāṇḍave 'gnim atarpayat /
MBh, 3, 53, 21.2 mayāśeṣaṃ pramāṇaṃ tu bhavantas tridaśeśvarāḥ //
MBh, 3, 82, 95.1 janakasya tu rājarṣeḥ kūpas tridaśapūjitaḥ /
MBh, 3, 82, 134.1 nandinyāṃ ca samāsādya kūpaṃ tridaśasevitam /
MBh, 3, 83, 17.2 nyavasat paramaprīto brahmā ca tridaśair vṛtaḥ //
MBh, 3, 85, 6.2 śivaṃ brahmasaro yatra sevitaṃ tridaśarṣibhiḥ //
MBh, 3, 86, 17.2 prabhāsaṃ codadhau tīrthaṃ tridaśānāṃ yudhiṣṭhira //
MBh, 3, 98, 5.1 tato vṛtravadhe yatnam akurvaṃs tridaśāḥ purā /
MBh, 3, 99, 6.2 tridaśān abhyavartanta dāvadagdhā ivādrayaḥ //
MBh, 3, 99, 7.2 na śekus tridaśāḥ soḍhuṃ te bhagnāḥ prādravan bhayāt //
MBh, 3, 99, 17.1 te vadhyamānās tridaśais tadānīṃ samudram evāviviśur bhayārtāḥ /
MBh, 3, 100, 16.2 ājagmuḥ paramām ārtiṃ tridaśā manujeśvara //
MBh, 3, 102, 16.1 tridaśānāṃ vacaḥ śrutvā maitrāvaruṇir abravīt /
MBh, 3, 102, 18.1 tridaśānāṃ vacaḥ śrutvā tatheti munir abravīt /
MBh, 3, 103, 6.1 sampūjyamānas tridaśair mahātmā gandharvatūryeṣu nadatsu sarvaśaḥ /
MBh, 3, 103, 8.1 te vadhyamānās tridaśair mahātmabhir mahābalair vegibhir unnadadbhiḥ /
MBh, 3, 103, 9.1 te vadhyamānās tridaśair dānavā bhīmanisvanāḥ /
MBh, 3, 103, 10.2 yatamānāḥ paraṃ śaktyā tridaśair viniṣūditāḥ //
MBh, 3, 103, 13.1 nihatān dānavān dṛṣṭvā tridaśā munipuṃgavam /
MBh, 3, 103, 19.1 tridaśā viṣṇunā sārdham upajagmuḥ pitāmaham /
MBh, 3, 105, 4.1 tridaśāṃścāpyabādhanta tathā gandharvarākṣasān /
MBh, 3, 105, 6.2 gacchadhvaṃ tridaśāḥ sarve lokaiḥ sārdhaṃ yathāgatam //
MBh, 3, 108, 15.2 kailāsaṃ parvataśreṣṭhaṃ jagāma tridaśaiḥ saha //
MBh, 3, 125, 13.3 caityāś caite bahuśatās tridaśānāṃ yudhiṣṭhira //
MBh, 3, 135, 39.2 yathā tava nirartho 'yam ārambhas tridaśeśvara /
MBh, 3, 158, 11.2 tridaśānām idaṃ dviṣṭaṃ bhīmasena tvayā kṛtam //
MBh, 3, 163, 41.1 hitvā kirātarūpaṃ ca bhagavāṃs tridaśeśvaraḥ /
MBh, 3, 164, 24.2 ācāryaṃ varaye tvāham astrārthaṃ tridaśeśvara //
MBh, 3, 170, 14.1 tridaśeśadviṣo yāvat kṣayam astrair nayāmyaham /
MBh, 3, 193, 18.2 tridaśānāṃ vināśāya lokānāṃ cāpi pārthiva //
MBh, 3, 195, 30.1 prītaiśca tridaśaiḥ sarvair maharṣisahitais tadā /
MBh, 3, 216, 6.1 sampūjyamānas tridaśais tathaiva paramarṣibhiḥ /
MBh, 3, 216, 15.2 tataḥ prahṛṣṭās tridaśā vāditrāṇyabhyavādayan //
MBh, 3, 221, 43.1 tatas te tridaśāḥ sarve marutaś ca mahābalāḥ /
MBh, 3, 221, 71.1 sampūjyamānas tridaśair abhivādya maheśvaram /
MBh, 3, 229, 20.1 gaṇair apsarasāṃ caiva tridaśānāṃ tathātmajaiḥ /
MBh, 3, 265, 15.2 yathaiva tridaśeśasya tathaiva mama bhāmini //
MBh, 3, 273, 31.2 asakṛddhi tvayā sendrās trāsitās tridaśā yudhi //
MBh, 3, 274, 29.1 tataḥ prahṛṣṭās tridaśāḥ sagandharvāḥ sacāraṇāḥ /
MBh, 3, 275, 3.2 gandharvāḥ puṣpavarṣaiśca vāgbhiśca tridaśālayāḥ //
MBh, 3, 281, 58.3 bhrātaraste bhaviṣyanti kṣatriyās tridaśopamāḥ //
MBh, 3, 290, 20.2 tato 'paśyat tridaśān rājaputrī sarvān eva sveṣu dhiṣṇyeṣu khasthān /
MBh, 3, 298, 3.2 athavā marutāṃ śreṣṭho vajrī vā tridaśeśvaraḥ //
MBh, 4, 2, 19.2 tridaśānāṃ yathā śakro vasūnām iva havyavāṭ /
MBh, 4, 63, 34.2 sa rājyaṃ sumahat sphītaṃ bhrātṝṃśca tridaśopamān //
MBh, 4, 65, 5.3 marudgaṇair upāsīnaṃ tridaśānām iveśvaram //
MBh, 5, 9, 47.1 graste vṛtreṇa śakre tu saṃbhrāntāstridaśāstadā /
MBh, 5, 10, 14.2 evam uktāstu devena ṛṣayastridaśāstathā /
MBh, 5, 11, 1.2 ṛṣayo 'thābruvan sarve devāśca tridaśeśvarāḥ /
MBh, 5, 18, 9.1 sampūjya sarvāṃstridaśān ṛṣīṃścāpi tapodhanān /
MBh, 5, 28, 8.1 yat kiṃcid etad vittam asyāṃ pṛthivyāṃ yad devānāṃ tridaśānāṃ paratra /
MBh, 5, 33, 60.2 pṛcchate tridaśendrāya tānīmāni nibodha me //
MBh, 5, 105, 13.2 mānayanti ca māṃ sarve tridaśā yajñasaṃstare //
MBh, 5, 129, 4.3 aṅguṣṭhamātrāstridaśā mumucuḥ pāvakārciṣaḥ //
MBh, 5, 131, 41.2 tridaśā iva śakrasya sādhu tasyeha jīvitam //
MBh, 5, 153, 14.2 anādhṛṣyā bhaviṣyāmastridaśānām api dhruvam //
MBh, 5, 158, 19.2 durādharṣāṃ devacamūprakāśāṃ guptāṃ narendraistridaśair iva dyām //
MBh, 6, 53, 28.2 drāvayāmāsur ājau te tridaśā dānavān iva //
MBh, 6, 93, 23.3 bhrātaraśca maheṣvāsāstridaśā iva vāsavam //
MBh, 6, 95, 20.1 yathā devāsure yuddhe tridaśā vajradhāriṇam /
MBh, 6, 103, 27.2 mādrīputrau ca vikrāntau tridaśānām iveśvarau //
MBh, 6, 103, 38.2 tridaśān vā samudyuktān sahitān daityadānavaiḥ /
MBh, 6, 112, 105.1 tridaśāpi samudyuktā nālaṃ bhīṣmaṃ samāsitum /
MBh, 6, 114, 39.1 saṃbhramaśca mahān āsīt tridaśānāṃ viśāṃ pate /
MBh, 7, 1, 44.2 tridaśān iva govindaḥ satataṃ sumahābhayāt //
MBh, 7, 2, 16.2 tathārjunastridaśavarātmajo yato na tad balaṃ sujayam athāmarair api //
MBh, 7, 32, 13.1 taṃ ca vyūhaṃ vidhāsyāmi yo 'bhedyastridaśair api /
MBh, 7, 33, 19.2 sutāstava mahārāja triṃśat tridaśasaṃnibhāḥ //
MBh, 7, 50, 35.1 rūpaṃ cāpratirūpaṃ tat tridaśeṣvapi durlabham /
MBh, 7, 69, 29.1 yena bhojaśca hārdikyo bhavāṃśca tridaśopamaḥ /
MBh, 7, 108, 2.1 tridaśān api codyuktān sarvaśastradharān yudhi /
MBh, 7, 124, 8.2 tridaśeśvaranāthastvaṃ yeṣāṃ tuṣṭo 'si mādhava //
MBh, 7, 124, 10.1 tava caiva prasādena tridaśāstridaśeśvara /
MBh, 7, 139, 21.2 nirjayet tridaśān yuddhe kimu pārthān sasomakān //
MBh, 8, 21, 9.1 surapatisamavikramas tatas tridaśavarāvarajopamaṃ yudhi /
MBh, 8, 24, 98.1 deva tvayedaṃ kathitaṃ tridaśārinibarhaṇam /
MBh, 9, 47, 6.1 ājagāmāśramaṃ tasyāstridaśādhipatiḥ prabhuḥ /
MBh, 9, 50, 27.2 ṛte 'sthibhir dadhīcasya nihantuṃ tridaśadviṣaḥ //
MBh, 9, 55, 38.2 tvayā saha gadāyuddhaṃ tridaśair upapāditam //
MBh, 11, 20, 14.1 āryām ārya subhadrāṃ tvam imāṃśca tridaśopamān /
MBh, 11, 23, 27.1 astraṃ caturvidhaṃ veda yathaiva tridaśeśvaraḥ /
MBh, 12, 47, 52.1 śūline tridaśeśāya tryambakāya mahātmane /
MBh, 12, 50, 27.2 tridaśeṣvapi vikhyātaḥ svaśaktyā sumahābalaḥ //
MBh, 12, 98, 11.2 na tasmāt tridaśāḥ śreyo bhuvi paśyanti kiṃcana //
MBh, 12, 202, 25.1 rasātalagatāṃścaiva varāhastridaśadviṣaḥ /
MBh, 12, 221, 83.2 tridaśeṣu nivatsyāmo dharmaniṣṭhāntarātmasu //
MBh, 12, 221, 86.1 śucau cābhyarcite deśe tridaśāḥ prāyaśaḥ sthitāḥ /
MBh, 12, 273, 22.1 mucyatāṃ tridaśendro 'yaṃ matpriyaṃ kuru bhāmini /
MBh, 12, 278, 30.2 iti srotāṃsi sarvāṇi ruddhvā tridaśapuṃgavaḥ //
MBh, 12, 324, 2.3 ṛṣīṇāṃ caiva saṃvādaṃ tridaśānāṃ ca bhārata //
MBh, 12, 343, 3.1 samagraistridaśaistatra iṣṭam āsīd dvijarṣabha /
MBh, 13, 6, 14.1 jyotīṃṣi tridaśā nāgā yakṣāś candrārkamārutāḥ /
MBh, 13, 6, 21.2 yathā tridaśaloke hi bhayam alpena jāyate //
MBh, 13, 6, 26.2 evaṃ tridaśaloke 'pi prāpyante bahavaśchalāḥ //
MBh, 13, 12, 37.2 prasīda tridaśaśreṣṭha putrakāmena sa kratuḥ /
MBh, 13, 12, 37.3 iṣṭastridaśaśārdūla tatra me kṣantum arhasi //
MBh, 13, 14, 170.2 abravīt tridaśāṃstatra harṣayann iva māṃ tadā //
MBh, 13, 14, 171.1 paśyadhvaṃ tridaśāḥ sarve upamanyor mahātmanaḥ /
MBh, 13, 17, 60.1 tridaśastrikāladhṛk karmasarvabandhavimocanaḥ /
MBh, 13, 20, 64.2 nānilo 'gnir na varuṇo na cānye tridaśā dvija /
MBh, 13, 65, 24.1 ta iṣṭayajñāstridaśā himavatyacalottame /
MBh, 13, 84, 8.3 sa utpādayitāpatyaṃ vadhārthaṃ tridaśadviṣām //
MBh, 13, 95, 82.3 sahaiva tridaśendreṇa sarve jagmustriviṣṭapam //
MBh, 13, 145, 21.2 saṃstūyamānastridaśaiḥ prasasāda maheśvaraḥ //
MBh, 13, 145, 22.2 bhayena tridaśā rājañśaraṇaṃ ca prapedire //
MBh, 14, 53, 8.2 yūpaṃ somaṃ tathaiveha tridaśāpyāyanaṃ makhe //
MBh, 18, 1, 13.1 eṣa duryodhano rājā pūjyate tridaśaiḥ saha /
Rāmāyaṇa
Rām, Bā, 14, 8.2 śakraṃ tridaśarājānaṃ pradharṣayitum icchati //
Rām, Bā, 14, 21.1 tad uddhataṃ rāvaṇam ṛddhatejasaṃ pravṛddhadarpaṃ tridaśeśvaradviṣam /
Rām, Bā, 32, 7.2 duṣkaraṃ tac ca vaḥ kṣāntaṃ tridaśeṣu viśeṣataḥ //
Rām, Bā, 32, 9.2 visṛjya kanyāḥ kākutstha rājā tridaśavikramaḥ //
Rām, Bā, 35, 13.2 tridaśāḥ pṛthivī caiva nirvāṇam adhigacchatu //
Rām, Bā, 35, 20.1 atha śailasutā rāma tridaśān idam abravīt /
Rām, Bā, 36, 5.2 sāntvayan madhurair vākyais tridaśān idam abravīt //
Rām, Bā, 65, 9.2 rudras tu tridaśān roṣāt salilam idam abravīt //
Rām, Ār, 16, 5.2 bhaginī rāmam āsādya dadarśa tridaśopamam //
Rām, Ār, 16, 13.1 āsīd daśaratho nāma rājā tridaśavikramaḥ /
Rām, Ār, 33, 9.2 tridaśārir munīndraghno daśaśīrṣa ivādrirāṭ //
Rām, Ār, 57, 11.2 trāhīti vacanaṃ sīte yas trāyet tridaśān api //
Rām, Ār, 60, 38.2 nirvīrya iti manyante nūnaṃ māṃ tridaśeśvarāḥ //
Rām, Ār, 61, 15.1 na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ /
Rām, Ki, 29, 13.2 vihaṃga iva sāraṅgaḥ salilaṃ tridaśeśvarāt //
Rām, Ki, 39, 48.1 pūrvasyāṃ diśi nirmāṇaṃ kṛtaṃ tat tridaśeśvaraiḥ /
Rām, Ki, 39, 58.1 tataḥ paramagamyā syād dik pūrvā tridaśāvṛtā /
Rām, Su, 9, 3.2 na hi rāmasamaḥ kaścid vidyate tridaśeṣvapi /
Rām, Yu, 35, 11.1 yudhyamānam anālakṣyaṃ śakro 'pi tridaśeśvaraḥ /
Rām, Yu, 47, 42.1 te vānarendrāstridaśāribāṇair bhinnā nipetur bhuvi bhīmarūpāḥ /
Rām, Yu, 47, 99.2 punaśca saṃjñāṃ pratilabhya kṛcchrāccicheda cāpaṃ tridaśendraśatroḥ //
Rām, Yu, 47, 135.1 tasmin prabhagne tridaśendraśatrau surāsurā bhūtagaṇā diśaśca /
Rām, Yu, 48, 26.2 purastāt kumbhakarṇasya cakrustridaśaśatravaḥ //
Rām, Yu, 49, 11.2 hantuṃ na śekustridaśāḥ kālo 'yam iti mohitāḥ //
Rām, Yu, 55, 52.2 śṛṇvanninādaṃ tridaśālayānāṃ plavaṃgarājagrahavismitānām //
Rām, Yu, 55, 58.2 gṛhīto 'yaṃ yadi bhavet tridaśaiḥ sāsuroragaiḥ //
Rām, Yu, 57, 11.2 sarve tridaśadarpaghnāḥ sarve ca raṇadurmadāḥ //
Rām, Yu, 57, 89.1 athāntarikṣe tridaśottamānāṃ vanaukasāṃ caiva mahāpraṇādaḥ /
Rām, Yu, 59, 79.2 cukopa tridaśendrārir jagrāha niśitaṃ śaram //
Rām, Yu, 60, 8.1 sa evam uktvā tridaśendraśatrur āpṛcchya rājānam adīnasattvaḥ /
Rām, Yu, 60, 12.2 jagāma tridaśendrāriḥ stūyamāno niśācaraiḥ //
Rām, Yu, 63, 39.2 tridaśā nātivartante jitendriyam ivādhayaḥ //
Rām, Yu, 97, 26.1 athāntarikṣe vyanadat saumyastridaśadundubhiḥ /
Rām, Yu, 97, 33.2 raghukulanṛpanandano mahaujās tridaśagaṇair abhisaṃvṛto yathendraḥ //
Rām, Yu, 101, 42.2 sthiramitraṃ hatāmitraṃ śacīva tridaśeśvaram //
Rām, Yu, 105, 4.2 abruvaṃstridaśaśreṣṭhāḥ prāñjaliṃ rāghavaṃ sthitam //
Rām, Yu, 105, 9.2 abravīt tridaśaśreṣṭhān rāmo dharmabhṛtāṃ varaḥ //
Rām, Yu, 106, 10.2 abravīt tridaśaśreṣṭhaṃ rāmo dharmabhṛtāṃ varaḥ //
Rām, Yu, 108, 18.1 abhivādya ca kākutsthaḥ sarvāṃstāṃstridaśottamān /
Rām, Yu, 112, 14.1 samāgamaśca tridaśair yathā dattaśca te varaḥ /
Rām, Utt, 3, 18.2 pratigṛhṇīṣva yānārthaṃ tridaśaiḥ samatāṃ vraja //
Rām, Utt, 5, 16.1 tair vadhyamānāstridaśāḥ sarṣisaṃghāḥ sacāraṇāḥ /
Rām, Utt, 6, 26.1 ityevaṃ tridaśair ukto niśamyāndhakasūdanaḥ /
Rām, Utt, 22, 34.1 varaḥ khalu mayā dattastasya tridaśapuṃgava /
Rām, Utt, 23, 1.1 sa tu jitvā daśagrīvo yamaṃ tridaśapuṃgavam /
Rām, Utt, 27, 34.1 tato vidrāvyamāṇeṣu tridaśeṣu sumālinā /
Rām, Utt, 28, 8.1 tataste tridaśāḥ sarve parivārya śacīsutam /
Rām, Utt, 28, 35.1 tatastad rākṣasaṃ sainyaṃ tridaśaiḥ samarudgaṇaiḥ /
Rām, Utt, 28, 42.2 tridaśān samare nighnañśakram evābhyavartata //
Rām, Utt, 29, 7.1 adyaitāṃstridaśān sarvān vikramaiḥ samare svayam /
Rām, Utt, 29, 8.2 tridaśān vinihatyāśu svayaṃ sthāsyāmyathopari //
Rām, Utt, 29, 38.2 yad amarasamavikrama tvayā tridaśapatistridaśāśca nirjitāḥ //
Rām, Utt, 29, 38.2 yad amarasamavikrama tvayā tridaśapatistridaśāśca nirjitāḥ //
Rām, Utt, 29, 40.1 atha sa balavṛtaḥ savāhanas tridaśapatiṃ parigṛhya rāvaṇiḥ /
Rām, Utt, 30, 6.2 yam āśritya tvayā rājan sthāpitāstridaśā vaśe //
Rām, Utt, 33, 18.1 sa taṃ pramuktvā tridaśārim arjunaḥ prapūjya divyābharaṇasragambaraiḥ /
Rām, Utt, 36, 7.1 tatastriyugmastrikakut tridhāmā tridaśārcitaḥ /
Rām, Utt, 61, 5.2 paśyantu viprā vidvāṃsastridaśā iva rāvaṇam //
Rām, Utt, 100, 25.2 jagāma tridaśaiḥ sārdhaṃ hṛṣṭair hṛṣṭo mahāmatiḥ //
Saundarānanda
SaundĀ, 14, 52.2 carannātmārāmo yadi ca pibati prītisalilaṃ tato bhuṅkte śreṣṭhaṃ tridaśapatirājyādapi sukham //
Agnipurāṇa
AgniPur, 18, 40.2 kartā śilpasahasrāṇāṃ tridaśānāṃ ca vardhakiḥ //
Amarakośa
AKośa, 1, 7.1 amarā nirjarā devāstridaśā vibudhāḥ surāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 552.1 tayoktaṃ spṛhayanti sma yasmai tridaśayoṣitaḥ /
BKŚS, 20, 111.2 rātriṃ divam asūyanti yasyai tridaśakanyakāḥ //
Daśakumāracarita
DKCar, 2, 7, 96.0 tadidānīṃ candraśekharanarakaśāsanasarasijāsanādīnāṃ tridaśeśānāṃ sthānānyādararacitanṛtyagītārādhanāni kriyantām //
Divyāvadāna
Divyāv, 8, 294.0 vīṇāvallikāmahatīsughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇiṅniṣevitam //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Harivaṃśa
HV, 3, 40.1 kartā śilpasahasrāṇāṃ tridaśānāṃ ca vardhakiḥ /
HV, 27, 26.1 devakasyābhavan putrāś catvāras tridaśopamāḥ /
HV, 30, 9.1 yena lokān kramair jitvā tribhis trīṃs tridaśepsayā /
Harṣacarita
Harṣacarita, 1, 80.1 ananyaśaraṇā cādyaiva prabhṛti pratipadyasva manasā vācā kriyayā ca sarvavidyāvidhātāraṃ dātāraṃ ca śvaḥśreyasasya caraṇarajaḥpavitritatridaśāsuraṃ sudhāsūtikalikākalpitakarṇāvataṃsaṃ devadevaṃ tribhuvanaguruṃ tryambakam //
Kirātārjunīya
Kir, 7, 8.1 sindūraiḥ kṛtarucayaḥ sahemakakṣyāḥ srotobhis tridaśagajā madaṃ kṣarantaḥ /
Kir, 7, 9.2 āśānām uparacitām ivaikaveṇīṃ ramyormīṃ tridaśanadīṃ yayur balāni //
Kir, 7, 16.2 ātenus tridaśavadhūjanāṅgabhājāṃ saṃdhānaṃ suradhanuṣaḥ prabhā maṇīnām //
Kir, 7, 29.1 klānto 'pi tridaśavadhūjanaḥ purastāl līnāhiśvasitavilolapallavānām /
Kir, 10, 38.2 avihitaharisūnuvikriyāṇi tridaśavadhūṣu manobhavaṃ vitenuḥ //
Kir, 10, 63.2 manobhiḥ sodvegaiḥ praṇayavihitadhvastarucayaḥ sagandharmā dhāma tridaśavanitāḥ svaṃ pratiyayuḥ //
Kir, 18, 46.1 atha śaśadharamauler abhyanujñām avāpya tridaśapatipurogāḥ pūrṇakāmāya tasmai /
Kumārasaṃbhava
KumSaṃ, 3, 1.1 tasmin maghonas tridaśān vihāya sahasram akṣṇāṃ yugapat papāta /
Kūrmapurāṇa
KūPur, 1, 11, 116.2 kauśikī karṣaṇī rātristridaśārtivināśinī //
KūPur, 1, 11, 246.1 daṃṣṭrākarālaṃ tridaśābhivandyaṃ yugāntakālānalakalparūpam /
KūPur, 1, 23, 52.2 pūjayāmāsa gānena sthāṇuṃ tridaśapūjitam //
KūPur, 1, 23, 53.2 kanyāratnaṃ dadau devo durlabhaṃ tridaśairapi //
KūPur, 1, 23, 63.2 devakasya sutā vīrā jajñire tridaśopamāḥ //
KūPur, 1, 28, 42.1 nārcayantīha ye rudraṃ śivaṃ tridaśavanditam /
KūPur, 1, 47, 60.2 asaṃkhyeyaguṇaṃ śuddham āgamyaṃ tridaśairapi //
KūPur, 1, 47, 66.2 vaikuṇṭhaṃ nāma tat sthānaṃ tridaśairapi vanditam //
Liṅgapurāṇa
LiPur, 1, 27, 19.2 dīptānalāyutaprakhyaṃ trinetraṃ tridaśeśvaram //
LiPur, 1, 36, 21.1 sampūjya caivaṃ tridaśeśvarādyaiḥ stutvā stutaṃ devamajeyamīśam /
LiPur, 1, 44, 2.1 trinetrāś ca mahātmānastridaśairapi vanditāḥ /
LiPur, 1, 69, 39.1 devakasya sutā rājño jajñire tridaśopamāḥ /
LiPur, 1, 71, 46.2 punaḥ prāha sa sarvāṃstāṃstridaśāṃstridaśeśvaraḥ //
LiPur, 1, 71, 46.2 punaḥ prāha sa sarvāṃstāṃstridaśāṃstridaśeśvaraḥ //
LiPur, 1, 84, 58.2 devasya dakṣiṇe haste śūlaṃ tridaśapūjitam //
LiPur, 1, 92, 21.2 ākīrṇapuṣpanikarapravibhaktahaṃsairvibhrājitaṃ tridaśadivyakulairanekaiḥ //
LiPur, 1, 92, 34.1 sampūjya pūjyaṃ tridaśeśvarāṇāṃ samprekṣya codyānam atīva ramyam /
LiPur, 2, 47, 12.1 gandhaiḥ sragdhūpadīpaiḥ snapanahutabalistotramantropahārairnityaṃ ye 'bhyarcayanti tridaśavaratanuṃ liṅgamūrtiṃ maheśam /
Matsyapurāṇa
MPur, 26, 1.3 prasthitaṃ tridaśāvāsaṃ devayānīdamabravīt //
MPur, 26, 22.3 tridaśeśālayaṃ śīghraṃ jagāma dvijasattamaḥ //
MPur, 27, 3.1 evamuktastu saha taistridaśair maghavāṃstadā /
MPur, 36, 1.3 pūjitastridaśaiḥ sādhyairmarudbhirvasubhistathā //
MPur, 38, 17.2 sampūjyamānastridaśaiḥ samastaistulyaprabhāvadyutirīśvarāṇām //
MPur, 44, 71.2 devakasya sutā vīrā jajñire tridaśopamāḥ //
MPur, 132, 10.1 ityevaṃ tridaśairuktaḥ padmayoniḥ pitāmahaḥ /
MPur, 132, 10.2 pratyāha tridaśān sendrān indutulyānanaḥ prabhuḥ //
MPur, 132, 12.1 tacca teṣāmadhiṣṭhānaṃ tripuraṃ tridaśarṣabhāḥ /
MPur, 135, 72.2 yathā ca siṃhairvijaneṣu gokulaṃ tathā balaṃ tattridaśair abhidrutam //
MPur, 137, 31.2 tridaśagaṇapatirhyuvāca śakraṃ tripuragataṃ sahasā nirīkṣya śatrum //
MPur, 137, 32.1 tridaśagaṇapate niśāmayaitattripuraniketanaṃ dānavāḥ praviṣṭāḥ /
MPur, 140, 47.1 muktvā tridaivatamayaṃ tripure tridaśaḥ śaram /
MPur, 140, 83.1 sampūjyamānaṃ tridaśaiḥ samīkṣya gaṇairgaṇeśādhipatiṃ tu mukhyam /
MPur, 146, 6.2 bhītāṃśca tridaśāndṛṣṭvā brahmā teṣāmuvāca ha //
MPur, 148, 15.1 tārakasya varaṃ dātuṃ jagāma tridaśālayāt /
MPur, 153, 21.1 āpyāyayantastridaśāngarjanta iva cāmbudāḥ /
MPur, 154, 55.1 ityuktāstridaśāstena sākṣātkamalajanmanā /
MPur, 160, 27.1 tasminvinihate daitye tridaśānāṃ mahotsave /
MPur, 161, 22.1 avaśyaṃ tridaśāstena prāptavyaṃ tapasaḥ phalam /
MPur, 161, 34.1 evamuktvā tu bhagavānvisṛjya tridaśeśvarān /
MPur, 176, 1.2 evamastviti saṃhṛṣṭaḥ śakrastridaśavardhanaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 62.1 gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasaṃdheḥ kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ /
Suśrutasaṃhitā
Su, Utt., 39, 3.2 yato 'maratvaṃ samprāptās tridaśāstridiveśvarāt //
Su, Utt., 41, 58.2 vaidyān dvijātīṃstridaśān gurūṃśca vācaśca puṇyāḥ śṛṇuyād dvijebhyaḥ //
Sūryaśataka
SūryaŚ, 1, 11.1 dhārā rāyo dhanāyāpadi sapadi karālambabhūtāḥ prapāte tattvālokaikadīpāstridaśapatipuraprasthitau vīthya eva /
SūryaŚ, 1, 13.2 yuṣmākaṃ tāni saptatridaśamuninutāny aṣṭadigbhāñji bhānor yānti prāhṇe navatvaṃ daśa dadhatu śivaṃ dīdhitīnāṃ śatāni //
Viṣṇupurāṇa
ViPur, 1, 9, 33.1 vijitās tridaśā daityair indrādyāḥ śaraṇaṃ yayuḥ /
ViPur, 1, 9, 38.1 sa gatvā tridaśaiḥ sarvaiḥ samavetaḥ pitāmahaḥ /
ViPur, 1, 9, 57.2 ity udīritam ākarṇya brahmaṇas tridaśās tataḥ /
ViPur, 1, 9, 79.1 tathā cāhaṃ kariṣyāmi te yathā tridaśadviṣaḥ /
ViPur, 1, 9, 113.2 śakraś ca tridaśaśreṣṭhaḥ punaḥ śrīmān ajāyata //
ViPur, 1, 9, 135.2 trailokyaṃ tridaśaśreṣṭha na saṃtyakṣyāmi vāsava /
ViPur, 1, 12, 40.2 ity uktā devadevena praṇamya tridaśās tataḥ /
ViPur, 1, 13, 46.2 bhavaty avyāhato yasya prabhāvas tridaśair api //
ViPur, 1, 15, 119.2 kartā śilpasahasrāṇāṃ tridaśānāṃ ca vārddhakiḥ //
ViPur, 2, 5, 21.2 na hi varṇayituṃ śakyaṃ jñātuṃ vā tridaśair api //
ViPur, 2, 6, 34.2 dhārmikās tridaśāstadvanmokṣiṇaśca yathākramam //
ViPur, 3, 1, 46.2 indraśca yo yastridaśeśabhūto viṣṇoraśeṣāstu vibhūtayastāḥ //
ViPur, 5, 1, 29.2 ityākarṇya dharāvākyamaśeṣaṃ tridaśaistataḥ /
ViPur, 5, 7, 63.1 sadasadrūpiṇo yasya brahmādyāstridaśottamāḥ /
ViPur, 5, 10, 25.3 kopāya tridaśendrasya prāha dāmodarastadā //
ViPur, 5, 13, 6.2 karma cedamaśakyaṃ yatsamastaistridaśairapi //
ViPur, 5, 17, 30.2 tathāmaratvaṃ tridaśādhipatyaṃ manvantaraṃ pūrṇamapetaśatruḥ //
ViPur, 5, 18, 56.1 tvaṃ brahmā paśupatiraryamā vidhātā dhātā tvaṃ tridaśapatiḥ samīraṇo 'gniḥ /
ViPur, 5, 30, 50.3 śacī cotsāhayāmāsa tridaśādhipatiṃ patim //
ViPur, 5, 30, 52.2 babhūvustridaśāḥ sajjāḥ śakre vajrakare sthite //
ViPur, 5, 30, 55.2 mumucustridaśāḥ sarve astraśastrāṇyanekaśaḥ //
ViPur, 5, 33, 23.2 menire tridaśā yatra vartamāne mahāhave //
ViPur, 5, 37, 17.2 bhagavānavatīrṇo 'tra tridaśaiḥ saṃprasāditaḥ //
ViPur, 5, 37, 18.2 tvayā sanāthāstridaśā bhavantu tridive sadā //
Abhidhānacintāmaṇi
AbhCint, 2, 2.2 vṛndārakāḥ sumanasastridaśā amartyāḥ svāhāsvadhākratusudhābhuja āditeyāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 37.2 nirjitya saṃkhye tridaśāṃstadāśiṣo haranti vajrāyudhavallabhocitāḥ //
BhāgPur, 4, 7, 57.2 dharma eva matiṃ dattvā tridaśās te divaṃ yayuḥ //
BhāgPur, 4, 23, 22.2 natvā divisthāṃstridaśāṃstriḥ parītya viveśa vahniṃ dhyāyatī bhartṛpādau //
BhāgPur, 10, 1, 21.1 giraṃ samādhau gagane samīritāṃ niśamya vedhāstridaśānuvāca ha /
Bhāratamañjarī
BhāMañj, 1, 70.1 vṛṣastridaśamātaṅgastadārūḍhaḥ puraṃdaraḥ /
BhāMañj, 1, 106.1 rāhostridaśarūpeṇa pīyūṣaṃ giratastataḥ /
BhāMañj, 1, 281.1 purā devāsure yuddhe dānavāṃstridaśairhatān /
BhāMañj, 1, 364.1 āruhya puṇyapātheyo narastridaśamandiram /
BhāMañj, 1, 413.1 tadākarṇya praṇayinaṃ sā taṃ tridaśavāhinī /
BhāMañj, 1, 462.1 kṣetre vicitravīryasya bhrātustridaśagāminaḥ /
BhāMañj, 1, 503.2 putrārthaṃ tridaśāhvāne divyamantramavāpa sā //
BhāMañj, 1, 546.2 mantraḥ sphārasphuradvīryas tridaśāhvānasatphalaḥ //
BhāMañj, 1, 1372.1 śatamanyustataḥ kruddhastridaśairuddhṛtāyudhaiḥ /
BhāMañj, 5, 84.1 abhyarthito 'tra tridaśairguruvākyādakalmaṣaḥ /
BhāMañj, 5, 193.2 merukūṭopaviṣṭeṣu rājasu tridaśeṣviva //
BhāMañj, 5, 339.2 vīkṣya puṇyairiva prāpuściraṃ tridaśatulyatām //
BhāMañj, 5, 536.1 caritaṃ vikramodāraṃ gāyanti tridaśāṅganāḥ /
BhāMañj, 6, 244.2 sughoraḥ saṃprahāro 'bhūnnṛpāṇāṃ tridaśekṣitaḥ //
BhāMañj, 6, 279.1 ehyehi bhagavanviṣṇo jiṣṇo tridaśavidviṣām /
BhāMañj, 6, 326.1 devau kṛṣṇārjunāvetau na jeyau tridaśairapi /
BhāMañj, 6, 483.2 tatastridaśavāhinyā visṛṣṭā haṃsarūpiṇaḥ //
BhāMañj, 7, 143.2 triṃśatā tridaśākaraistathā duryodhanānujaiḥ //
BhāMañj, 7, 200.1 sacakro vā raṇe jetuṃ bhāsvaraistridaśairapi /
BhāMañj, 7, 237.2 hantāhaṃ saindhavaṃ pāpaṃ tridaśairapi rakṣitam //
BhāMañj, 7, 247.2 śvaḥ kartāsmi mahāvyūhaṃ durbhedyaṃ tridaśairapi //
BhāMañj, 7, 690.2 evameva raṇe karṇo na jeyastridaśairapi //
BhāMañj, 8, 41.1 viśvatrāṇāya viśveśastridaśairarthitastataḥ /
BhāMañj, 13, 81.2 tvadājñākāriṇo vīrā bhrātarastridaśatviṣaḥ //
BhāMañj, 13, 794.1 velladvimānasulabhās tāstāstridaśabhūmayaḥ /
BhāMañj, 13, 1182.1 snānakelīratā loladṛśastridaśayoṣitaḥ /
BhāMañj, 14, 45.2 āyayau saha bhāgārhaistridaśaiḥ somapīthibhiḥ //
BhāMañj, 19, 302.2 yaśca harṣaśca devānāṃ mohaśca tridaśadviṣām //
Garuḍapurāṇa
GarPur, 1, 16, 11.1 oṃ khakholkāya tridaśāya namaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 24.0 kadācid atiruciraratnaprakaravinicitakanakamayakamanīyamahītalamanoharasaptamajaladhitaṭaviharaṇahevākinaṃ nīlopalatviṣaṃ caturbhujaṃ dvikaṃdharādharaṃ mukhadvayena vedādhyayanasurāpānasaṃkarakāriṇam asuranivahaparivṛtaṃ durmadaṃ mahāsuraṃ tridaśapatir apaśyat //
Rasaratnasamuccaya
RRS, 1, 69.2 saṃjātāstridaśāstena nīrujā nirjarāmarāḥ //
Rasaratnākara
RRĀ, Ras.kh., 8, 62.2 ajarāmaratāṃ yāti na bādhyastridaśairapi //
Rasendracūḍāmaṇi
RCūM, 15, 10.1 amartyā nirjarāstena saṃjātās tridaśottamāḥ /
Rasārṇava
RArṇ, 14, 20.2 tasya mantraṃ pravakṣyāmi tridaśairapi durlabham //
RArṇ, 14, 123.2 eṣa siddharasaḥ sākṣāt durlabhastridaśairapi //
Skandapurāṇa
SkPur, 1, 14.2 brahmaṇyatvaṃ samāhātmyaṃ vīryaṃ ca tridaśādhikam //
SkPur, 12, 4.1 athāgāccandratilakastridaśārtiharo haraḥ /
SkPur, 13, 104.2 ceto'bhirāmaṃ tridaśāṅganānāṃ puṃskokilāś cātikalaṃ vineduḥ //
SkPur, 13, 119.2 teṣāṃ śabdairupacitabalaḥ puṣpacāpeṣuhastaḥ sajjībhūtastridaśavanitā veddhumaṅgeṣvanaṅgaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 13.0 tridaśapatirindrastasya puraṃ nagaram amarāvatī tatra prasthitiḥ prasthānaṃ tatra vīthya eva panthāna eva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 17.0 saptatridaśamuninutāni tridaśamunayo devarṣayo'triprabhṛtayaḥ sapta ca te tridaśamunayaśca tairnutāni //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 17.0 saptatridaśamuninutāni tridaśamunayo devarṣayo'triprabhṛtayaḥ sapta ca te tridaśamunayaśca tairnutāni //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 17.0 saptatridaśamuninutāni tridaśamunayo devarṣayo'triprabhṛtayaḥ sapta ca te tridaśamunayaśca tairnutāni //
Ānandakanda
ĀK, 1, 23, 703.2 eṣa siddharasaḥ sākṣāddurlabhastridaśairapi //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 27.2 imāṃ dharitrīmanayat svadeśaṃ daityo vijitya tridaśānaśeṣān //
Caurapañcaśikā
CauP, 1, 27.1 adyāpi vismayakarīṃ tridaśān vihāya buddhir balāc calati me kim ahaṃ karomi /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 32.1, 3.0 anena vākyena śravaṇādivyavasāyarahite 'pi jane niṣprayāsenaiva tridaśānāṃ gīḥ svamukhāt prādurbhūyata ity arthaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 71.1 tatas tvaṣṭā sahāmantrya tridaśaiḥ saha pārthiva /
Haribhaktivilāsa
HBhVil, 1, 224.3 avāpus tridaśāḥ svargaṃ vāgīśatvaṃ bṛhaspatiḥ //
HBhVil, 4, 261.1 dehe tasya praviṣṭo 'haṃ jānantu tridaśottamāḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 39.2 brahmādayo 'pi tridaśāḥ pavanābhyāsatatparāḥ //
Kokilasaṃdeśa
KokSam, 1, 87.1 kālīvāsaṃ bhaja pathi mahat kānanaṃ yatra śaśvat sevāyāte tridaśanikare śrāddhadevaupavāhyam /
Rasārṇavakalpa
RAK, 1, 55.2 tacchūto yena saṃtuṣṭas tridaśairapi durjayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 24.2 tathā dakṣiṇagaṅgeti bhaveyaṃ tridaśeśvara //
SkPur (Rkh), Revākhaṇḍa, 10, 66.2 āpritya kūlaṃ tridaśānugītaṃ te narmadāyā na viśanti mṛtyum //
SkPur (Rkh), Revākhaṇḍa, 28, 126.2 svargalokamanuprāpya krīḍate tridaśaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 44, 31.2 na kasyacin mayā khyātaṃ pṛṣṭo 'haṃ tridaśairapi //
SkPur (Rkh), Revākhaṇḍa, 45, 24.2 svapne 'pi tridaśāḥ sarve na yoddhavyāḥ kadācana /
SkPur (Rkh), Revākhaṇḍa, 46, 23.2 āsthānaṃ kalayāmāsa sarvatastridaśāvṛtam //
SkPur (Rkh), Revākhaṇḍa, 59, 11.3 sa gacchet paramaṃ lokaṃ tridaśairapi vanditam //
SkPur (Rkh), Revākhaṇḍa, 62, 8.2 prabhāte vimale prāpte pūjayet tridaśeśvaram //
SkPur (Rkh), Revākhaṇḍa, 62, 19.2 viśvedevaistathā sarvaiḥ sthāpitastridaśeśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 93, 8.1 sa yāti tridaśasthānaṃ nākastrībhiḥ samāvṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 115, 4.1 varado 'smi mahābhāga durlabhaṃ tridaśair api /
SkPur (Rkh), Revākhaṇḍa, 138, 9.2 jagāma tridaśāvāsaṃ pūjyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 36.2 taṃ dṛṣṭvā ca balaṃ kruddhaṃ durdharṣaṃ tridaśairapi //
SkPur (Rkh), Revākhaṇḍa, 172, 4.1 samāje tridaśaiḥ sārddhaṃ tatra te ca didṛkṣayā /
SkPur (Rkh), Revākhaṇḍa, 172, 62.1 devakhātaṃ mahāpuṇyaṃ nirmitaṃ tridaśairapi /
SkPur (Rkh), Revākhaṇḍa, 176, 29.2 evamuktvā gatāḥ sarve tridaśāstridaśālayam //
SkPur (Rkh), Revākhaṇḍa, 192, 74.1 yacca kiṃcidadṛśyaṃ vā dṛśyaṃ vā tridaśāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 92.1 yadi kaścittavābādhāṃ karoti tridaśeśvara /
SkPur (Rkh), Revākhaṇḍa, 193, 55.1 tāḥ paraṃ vismayaṃ jagmuḥ sarvāstridaśayoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 56.1 nārāyaṇo 'pi bhagavānāha tāstridaśāṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 57.2 nīyatāmurvaśī bhadrā yatrāsau tridaśeśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 61.2 sapaśvādiguṇaṃ caiva draṣṭavyaṃ tridaśāṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 78.1 snātvātra tridaśeśānā yat phalaṃ samprapadyate /
Uḍḍāmareśvaratantra
UḍḍT, 1, 62.1 kathitaṃ caiva rudreṇa tridaśebhyaḥ prasādataḥ /
UḍḍT, 12, 28.1 saptāhajapamātreṇa hy ānayet tridaśāṅganām /