Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Āyurvedadīpikā
Bhāvaprakāśa
Rasasaṃketakalikā

Carakasaṃhitā
Ca, Sū., 27, 122.2 tridoṣaṃ baddhaviṇmūtraṃ sārṣapaṃ śākamucyate //
Ca, Sū., 27, 168.1 bālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ mārutāpaham /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 9, 91.1 atīsāraṃ jayecchīghraṃ tridoṣam api dāruṇam /
Suśrutasaṃhitā
Su, Sū., 46, 128.1 kāsaśvāsakaraṃ vṛddhaṃ tridoṣaṃ vyādhidūṣitam /
Su, Utt., 40, 105.2 tridoṣamapyatīsāraṃ pītaṃ hanti sudāruṇam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 27, 177.2, 6.0 vṛddhaṃ tridoṣamiti tadevapravṛddham enāmeva mūlakāvasthām abhipretya coktaṃ mūlakaṃ kandānāmapathyatve prakṛṣṭatamam iti mārutāpahaṃ snigdhasiddhamiti sāmānyena bālaṃ vṛddhaṃ ca //
Bhāvaprakāśa
BhPr, 6, 8, 60.2 arśaḥ śothaṃ viṣaṃ kaṇḍūṃtridoṣamapi nāśayet //
BhPr, 6, 8, 64.3 arśaḥ śothaṃ kṣayaṃ kaṇḍūṃ tridoṣamapi nāśayet //
BhPr, 6, 8, 124.2 hanyāt tridoṣaṃ vraṇamedaḥkuṣṭhaplīhodaragranthiviṣakrimīṃśca //
BhPr, 7, 3, 116.2 arśaḥ śophaṃ kṣayaṃ kaṇḍūṃ tridoṣaṃ ca niyacchati //
BhPr, 7, 3, 217.2 hanyāttridoṣaṃ vraṇamehakuṣṭhaṃ plīhodaraṃ granthiviṣakrimīṃśca //
Rasasaṃketakalikā
RSK, 4, 40.2 tridoṣaṃ nāśayecchīghraṃ kriyāṃ śītāṃ prayojayet //