Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Nāḍīparīkṣā
Rasasaṃketakalikā
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 5, 70.2 tailametattridoṣaghnamindriyāṇāṃ balapradam //
Ca, Sū., 10, 19.1 vidyāddvidoṣajaṃ tadvat pratyākhyeyaṃ tridoṣajam /
Ca, Sū., 17, 26.2 kaphādgurutvaṃ tandrā ca śiroroge tridoṣaje //
Ca, Sū., 17, 36.2 tridoṣaje tu hṛdroge yo durātmā niṣevate //
Ca, Sū., 19, 4.9 eka ūrustambha ityāmatridoṣasamutthaḥ ekaḥ saṃnyāsa iti tridoṣātmako manaḥśarīrādhiṣṭhānaḥ eko mahāgada iti atattvābhiniveśaḥ /
Ca, Sū., 19, 4.9 eka ūrustambha ityāmatridoṣasamutthaḥ ekaḥ saṃnyāsa iti tridoṣātmako manaḥśarīrādhiṣṭhānaḥ eko mahāgada iti atattvābhiniveśaḥ /
Ca, Sū., 27, 13.1 śītaḥ snigdho'guruḥ svādus tridoṣaghnaḥ sthirātmakaḥ /
Ca, Sū., 27, 77.2 madhurā madhurāḥ pāke tridoṣaśamanāḥ śivāḥ //
Ca, Sū., 27, 89.1 vidyādgrāhi tridoṣaghnaṃ bhinnavarcastu vāstukam /
Ca, Sū., 27, 89.2 tridoṣaśamanī vṛṣyā kākamācī rasāyanī //
Ca, Sū., 27, 90.2 rājakṣavakaśākaṃ tu tridoṣaśamanaṃ laghu //
Ca, Sū., 27, 122.2 tridoṣaṃ baddhaviṇmūtraṃ sārṣapaṃ śākamucyate //
Ca, Sū., 27, 168.1 bālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ mārutāpaham /
Ca, Nid., 1, 12.5 vidhirnāma dvividhā vyādhayo nijāgantubhedena trividhāstridoṣabhedena caturvidhāḥ sādhyāsādhyamṛdudāruṇabhedena /
Ca, Nid., 3, 12.1 tridoṣahetuliṅgasaṃnipāte tu sānnipātikaṃ gulmamupadiśanti kuśalāḥ /
Ca, Nid., 4, 3.1 tridoṣakopanimittā viṃśatiḥ pramehā bhavanti vikārāścāpare 'parisaṃkhyeyāḥ /
Ca, Nid., 4, 3.2 tatra yathā tridoṣaprakopaḥ pramehānabhinirvartayati tathānuvyākhyāsyāmaḥ //
Ca, Nid., 4, 46.1 evaṃ tridoṣaprakopanimittā viṃśatiḥ pramehā vyākhyātā bhavanti //
Ca, Nid., 7, 7.5 tridoṣaliṅgasannipāte tu sānnipātikaṃ vidyāt tam asādhyam ācakṣate kuśalāḥ //
Ca, Cik., 5, 17.2 manaḥśarīrāgnibalāpahāriṇaṃ tridoṣajaṃ gulmamasādhyamādiśet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 12.2 balapauruṣakāriṇyaḥ sāgarāmbhas tridoṣakṛt //
AHS, Sū., 5, 18.2 pittayukte hitaṃ doṣe vyuṣitaṃ tat tridoṣakṛt //
AHS, Sū., 6, 5.1 śūkajeṣu varas tatra raktas tṛṣṇātridoṣahā /
AHS, Sū., 6, 7.2 snigdho grāhī laghuḥ svādus tridoṣaghnaḥ sthiro himaḥ //
AHS, Sū., 6, 67.1 matsyāḥ paraṃ kaphakarāś cilicīmas tridoṣakṛt /
AHS, Sū., 6, 72.2 tridoṣaghnaṃ laghu grāhi sarājakṣavavāstukam //
AHS, Sū., 6, 104.1 rase pāke ca kaṭukam uṣṇavīryaṃ tridoṣakṛt /
AHS, Sū., 6, 131.1 satiktaṃ svādu yat pīlu nātyuṣṇaṃ tat tridoṣajit /
AHS, Sū., 6, 144.2 saindhavaṃ tatra sasvādu vṛṣyaṃ hṛdyaṃ tridoṣanut //
AHS, Nidānasthāna, 2, 63.1 eṣā tridoṣamaryādā mokṣāya ca vadhāya ca /
AHS, Nidānasthāna, 12, 20.1 tridoṣakopanais tais taiḥ strīdattaiśca rajomalaiḥ /
AHS, Nidānasthāna, 14, 7.1 sarveṣvapi tridoṣeṣu vyapadeśo 'dhikatvataḥ /
AHS, Cikitsitasthāna, 8, 132.1 cāṅgerīsvarase sarpiḥ sādhitaṃ tais tridoṣajit /
AHS, Cikitsitasthāna, 9, 91.1 atīsāraṃ jayecchīghraṃ tridoṣam api dāruṇam /
AHS, Cikitsitasthāna, 15, 77.2 kriyānivṛtte jaṭhare tridoṣe tu viśeṣataḥ //
AHS, Utt., 12, 27.1 tridoṣaraktasaṃpṛkto yātyūṣmordhvaṃ tato 'kṣiṇi /
AHS, Utt., 13, 83.2 nakulāndhe tridoṣotthe taimiryavihito vidhiḥ //
AHS, Utt., 33, 25.1 māṃsārbudaṃ prāg uditaṃ vidradhiśca tridoṣajaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 28.1 saindhavaṃ tatra sasvādu vṛṣyaṃ hṛdyaṃ tridoṣanut /
Suśrutasaṃhitā
Su, Sū., 11, 3.1 śastrānuśastrebhyaḥ kṣāraḥ pradhānatamaḥ chedyabhedyalekhyakaraṇāt tridoṣaghnatvād viśeṣakriyāvacāraṇācca //
Su, Sū., 11, 5.1 nānauṣadhisamavāyāttridoṣaghnaḥ śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pācano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ kṛmyāmakaphakuṣṭhaviṣamedasām upahantā puṃstvasya cātisevitaḥ //
Su, Sū., 45, 26.1 gaganāmbu tridoṣaghnaṃ gṛhītaṃ yat subhājane /
Su, Sū., 45, 67.1 vidāhi sṛṣṭaviṇmūtraṃ mandajātaṃ tridoṣakṛt /
Su, Sū., 45, 107.1 sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrcchāmadonmādodarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 141.2 doṣatrayaharaṃ pakvamāmamamlaṃ tridoṣakṛt //
Su, Sū., 45, 159.1 phāṇitaṃ guru madhuramabhiṣyandi bṛṃhaṇamavṛṣyaṃ tridoṣakṛcca //
Su, Sū., 46, 10.2 mṛduḥ snigdhastridoṣaghnaḥ sthairyakṛdbalavardhanaḥ //
Su, Sū., 46, 32.2 ta eva ghṛtasaṃyuktāstridoṣaśamanāḥ param //
Su, Sū., 46, 128.1 kāsaśvāsakaraṃ vṛddhaṃ tridoṣaṃ vyādhidūṣitam /
Su, Sū., 46, 142.2 tridoṣaghnaṃ tu madhuramamlaṃ vātakaphāpaham //
Su, Sū., 46, 155.2 tridoṣaviṣṭambhakaraṃ lakucaṃ śukranāśanam //
Su, Sū., 46, 241.1 mahattadguru viṣṭambhi tīkṣṇamāmaṃ tridoṣakṛt /
Su, Sū., 46, 242.1 tridoṣaśamanaṃ śuṣkaṃ viṣadoṣaharaṃ laghu /
Su, Sū., 46, 251.2 kaṣāyamadhuro grāhī cuccūsteṣāṃ tridoṣahā //
Su, Sū., 46, 265.1 avidāhī tridoṣaghnaḥ saṃgrāhī suniṣaṇṇakaḥ /
Su, Sū., 46, 266.1 īṣattiktaṃ tridoṣaghnaṃ śākaṃ kaṭu satīnajam /
Su, Nid., 9, 34.1 hṛnnābhibastijaḥ pakvo varjyo yaś ca tridoṣajaḥ /
Su, Nid., 16, 50.1 gambhīrapākāprativāravīryā tridoṣaliṅgā trayasaṃbhavā syāt /
Su, Nid., 16, 57.2 nānārujocchrāyakarī tridoṣājjñeyā śataghnīva śataghnyasādhyā //
Su, Cik., 17, 17.2 nāḍī tridoṣaprabhavā na sidhyeccheṣāścatasraḥ khalu yatnasādhyāḥ //
Su, Cik., 19, 49.2 upadaṃśe viśeṣeṇa śṛṇu bhūyastridoṣaje //
Su, Cik., 22, 78.1 oṣṭhaprakope varjyāḥ syurmāṃsaraktatridoṣajāḥ /
Su, Ka., 8, 98.2 jvaro dāho 'tisāraśca gadāḥ syuśca tridoṣajāḥ //
Su, Utt., 7, 33.1 dṛṣṭirāgo bhaveccitro liṅganāśe tridoṣaje /
Su, Utt., 17, 30.1 trivṛdvirekaḥ kaphaje praśasyate tridoṣaje tailamuśanti tatkṛtam /
Su, Utt., 26, 24.1 śiroroge tridoṣotthe tridoṣaghno vidhirhitaḥ /
Su, Utt., 26, 24.1 śiroroge tridoṣotthe tridoṣaghno vidhirhitaḥ /
Su, Utt., 38, 9.1 mahatī sūcivaktrā ca sarvajeti tridoṣajā /
Su, Utt., 39, 207.2 traiphalo vā sasarpiṣkaḥ kvāthaḥ peyastridoṣaje //
Su, Utt., 40, 105.2 tridoṣamapyatīsāraṃ pītaṃ hanti sudāruṇam //
Su, Utt., 42, 19.1 sannipātotthite gulme tridoṣaghno vidhirhitaḥ /
Su, Utt., 48, 14.2 tridoṣaliṅgāmasamudbhavā ca hṛcchūlaniṣṭhīvanasādayuktā //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 5.3 tridoṣajanturaktārśaḥkuṣṭhajvaraharā parā //
DhanvNigh, 1, 6.2 jvaratṛṭpāṇḍuvātāsṛkchardimehatridoṣajit //
DhanvNigh, 1, 52.2 phalaṃ tridoṣaśamanaṃ mūlaṃ cāsya virecanam //
DhanvNigh, 1, 71.1 chardihṛdrogajvarajit tridoṣaśamanī parā /
DhanvNigh, 1, 91.1 pṛśniparṇī rase svādur laghūṣṇāsratridoṣajit /
DhanvNigh, 1, 103.1 śvadaṃṣṭro bṛṃhaṇo vṛṣyastridoṣaśamano'gnikṛt /
DhanvNigh, 1, 106.1 bilvamūlaṃ tridoṣaghnaṃ chardighnaṃ madhuraṃ laghu /
DhanvNigh, 1, 115.2 tridoṣaśramadāhārttijvaratṛṣṇāviṣāñjayet //
DhanvNigh, 1, 189.2 anyā svādus tridoṣaghnī jvarasyānte hitā smṛtā //
DhanvNigh, 1, 197.2 kaṣāyā śītalā vṛṣyā tridoṣaghnyatisārajit //
DhanvNigh, 1, 204.2 kaphaṃ rūkṣakaṣāyatvāttridoṣaghnī tato'bhayā //
DhanvNigh, 1, 212.2 saraṃ tridoṣahṛd vṛṣyaṃ jvaraghnaṃ ca rasāyanam //
DhanvNigh, 1, 213.2 kaphaṃ rūkṣakaṣāyatvātphalaṃ dhātryāstridoṣajit //
DhanvNigh, 1, 216.2 kaphodarapramehaghnaḥ kṛcchragulmatridoṣajit //
DhanvNigh, 1, 226.1 dravantī grahaṇītṛṣṇātridoṣaśamanī hitā /
DhanvNigh, 2, 16.1 śakrāhvāḥ kaṭutiktoṣṇās tridoṣaghnāśca dīpanāḥ /
DhanvNigh, 2, 26.1 saindhavaṃ śiśiraṃ snigdhaṃ laghu svādu tridoṣajit /
DhanvNigh, 2, 27.2 avidāhi vibandhaghnaṃ sukhadaṃ syāttridoṣajit //
DhanvNigh, Candanādivarga, 18.1 tūṇī tridoṣahṛdvṛṣyaḥ kaṇḍūkuṣṭhavraṇāpahaḥ /
DhanvNigh, Candanādivarga, 48.2 tridoṣaviṣakaṇḍūṃśca kuṣṭharogāṃśca nāśayet //
DhanvNigh, Candanādivarga, 64.2 tridoṣaśamano hṛdyaḥ kaṇḍūkuṣṭhāpahaḥ smṛtaḥ //
DhanvNigh, Candanādivarga, 80.1 tridoṣaśamano hṛdyaḥ surabhirdīpanaḥ saraḥ /
DhanvNigh, Candanādivarga, 100.1 tridoṣaśamanaṃ bhedi rasabandhanam agnidam /
DhanvNigh, Candanādivarga, 135.1 tridoṣaśamanaṃ vṛṣyaṃ cakṣuṣyaṃ ca viṣāpaham /
DhanvNigh, 6, 39.2 tridoṣadvandvadoṣotthaṃ jvaraṃ harati sevitam //
Garuḍapurāṇa
GarPur, 1, 147, 49.2 eṣā tridoṣamaryādā mokṣāya ca vadhāya ca //
GarPur, 1, 161, 20.2 tridoṣakopane taistais tridoṣajīnaitar malaiḥ //
GarPur, 1, 164, 7.1 sarveṣvapi tridoṣeṣu vyapadeśo 'dhikastataḥ /
GarPur, 1, 169, 1.3 raktaśāli tridoṣaghnaṃ tṛṣṇāmedonivārakam //
GarPur, 1, 169, 2.2 śīto gurustridoṣaghnaḥ prāyaśo gauraṣaṣṭikaḥ //
GarPur, 1, 169, 13.1 tiktarasaḥ syāderaṇḍaḥ kākamācī tridoṣahṛt /
GarPur, 1, 169, 23.1 sraṃsanī kaphavātaghnī hyakṣastadvattridoṣajit /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 17.2 svinnā saṃgrāhiṇī proktā bhṛṣṭā pathyā tridoṣanut //
MPālNigh, Abhayādivarga, 29.1 dhātryāstridoṣahantṛtvaṃ śaktyaiva munibhiḥ smṛtam /
MPālNigh, Abhayādivarga, 69.2 ṛddhir balyā tridoṣaghnī śukralā madhurā guruḥ //
MPālNigh, Abhayādivarga, 82.3 tadvadbhavenmudgaparṇī tridoṣāsraharā laghuḥ //
MPālNigh, Abhayādivarga, 142.1 indrayavas tridoṣaghnaḥ saṃgrāhī śītalaḥ kaṭuḥ /
MPālNigh, Abhayādivarga, 223.2 tridoṣatṛṣṇāhṛdrogakaṇḍūkuṣṭhajvarāpahā //
MPālNigh, Abhayādivarga, 249.1 kākamācī tridoṣaghnī snigdhoṣṇā svaraśukradā /
MPālNigh, Abhayādivarga, 264.2 somavallī tridoṣaghnī kaṭustiktā rasāyanī //
MPālNigh, Abhayādivarga, 305.3 kuṣṭhaśūlatridoṣāmaśophavraṇaviṣāpaham //
MPālNigh, 2, 43.2 hṛdyaṃ rūkṣaṃ baddhaviṭkaṃ svādu pāke tridoṣanut //
MPālNigh, 4, 4.1 kāntipradaṃ viṣonmādatridoṣajvaraśoṣajit /
MPālNigh, 4, 19.2 abhraṃ guru himaṃ balyaṃ kuṣṭhamehatridoṣanut //
Narmamālā
KṣNarm, 2, 76.2 nṛṇāṃ tridoṣakṛtsatyaṃ vaidya eva na tu jvaraḥ //
Rasamañjarī
RMañj, 6, 65.2 viṣamaṃ ca tridoṣotthaṃ hanti sarvaṃ na saṃśayaḥ //
RMañj, 6, 74.1 śītajvare dāhapūrve gulme śūle tridoṣaje /
RMañj, 6, 86.1 sannipāte mahāghore tridoṣe viṣamajvare /
RMañj, 6, 144.3 tridoṣotthamatīsāraṃ sajvaraṃ nāśayeddhruvam //
RMañj, 6, 170.2 cūrṇitaṃ karṣamātraṃ tu tridoṣasyātisārajit //
RMañj, 6, 214.2 ajīrṇeṣu tridoṣeṣu deyo'yaṃ rājavallabhaḥ //
Rasaprakāśasudhākara
RPSudh, 4, 20.2 rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān /
RPSudh, 5, 27.1 sarvavyādhiharaṃ tridoṣaśamanaṃ vahneśca saṃdīpanam /
RPSudh, 5, 63.1 āyuḥpradastridoṣaghno vṛṣyaḥ prāṇapradaḥ sadā /
RPSudh, 5, 75.1 tridoṣaśamanaṃ caiva viṣahṛd gudaśūlanut /
RPSudh, 6, 14.1 vraṇaghnī kaphahā caiva netravyādhitridoṣahā /
RPSudh, 6, 28.1 rasāyanaṃ suvarṇaghnaṃ guru snigdhaṃ tridoṣahā /
RPSudh, 6, 86.1 tridoṣaśamano grāhī dhanurvātaharaḥ paraḥ /
RPSudh, 6, 88.1 rasabaṃdhakaro bhedī tridoṣaśamanastathā /
Rasaratnasamuccaya
RRS, 2, 138.2 tridoṣaghno 'tivṛṣyaśca rasabandhavidhāyakaḥ //
RRS, 3, 66.2 śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca //
RRS, 3, 136.3 viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam //
RRS, 3, 143.1 agnijārastridoṣaghno dhanurvātādivātanut /
RRS, 3, 146.1 tridoṣaśamanam bhedi rasabandhanamagrimam /
RRS, 4, 52.1 śvāsakāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /
RRS, 5, 96.1 kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /
RRS, 12, 39.2 vātaśleṣmajvare deyaṃ dvaṃdvaje vā tridoṣaje //
RRS, 12, 65.1 saṃnipāte tathā vāte tridoṣe viṣamajvare /
RRS, 14, 97.2 ekadvandvatridoṣotthān rogān anyān mahāgadān //
RRS, 15, 4.0 śvayathuṃ śleṣmajāḥ kuryuḥ sarvaṃ kuryustridoṣajāḥ //
RRS, 16, 9.1 cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit /
RRS, 16, 67.1 sāmāṃ ca grahaṇīṃ sadāṅgatudanaṃ śoṣotkaṭaṃ pāṇḍutām ārtiṃ vātakaphatridoṣajanitāṃ śūlaṃ ca gulmāmayam /
Rasaratnākara
RRĀ, R.kh., 10, 28.2 tridoṣaśamanaṃ yogayuktaṃ sudhāmayaṃ bhavet //
RRĀ, R.kh., 10, 49.1 idameva mahāśreṣṭhaṃ tridoṣakṣapaṇaṃ kṣaṇāt /
RRĀ, R.kh., 10, 80.1 sāyuṣyaḥ svaradastridoṣaśamano medhāsmṛtiśrīkaraḥ /
Rasendracūḍāmaṇi
RCūM, 11, 52.2 śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca //
RCūM, 11, 97.3 viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇaṃ matam //
RCūM, 11, 104.2 agnijāras tridoṣaghno dhanurvātādivātanut /
RCūM, 11, 106.1 tridoṣaśamanaṃ bhedi rasabandhanamagrimam /
RCūM, 12, 47.1 kāsaśvāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /
RCūM, 13, 34.1 tridoṣajān gadānsarvān kaphavātodbhavānapi /
RCūM, 13, 75.1 tridoṣajātarogeṣu dātavyaṃ taṇḍulonmitam /
RCūM, 14, 94.1 kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /
RCūM, 16, 89.1 tridoṣaiḥ kṛtaniḥśeṣaṃ raso'yaṃ jīvayatyalam /
Rasārṇava
RArṇ, 7, 38.2 tridoṣaghnaṃ tu tatsattvaṃ netradoṣavināśanam //
Rājanighaṇṭu
RājNigh, Guḍ, 89.2 cakṣuṣyā viṣadoṣaghnī tridoṣaśamanī ca sā //
RājNigh, Parp., 85.1 jñeyā jambūs tridoṣaghnī tīkṣṇoṣṇā kaṭutiktakā /
RājNigh, Parp., 97.1 golomikā kaṭus tiktā tridoṣaśamanī himā /
RājNigh, Pipp., 89.2 tridoṣaśamanaṃ pūtaṃ vraṇadoṣavibandhajit //
RājNigh, Pipp., 217.2 tridoṣadāvānaladoṣahāri kaphāmayabhrāntivirodhakāri //
RājNigh, Śat., 52.1 śitāvaras tu saṃgrāhī kaṣāyoṣṇas tridoṣajit /
RājNigh, Śat., 96.2 mahāsamaṅgā madhurā amlā caiva tridoṣahā /
RājNigh, Mūl., 46.2 tridoṣatāpaśramaśophahāro ruciprado mehanadārḍhyahetuḥ //
RājNigh, Mūl., 76.2 pāṇiyālus tridoṣaghnaḥ saṃtarpaṇakaraḥ paraḥ //
RājNigh, Mūl., 96.1 nākulīyugalaṃ tiktaṃ kaṭūṣṇaṃ ca tridoṣajit /
RājNigh, Mūl., 120.2 rasāyanakarī balyā tridoṣaśamanī parā //
RājNigh, Mūl., 123.1 vāstukaṃ tu madhuraṃ suśītalaṃ kṣāram īṣad amlaṃ tridoṣajit /
RājNigh, Mūl., 129.2 tridoṣaśamanī pathyā jvaradoṣavināśanī //
RājNigh, Mūl., 141.1 mūlapotī tridoṣaghnī vṛṣyā balyā laghuś ca sā /
RājNigh, Mūl., 142.1 kuṇañjaras tridoṣaghno madhuro rucyadīpakaḥ /
RājNigh, Mūl., 159.2 tridoṣaśamanaṃ pathyaṃ grāhi vṛṣyaṃ sukhāvaham //
RājNigh, Mūl., 177.2 phalaṃ tridoṣaśamanaṃ mūlaṃ cāsya virecanam //
RājNigh, Prabh, 30.1 śyonākayugalaṃ tiktaṃ śītalaṃ ca tridoṣajit /
RājNigh, Prabh, 38.2 tridoṣaviṣadāhārtijvaratṛṣṇāsradoṣajit //
RājNigh, Prabh, 113.2 tridoṣaśamanaḥ pathyo duṣṭakauṭilyanāśanaḥ //
RājNigh, Prabh, 141.1 piṇḍītaruḥ kaṣāyoṣṇas tridoṣaśamano 'pi ca /
RājNigh, Kar., 47.2 madhuraśiśirastridoṣaśramakāsavināśanaś ca bhūtaghnaḥ //
RājNigh, Kar., 48.1 agastyaṃ śiśiraṃ gaulyaṃ tridoṣaghnaṃ śramāpaham /
RājNigh, Kar., 109.1 gaṇikārī surabhitarā tridoṣaśamanī ca dāhaśoṣaharā /
RājNigh, Kar., 146.2 dvandvatridoṣaśamano viṣavisphoṭavikāraharaṇaḥ syāt //
RājNigh, Āmr, 22.2 pakvaṃ cen madhuraṃ tridoṣaśamanaṃ tṛṣṇāvidāhaśramaśvāsārocakamocakaṃ guru himaṃ vṛṣyāticūtāhvayam //
RājNigh, Āmr, 155.2 tridoṣaśamanī rucyā vṛṣyā ca gurudurjarā //
RājNigh, Āmr, 191.1 bilvamūlaṃ tridoṣaghnaṃ madhuraṃ laghu vātanut /
RājNigh, Āmr, 192.2 kaṭutiktakaṣāyoṣṇaṃ saṃgrāhi ca tridoṣajit //
RājNigh, Āmr, 208.2 pakvas tridoṣaśamano 'rucighno viṣanāśanaḥ //
RājNigh, Āmr, 237.2 tridoṣaśamanaṃ dīpyaṃ rasālaṃ pācanaṃ samam //
RājNigh, Āmr, 241.1 yat koṅkaṇe valligulābhidhānakaṃ grāmodbhavaṃ pūgaphalaṃ tridoṣanut /
RājNigh, Āmr, 243.2 tridoṣaśamanaṃ rucyaṃ vaktrakledamalāpaham //
RājNigh, Āmr, 255.2 yad bhūyo jalapānapoṣitarasaṃ tac cec cirāt troṭitaṃ tāmbūlīdalam uttamaṃ ca rucikṛd varṇyaṃ tridoṣārtinut //
RājNigh, 12, 36.1 saptaparṇas tu tiktoṣṇastridoṣaghnaś ca dīpanaḥ /
RājNigh, 12, 86.2 pāne pittaharaṃ kiṃcit tridoṣaghnam udāhṛtam //
RājNigh, 13, 58.2 tridoṣadvaṃdvadoṣotthaṃ jvaraṃ harati sevitam //
RājNigh, Pānīyādivarga, 5.1 vyomodakaṃ tridoṣaghnaṃ madhuraṃ pathyadaṃ param /
RājNigh, Pānīyādivarga, 29.1 vitastāsalilaṃ svādu tridoṣaśamanaṃ laghu /
RājNigh, Pānīyādivarga, 44.1 jāṅgalasalilaṃ svādu tridoṣaghnaṃ rucipradam /
RājNigh, Pānīyādivarga, 46.2 vātaghnaṃ tu śilāśirottham amalaṃ pathyaṃ laghu svādu ca śreṣṭhaṃ śyāmamṛdas tridoṣaśamanaṃ sarvāmayaghnaṃ payaḥ //
RājNigh, Pānīyādivarga, 90.2 tridoṣahārī śamavīryadaśca subalyadāyī bahuvīryadāyī //
RājNigh, Pānīyādivarga, 97.1 pīyūṣopamitaṃ tridoṣaśamanaṃ syād dantaniṣpīḍitaṃ tadvacced gṛhayantrajaṃ tadaparaṃ śleṣmānilaghnaṃ kiyat /
RājNigh, Pānīyādivarga, 101.1 pittaghnaḥ pavanārtijid rucikaro hṛdyastridoṣāpahaḥ saṃyogena viśeṣato jvaraharaḥ saṃtāpaśāntipradaḥ /
RājNigh, Kṣīrādivarga, 28.2 dhāroṣṇaṃ tv amṛtaṃ payaḥ śramaharaṃ nidrākaraṃ kāntidaṃ vṛṣyaṃ bṛṃhaṇam agnivardhanam atisvādu tridoṣāpaham //
RājNigh, Kṣīrādivarga, 54.1 uktaṃ śleṣmasamīrahāri mathitaṃ tat śleṣmapittāpahaṃ rucyaṃ prāhur udaśvidākhyam adhikaṃ takraṃ tridoṣāpaham /
RājNigh, Kṣīrādivarga, 55.1 takraṃ tridoṣaśamanaṃ rucidīpanīyaṃ rucyaṃ vamiśramaharaṃ klamahāri mastu /
RājNigh, Kṣīrādivarga, 66.1 laghv ājaṃ tu madhuraṃ kaṣāyaṃ ca tridoṣanut /
RājNigh, Kṣīrādivarga, 111.2 tridoṣakṛtpuṣṭibalakṣayaṃ ca karoti kaṇḍūṃ ca karoti dṛṣṭeḥ //
RājNigh, Śālyādivarga, 9.1 rājānnaṃ tu tridoṣaghnaṃ susnigdhaṃ madhuraṃ laghu /
RājNigh, Śālyādivarga, 14.1 kṛṣṇaśālis tridoṣaghno madhuraḥ puṣṭivardhanaḥ /
RājNigh, Śālyādivarga, 18.0 muṇḍaśālistridoṣaghno madhurāmlo balapradaḥ //
RājNigh, Śālyādivarga, 25.2 tridoṣaśamano rucyaḥ pathyaḥ sarvāmayāpanut //
RājNigh, Śālyādivarga, 62.1 dhavalo yāvanālastu gaulyo balyastridoṣajit /
RājNigh, Śālyādivarga, 75.1 kṛṣṇamudgas tridoṣaghno madhuro vātanāśanaḥ /
RājNigh, Māṃsādivarga, 6.1 māṃsaṃ sārasahaṃsarātrivirahikrauñcādijaṃ śītalaṃ snigdhaṃ vātakaphāpahaṃ guru tataḥ svādu tridoṣāpaham /
RājNigh, Māṃsādivarga, 29.1 uṣṭramāṃsaṃ tu śiśiraṃ tridoṣaśamanaṃ laghu /
RājNigh, Māṃsādivarga, 31.0 eṇasya māṃsaṃ laghuśītavṛṣyaṃ tridoṣahṛt ṣaḍrasajaṃ ca rucyam //
RājNigh, Māṃsādivarga, 45.0 śaśamāṃsaṃ tridoṣaghnaṃ dīpanaṃ śvāsakāsajit //
RājNigh, Māṃsādivarga, 52.2 kaṣāyaṃ madhuraṃ śītaṃ tridoṣaśamanaṃ param //
RājNigh, Sattvādivarga, 53.2 tridoṣaśamanī jyotsnā sarvavyādhikaraṃ tamaḥ //
RājNigh, Miśrakādivarga, 13.2 doṣatrayaṃ tridoṣaṃ syāddoṣatritayamityapi //
Ānandakanda
ĀK, 1, 2, 222.2 sudhārūpa tridoṣaghna namaste ṣaḍrasātmane //
ĀK, 1, 7, 142.1 tridoṣaśamanaṃ divyaṃ sarvarogāpahārakam /
ĀK, 1, 7, 185.2 ṣaḍrasaḥ sarvarogaghnastridoṣaśamanaḥ paraḥ //
ĀK, 1, 15, 440.2 sarvarogopaśamanāṃstridoṣaghnānbalapradān //
ĀK, 1, 17, 7.1 tridoṣaśamanaṃ saukhyaṃ pathyaṃ sarvarasādhikam /
ĀK, 2, 1, 47.2 sarvasiddhiprado balyastridoṣaghno rasāyanaḥ //
ĀK, 2, 1, 181.2 tridoṣaghnaṃ balakaraṃ vṛṣyamārogyadaṃ śuci //
ĀK, 2, 1, 215.1 vṛṣyaṃ tridoṣajidbhedi cakṣuṣyaṃ ca rasāyanam /
ĀK, 2, 1, 236.1 agnijāras tridoṣaghno dhanurvātādivātanut /
ĀK, 2, 1, 256.1 tridoṣaśamanaṃ bhedi rasabandhanakārakam /
ĀK, 2, 1, 337.2 pūtaṃ nasyāttridoṣaghnaṃ vraṇadoṣavibandhajit //
ĀK, 2, 2, 48.2 tridoṣaśamanaṃ saumyamāyuṣyaṃ ruciraṃ śuci //
ĀK, 2, 5, 75.2 tridoṣaśamanaṃ rājayakṣmarogavināśanam //
ĀK, 2, 7, 96.1 tridoṣaśamanaṃ saumyaṃ dīpanaṃ pācanaṃ śubham /
ĀK, 2, 10, 14.2 cakṣuṣyā viṣadoṣaghnī tridoṣaśamanī ca sā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 27, 165.2, 31.0 dāḍimaguṇe kaphapittāvirodhīti amladāḍimaṃ pittāvirodhi madhuraṃ tu kaphāvirodhi evaṃ ca tridoṣaharatvamasyopapannaṃ yad uktaṃ suśrute dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlameva ca //
ĀVDīp zu Ca, Sū., 27, 165.2, 32.0 tridoṣaghnaṃ tu madhuramamlaṃ vātakaphāpaham iti //
ĀVDīp zu Ca, Sū., 27, 177.2, 4.0 bālaṃ doṣaharamiti taruṇāvasthāyāmavyaktarasāyāṃ tridoṣaharam //
ĀVDīp zu Ca, Sū., 27, 177.2, 6.0 vṛddhaṃ tridoṣamiti tadevapravṛddham enāmeva mūlakāvasthām abhipretya coktaṃ mūlakaṃ kandānāmapathyatve prakṛṣṭatamam iti mārutāpahaṃ snigdhasiddhamiti sāmānyena bālaṃ vṛddhaṃ ca //
ĀVDīp zu Ca, Vim., 1, 10.2, 6.0 viṣamasamavetāstu tile kaṣāyakaṭutiktamadhurāḥ yadi hīme rasāḥ samayā mātrayā samavetāḥ syustatastilo'pi pittaśleṣmaharastridoṣaharo vā syāt pittakaphakarastvayaṃ tenātra rasānāṃ kvacit kartṛtvam akartṛtvaṃ ca kvaciditi vaiṣamyam unnīyate //
ĀVDīp zu Ca, Vim., 1, 11, 7.0 yastu vikṛtiviṣamasamavetastridoṣakṛto jvaras tasya cikitsite kṣaṇe dāhaḥ kṣaṇe śītam ityādinā lakṣaṇam uktam //
ĀVDīp zu Ca, Vim., 1, 22.11, 2.0 teneha ajalpann ahasan nātidrutaṃ nātivilambitam ityādyupayoganiyamamapyapekṣata eva ajīrṇabhojane tu mahāṃstridoṣakopalakṣaṇo doṣo bhavatītyayam evodāhṛtaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 116.1 ārdrakasvarasair vāpi jvaraṃ hanti tridoṣajam /
ŚdhSaṃh, 2, 12, 119.2 cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.2, 2.0 sannipātatastridoṣakopāt lāvādīnāṃ gamanaṃ nāḍī dhatte iti pūrvād anuvartate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.7 tridoṣaharaṇaṃ śreṣṭhaṃ kṣārāmlairnaiti vaikṛtim /
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 7.0 parasparābhāve'pi tridoṣajam iti vyastaṃ samastaṃ viṣamajvaramiti punargrahaṇena prāyaśo viṣamajvaranāśanārthamasya prabhāvo na doṣaḥ kutaḥ vikhyātatvāt //
Abhinavacintāmaṇi
ACint, 1, 108.2 vastikaṇṭhatridoṣaghnaṃ mukhamastakaśodhanam //
ACint, 1, 120.2 pūtaṃ tridoṣopaśamaṃ karoti viḍbandhanaṃ svādurasaṃ vraṇaghnam //
Bhāvaprakāśa
BhPr, 6, 2, 30.2 svinnā saṃgrāhiṇī pathyā bhṛṣṭā proktā tridoṣanut //
BhPr, 6, 2, 41.2 kaphaṃ rūkṣakaṣāyatvātphalaṃ dhātryāstridoṣajit //
BhPr, 6, 2, 89.1 jvaraghnaṃ rocakaṃ grāhi svādupāki tridoṣanut /
BhPr, 6, 2, 141.1 ṛddhir balyā tridoṣaghnī śukralā madhurā guruḥ /
BhPr, 6, 2, 160.0 indrayavaṃ tridoṣaghnaṃ saṃgrāhi kaṭu śītalam //
BhPr, 6, 2, 243.3 snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt //
BhPr, 6, Karpūrādivarga, 89.3 svādvī himā tridoṣāsradāhavīsarpakuṣṭhanut //
BhPr, 6, Karpūrādivarga, 110.0 sthauṇeyakaṃ kaṭu svādu tiktaṃ snigdhaṃ tridoṣanut //
BhPr, 6, Guḍūcyādivarga, 35.1 pṛśniparṇī tridoṣaghnī vṛṣyoṣṇā madhurā sarā /
BhPr, 6, Guḍūcyādivarga, 49.2 daśamūlaṃ tridoṣaghnaṃ śvāsakāsaśirorujaḥ /
BhPr, 6, 8, 11.3 viṣadvayakṣayonmādatridoṣajvaraśoṣajit //
BhPr, 6, 8, 60.2 arśaḥ śothaṃ viṣaṃ kaṇḍūṃtridoṣamapi nāśayet //
BhPr, 6, 8, 64.3 arśaḥ śothaṃ kṣayaṃ kaṇḍūṃ tridoṣamapi nāśayet //
BhPr, 6, 8, 91.2 pāradaḥ ṣaḍrasaḥ snigdhastridoṣaghno rasāyanaḥ //
BhPr, 6, 8, 124.2 hanyāt tridoṣaṃ vraṇamedaḥkuṣṭhaplīhodaragranthiviṣakrimīṃśca //
BhPr, 6, 8, 159.3 madhuraṃ kaṭu tiktaṃ ca dāhasvedatridoṣajit /
BhPr, 6, 8, 203.2 yogavāhi tridoṣaghnaṃ bṛṃhaṇaṃ vīryavardhanam //
BhPr, 7, 3, 19.3 viṣadvayakṣayonmādatridoṣajvaraśoṣajit //
BhPr, 7, 3, 116.2 arśaḥ śophaṃ kṣayaṃ kaṇḍūṃ tridoṣaṃ ca niyacchati //
BhPr, 7, 3, 217.2 hanyāttridoṣaṃ vraṇamehakuṣṭhaṃ plīhodaraṃ granthiviṣakrimīṃśca //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.2, 1.0 nāḍī sannipātataḥ tridoṣaprakopataḥ lāvatittiravartikānāṃ gamanaṃ dhatte //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 40.2 triphalena ca kartavyo mūlastambhe tridoṣaje //
ŚGDīp zu ŚdhSaṃh, 2, 11, 73.1, 2.3 viṣaghnī ca tridoṣaghnī sā śuddhā parikīrtitā //
Kaiyadevanighaṇṭu
KaiNigh, 2, 84.2 medhyo vṛṣyastridoṣaghno garbhāśayaviśodhanaḥ //
KaiNigh, 2, 100.1 snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 18.1 nāḍī dhatte tridoṣe tu gatiṃ tittiralāvayoḥ /
Rasasaṃketakalikā
RSK, 2, 53.1 mṛtastu rasako rūkṣastridoṣaghno jvarāpahaḥ /
RSK, 4, 40.2 tridoṣaṃ nāśayecchīghraṃ kriyāṃ śītāṃ prayojayet //
RSK, 4, 41.2 tridoṣātpatitaṃ raktaṃ vraṇanāḍyabhighātajam //
RSK, 5, 17.1 sārpavisūcigadārte duṣṭājīrṇahate tridoṣe'pi /
RSK, 5, 22.1 ekā deyā prathamaṃ tridoṣavikalasya mūrchitasyāpi /
RSK, 5, 23.1 jīvati mṛto'pi puruṣas tridoṣajānvitatandrikāyuktaḥ /
Yogaratnākara
YRā, Dh., 16.2 vṛṣyaṃ medhāgnikāntipradamadhurasaraṃ kārśyahāri tridoṣonmādāpasmāraśūlajvarajayi vapuṣo bṛṃhaṇaṃ netrapathyam //
YRā, Dh., 76.2 hanyāt tridoṣavraṇamehakuṣṭhaplīhodaragranthiviṣakrimīṃśca //
YRā, Dh., 255.2 śūlaplīhavināśanaṃ jvaraharaṃ duṣṭavraṇān nāśayed arśāṃsi grahaṇībhagandaraharaṃ charditridoṣāpaham //
YRā, Dh., 344.1 dakṣiṇāvartaśaṅkhastu tridoṣaghnaḥ śucirnidhiḥ /
YRā, Dh., 401.1 sattvamabhrasya śiśiraṃ tridoṣaghnaṃ rasāyanam /