Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Chāndogyopaniṣad
Gopathabrāhmaṇa
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Śira'upaniṣad
Abhidharmakośa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kāvyālaṃkāravṛtti
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Nāḍīparīkṣā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 9, 1.0 sā ceyaṃ rītistridhā bhidyate vaidarbhī gauḍīyā pāñcālī ceti //
Chāndogyopaniṣad
ChU, 7, 26, 2.5 sa ekadhā bhavati tridhā bhavati pañcadhā /
Gopathabrāhmaṇa
GB, 1, 2, 16, 6.0 tad apy etad ṛcoktaṃ catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya tridhā baddho vṛṣabho roravīti maho devo martyāṁ āviveśeti //
GB, 1, 2, 16, 11.0 tridhā baddha iti mantraḥ kalpo brāhmaṇam //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 10.0 ṛgvedaḥ prīṇātu yajurvedaḥ prīṇātu sāmavedaḥ prīṇātviti trir apaḥ pītvātharvavedaḥ prīṇātvitihāsavedaḥ prīṇātu candramāḥ prīṇātviti tridhā mukhaṃ mārṣṭi //
VaikhGS, 1, 7, 5.0 yajamānasya nakṣatranāmādi gotranāma sutāntaṃ mātṛgotranāmāntāt paraṃ śarmāntaṃ nāma praṇavādi bhavanto bruvantu puṇyāhaṃ svastyṛddhyantaṃ pratyekaṃ tridhā tridhā yathāvibhaktivācitamanuvācayeyuḥ //
VaikhGS, 1, 7, 5.0 yajamānasya nakṣatranāmādi gotranāma sutāntaṃ mātṛgotranāmāntāt paraṃ śarmāntaṃ nāma praṇavādi bhavanto bruvantu puṇyāhaṃ svastyṛddhyantaṃ pratyekaṃ tridhā tridhā yathāvibhaktivācitamanuvācayeyuḥ //
VaikhGS, 1, 13, 5.0 sruveṇājyaṃ gṛhītvāmṛtamasīti anuttānam antaritam ity uttānaṃ pratyuṣṭam ity anuttānaṃ homyaṃ pradakṣiṇam abhimantryājyaṃ gṛhītvottānaṃ svato dakṣiṇato vāmataḥ praṇītāyāṃ saṃdhāya citpatistvādibhistribhireva tridhāgnau saṃvapati //
VaikhGS, 3, 4, 1.0 viśvā uta tvayety agniṃ pradakṣiṇaṃ kṛtvātigāhemahi dviṣa ity āsitvā tridhaivaṃ lājahomaṃ juhuyāt //
Vārāhaśrautasūtra
VārŚS, 1, 6, 7, 2.1 tridhā gudaṃ vicchidyāsyāṇīyaso devatābhyo 'vadyati //
Ṛgveda
ṚV, 1, 117, 24.2 tridhā ha śyāvam aśvinā vikastam uj jīvasa airayataṃ sudānū //
ṚV, 2, 3, 10.2 tridhā samaktaṃ nayatu prajānan devebhyo daivyaḥ śamitopa havyam //
ṚV, 4, 58, 3.2 tridhā baddho vṛṣabho roravīti maho devo martyāṁ ā viveśa //
ṚV, 4, 58, 4.1 tridhā hitam paṇibhir guhyamānaṃ gavi devāso ghṛtam anv avindan /
Carakasaṃhitā
Ca, Vim., 7, 29.2 vidhirdṛṣṭastridhā yo 'yaṃ krimīnuddiśya kīrtitaḥ //
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Vim., 8, 125.2 tatra saṃvatsaro dvidhā tridhā ṣoḍhā dvādaśadhā bhūyaścāpyataḥ pravibhajyate tattatkāryamabhisamīkṣya /
Ca, Śār., 6, 23.3 striyā hyāpannagarbhāyāstridhā rasaḥ pratipadyate svaśarīrapuṣṭaye stanyāya garbhavṛddhaye ca /
Ca, Cik., 1, 3, 55.1 palamardhapalaṃ karṣo mātrā tasya tridhā matā /
Mahābhārata
MBh, 1, 29, 21.3 tridhā kṛtvā tadā vajraṃ gataṃ sthānaṃ svam eva hi //
MBh, 1, 70, 21.2 ānināya kriyārthe 'gnīn yathāvad vihitāṃstridhā //
MBh, 1, 213, 47.1 gajānāṃ tu prabhinnānāṃ tridhā prasravatāṃ madam /
MBh, 1, 218, 10.2 dvidhā tridhā ca cicheda khagatān eva bhārata //
MBh, 3, 22, 3.2 dvidhā tridhā cāchinamāśu muktais tato 'ntarikṣe ninado babhūva //
MBh, 3, 108, 10.1 sā babhūva visarpantī tridhā rājan samudragā /
MBh, 3, 178, 9.3 mānuṣyaṃ svargavāsaś ca tiryagyoniś ca tat tridhā //
MBh, 5, 182, 6.2 chittvā tridhā pātayāmāsa bhūmau tato vavau pavanaḥ puṇyagandhiḥ //
MBh, 6, BhaGī 18, 19.1 jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ /
MBh, 6, 43, 29.3 tridhā cicheda samare yatamānasya kārmukam //
MBh, 6, 49, 15.2 tridhā cikṣepa samare bhāradvājo hasann iva //
MBh, 6, 50, 103.2 tridhā cicheda samare sā pṛthivyām aśīryata //
MBh, 6, 60, 52.1 mahākāyāstridhā rājan prasravanto madaṃ bahu /
MBh, 6, 79, 38.2 tridhā cicheda nṛpatiḥ sā vyakīryata medinīm //
MBh, 6, 85, 19.1 tridhābhūtair avadhyanta pāṇḍavaiḥ kauravā yudhi /
MBh, 6, 107, 12.2 sātyakiḥ samare rājaṃstridhā cicheda sāyakaiḥ /
MBh, 6, 109, 40.1 bhīmaseno raṇaślāghī tridhaikaikaṃ samāchinat /
MBh, 6, 112, 54.2 tridhā bhinnena nāgena madāndhena mahābalaḥ //
MBh, 6, 114, 48.2 tad apyasya śitair bhallaistridhā tribhir upānudat /
MBh, 6, 114, 63.1 tām asya viśikhaiśchittvā tridhā tribhir apātayat /
MBh, 7, 28, 7.2 prerayat savyasācī tāṃstridhaikaikam athāchinat //
MBh, 7, 70, 20.2 dhṛṣṭadyumnaṃ samāsādya tridhā sainyam abhidyata //
MBh, 7, 70, 23.1 dhārtarāṣṭrāstridhābhūtā vadhyante pāṇḍusṛñjayaiḥ /
MBh, 7, 70, 27.1 tridhābhūteṣu sainyeṣu vadhyamāneṣu pāṇḍavaiḥ /
MBh, 7, 72, 1.3 kauraveyāṃstridhābhūtān pāṇḍavāḥ samupādravan //
MBh, 7, 94, 9.2 dvidhā tridhā tān akarot sudarśanaḥ śarottamaiḥ syandanavaryam āsthitaḥ //
MBh, 7, 100, 33.2 bhallābhyāṃ pāṇḍavo jyeṣṭhastridhā cicheda māriṣa //
MBh, 7, 114, 41.1 tānantarikṣe viśikhaistridhaikaikam aśātayat /
MBh, 7, 120, 34.2 kṣuraiścicheda bībhatsur dvidhaikaikaṃ tridhaiva ca //
MBh, 7, 120, 45.2 dvidhā tridhāṣṭadhaikaikaṃ chittvā vivyādha tān raṇe //
MBh, 7, 128, 26.2 bhallābhyāṃ pāṇḍavo jyeṣṭhastridhā cicheda māriṣa //
MBh, 7, 141, 52.1 aprāptām eva tāṃ śaktiṃ tridhā cicheda kauravaḥ /
MBh, 8, 12, 35.1 aśvatthāmnaḥ śarān astāṃś chittvaikaikaṃ tridhā tridhā /
MBh, 8, 12, 35.1 aśvatthāmnaḥ śarān astāṃś chittvaikaikaṃ tridhā tridhā /
MBh, 8, 17, 16.2 nakulāya śatāny aṣṭau tridhaikaikaṃ tu so 'chinat //
MBh, 8, 32, 60.3 cicheda cāsya sudṛḍhaṃ dhanur bhallais tribhis tridhā //
MBh, 8, 54, 4.2 te vai nipetus tapanīyapuṅkhā dvidhā tridhā bhīmaśarair nikṛttāḥ //
MBh, 8, 65, 39.1 tān pañcabhallais tvaritaiḥ sumuktais tridhā tridhaikaikam athoccakarta /
MBh, 8, 65, 39.1 tān pañcabhallais tvaritaiḥ sumuktais tridhā tridhaikaikam athoccakarta /
MBh, 9, 7, 27.2 tridhā bhūtvā mahārāja tava sainyam upādravan //
MBh, 9, 27, 38.2 tridhā cicheda samare sahadevo hasann iva //
MBh, 9, 27, 39.1 sā papāta tridhā chinnā bhūmau kanakabhūṣaṇā /
MBh, 10, 8, 40.2 ākṣepeṇa tathaivāsestridhā raktokṣito 'bhavat //
MBh, 11, 10, 20.2 āmantryānyonyam udvignāstridhā te prayayustataḥ //
MBh, 12, 69, 32.2 tridhā tvākrandya mitrāṇi vidhānam upakalpayet //
MBh, 12, 239, 10.1 rūpaṃ cakṣur vipākaśca tridhā jyotir vidhīyate /
MBh, 13, 16, 48.2 yajurbhir yaṃ tridhā vedyaṃ juhvatyadhvaryavo 'dhvare //
MBh, 13, 106, 25.2 varaṃ grāmaśataṃ cāham ekaikasya tridhādadam /
MBh, 13, 129, 18.1 dharmeṇārthaḥ samāhāryo dharmalabdhaṃ tridhā dhanam /
MBh, 13, 147, 18.3 yadyevaṃ manyase rājaṃstridhā dharmavicāraṇā //
MBh, 13, 147, 19.1 eka eveti jānīhi tridhā tasya pradarśanam /
MBh, 14, 39, 18.1 ahastridhā tu vijñeyaṃ tridhā rātrir vidhīyate /
MBh, 14, 39, 18.1 ahastridhā tu vijñeyaṃ tridhā rātrir vidhīyate /
MBh, 14, 39, 19.1 tridhā dānāni dīyante tridhā yajñaḥ pravartate /
MBh, 14, 39, 19.1 tridhā dānāni dīyante tridhā yajñaḥ pravartate /
MBh, 14, 39, 19.2 tridhā lokāstridhā vedāstridhā vidyāstridhā gatiḥ //
MBh, 14, 39, 19.2 tridhā lokāstridhā vedāstridhā vidyāstridhā gatiḥ //
MBh, 14, 39, 19.2 tridhā lokāstridhā vedāstridhā vidyāstridhā gatiḥ //
MBh, 14, 39, 19.2 tridhā lokāstridhā vedāstridhā vidyāstridhā gatiḥ //
MBh, 14, 74, 14.2 dvidhā tridhā ca cicheda kha eva khagamaistadā //
MBh, 14, 78, 27.2 nārācair achinad rājā sarvān eva tridhā tridhā //
MBh, 14, 78, 27.2 nārācair achinad rājā sarvān eva tridhā tridhā //
Rāmāyaṇa
Rām, Ki, 17, 7.2 tridheva racitā lakṣmīḥ patitasyāpi śobhate //
Rām, Yu, 88, 21.1 sā papāta tridhā chinnā śaktiḥ kāñcanamālinī /
Rām, Utt, 76, 6.1 tridhā bhūtaṃ kariṣye 'ham ātmānaṃ surasattamāḥ /
Śira'upaniṣad
ŚiraUpan, 1, 33.1 bhas te ādir madhyaṃ bhuvas te svas te śīrṣaṃ viśvarūpo 'si brahmaikas tvaṃ dvidhā tridhā vṛddhis tvaṃ śāntis tvaṃ puṣṭis tvaṃ hutam ahutaṃ dattam adattaṃ sarvam asarvaṃ viśvam aviśvaṃ kṛtam akṛtaṃ param aparaṃ parāyaṇaṃ ca tvam /
ŚiraUpan, 1, 40.6 yena rudreṇa jagad ūrdhvaṃ dhāritaṃ pṛthivī dvidhā tridhā dhartā dhāritā nāgā ye 'ntarikṣe tasmai rudrāya vai namonamaḥ /
Abhidharmakośa
AbhidhKo, 1, 30.1 tridhānye kāmadhātvāptāḥ sarve rūpe caturdaśa /
AbhidhKo, 1, 40.1 daśa bhāvanayā heyāḥ pañca ca antyāstrayastridhā /
Agnipurāṇa
AgniPur, 20, 7.2 nityo naimittakaḥ sargastridhā prakathito janaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 16.2 śamanaṃ kopanaṃ svasthahitaṃ dravyam iti tridhā //
AHS, Sū., 1, 17.2 tridhā vipāko dravyasya svādvamlakaṭukātmakaḥ //
AHS, Sū., 1, 24.1 sādhāraṇaṃ samamalaṃ tridhā bhūdeśam ādiśet /
AHS, Sū., 12, 35.2 hīnātimithyāyogena bhidyate tat punas tridhā //
AHS, Sū., 12, 38.2 vidyāt kālas tu śītoṣṇavarṣābhedāt tridhā mataḥ //
AHS, Sū., 12, 40.1 kāyavākcittabhedena karmāpi vibhajet tridhā /
AHS, Sū., 12, 57.2 tatsaṃkarād bhavaty anyo vyādhir evaṃ tridhā smṛtaḥ //
AHS, Sū., 12, 74.2 pṛthak trīn viddhi saṃsargas tridhā tatra tu tān nava //
AHS, Sū., 20, 2.1 virecanaṃ bṛṃhaṇaṃ ca śamanaṃ ca tridhāpi tat /
AHS, Sū., 22, 14.2 mukhālepas tridhā doṣaviṣahā varṇakṛcca saḥ //
AHS, Sū., 23, 10.1 lekhanaṃ ropaṇaṃ dṛṣṭiprasādanam iti tridhā /
AHS, Sū., 23, 14.1 piṇḍo rasakriyā cūrṇas tridhaivāñjanakalpanā /
AHS, Śār., 3, 77.1 sahajaṃ kālajaṃ yuktikṛtaṃ dehabalaṃ tridhā /
AHS, Nidānasthāna, 2, 74.1 tridhā dvyahaṃ jvarayati dinam ekaṃ tu muñcati /
AHS, Nidānasthāna, 13, 24.1 pṛthūnnatagrathitatāviśeṣaiśca tridhā viduḥ /
AHS, Cikitsitasthāna, 22, 69.1 samānaṃ śamayed vidvāṃs tridhā vyānaṃ tu yojayet /
AHS, Utt., 36, 1.4 tridhā samāsato bhaumā bhidyante te tvanekadhā //
AHS, Utt., 37, 54.2 tīkṣṇamadhyāvaratvena sā tridhā hantyupekṣitā //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 7.2 te punaḥ pratyekam atiyogāyogamithyāyogabhedāt tridhā bhidyante /
ASaṃ, 1, 22, 9.1 pariṇāmaḥ punaḥ kāla ucyate so'pi śītoṣṇavarṣabhedāttridhā /
Bodhicaryāvatāra
BoCA, 9, 129.2 evaṃ guṇā na vidyante pratyekaṃ te 'pi hi tridhā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 432.1 tridhā pṛṣṭheṣu badhnīta pātheyasthagikā dṛḍham /
Harivaṃśa
HV, 24, 2.2 teṣāṃ vaṃśas tridhā bhūto vṛṣṇīnāṃ kulavardhanaḥ //
Kumārasaṃbhava
KumSaṃ, 7, 44.1 ekaiva mūrtir bibhide tridhā sā sāmānyam eṣāṃ prathamāvaratvam /
Kāvyādarśa
KāvĀ, 1, 11.1 padyaṃ gadyaṃ ca miśraṃ ca tat tridhaiva vyavasthitam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 120.1 pratiṣedhoktir ākṣepas traikālyāpekṣayā tridhā /
Kāvyālaṃkāra
KāvyAl, 1, 16.2 saṃskṛtaṃ prākṛtaṃ cānyadapabhraṃśa iti tridhā //
KāvyAl, 2, 25.1 ādimadhyāntaviṣayaṃ tridhā dīpakamiṣyate /
KāvyAl, 2, 25.2 ekasyaiva tryavasthatvāditi tadbhidyate tridhā //
KāvyAl, 2, 26.2 tribhirnidarśanaiścedaṃ tridhā nirdiśyate yathā //
Kāvyālaṃkāravṛtti
Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 9.0 sā tridhā vaidarbhī gauḍīyā pāñcālī ca //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.11 ārdhadhātuke iti kim tridhā baddho vṛṣabho roravīti iti /
Kūrmapurāṇa
KūPur, 1, 4, 53.1 eko 'pi sanmahādevastridhāsau samavasthitaḥ /
KūPur, 1, 4, 53.3 ekadhā sa dvidhā caiva tridhā ca bahudhā punaḥ //
KūPur, 1, 4, 55.2 tridhā vibhajya cātmānaṃ traikālye sampravartate /
KūPur, 1, 10, 75.1 tridhā bhinno 'smyahaṃ brahman brahmaviṣṇuharākhyayā /
KūPur, 1, 25, 98.1 tridhā bhinno 'smyahaṃ viṣṇo brahmaviṣṇuharākhyayā /
KūPur, 2, 11, 31.1 uttamādhamamadhyatvāt tridhāyaṃ pratipāditaḥ /
Liṅgapurāṇa
LiPur, 1, 4, 56.1 guṇātmikā ca tadvṛttistasya devasya vai tridhā /
LiPur, 1, 5, 4.2 tridhā kaṇṭho munestasya dhyāyato vai hyavartata //
LiPur, 1, 8, 39.1 svādhyāyastu japaḥ proktaḥ praṇavasya tridhā smṛtaḥ /
LiPur, 1, 8, 45.2 tridhā dvijairyamaḥ prokto mando madhyottamas tathā //
LiPur, 1, 17, 30.1 sṛṣṭā buddhirmayā tasyāmahaṅkārastridhā tataḥ /
LiPur, 1, 19, 12.1 tridhā bhinno hyahaṃ viṣṇo brahmaviṣṇubhavākhyayā /
LiPur, 1, 35, 19.1 tritattvasya trivahneś ca tridhābhūtasya sarvataḥ /
LiPur, 1, 54, 45.2 tridhā teṣāmihotpattirabhrāṇāṃ munipuṅgavāḥ //
LiPur, 1, 59, 9.2 saṃhṛtya tatprakāśārthaṃ tridhā vyabhajadīśvaraḥ //
LiPur, 1, 67, 13.2 vyabhajacca tridhā rājyaṃ putrebhyo nāhuṣastadā //
LiPur, 1, 70, 87.2 eka eva mahādevastridhaivaṃ sa vyavasthitaḥ //
LiPur, 1, 70, 93.1 ekadhā sa dvidhā caiva tridhā ca bahudhā punaḥ /
LiPur, 1, 70, 95.1 tridhā yadvartate loke tasmāttriguṇa ucyate /
LiPur, 1, 70, 99.2 tridhā vibhajya cātmānaṃ trailokyaṃ sampravartate //
LiPur, 1, 72, 140.1 tridhā saṃvṛtya lokānvai prasuptabhujagātmane /
LiPur, 1, 85, 56.2 aṅganyāsaḥ karanyāso dehanyāsa iti tridhā //
LiPur, 1, 89, 10.2 tridhā pradakṣiṇīkṛtya śudhyate nātra saṃśayaḥ //
LiPur, 1, 89, 34.1 aṣṭāṅgapraṇipātenatridhā nyastena suvratāḥ /
LiPur, 1, 100, 31.1 tribhiś ca dharṣitaṃ śārṅgaṃ tridhābhūtaṃ prabhostadā /
LiPur, 2, 18, 5.1 brahmaikastvaṃ dvitridhārthamadhaśca tvaṃ sureśvaraḥ /
LiPur, 2, 22, 4.1 tridhā vibhajya sarvaṃ ca caturbhirmadhyamaṃ punaḥ /
LiPur, 2, 25, 84.1 darbhadvayaṃ pragṛhyāgniprajvālanaṃ ghṛtaṃ tridhā vartayet /
Matsyapurāṇa
MPur, 18, 19.2 ye samānā iti dvābhyāmantyaṃ tu vibhajettridhā //
MPur, 69, 7.2 bhārāvataraṇārthāya tridhā viṣṇurbhaviṣyati //
MPur, 93, 5.1 grahayajñastridhā proktaḥ purāṇaśrutikovidaiḥ /
MPur, 97, 2.3 sūryāgnicandrarūpeṇa tattridhā jagati sthitam //
MPur, 128, 6.1 sa saṃbhṛtya prakāśārthaṃ tridhā tulyo'bhavatpunaḥ /
MPur, 140, 45.1 tato bāṇaṃ tridhā devastridaivatamayaṃ haraḥ /
MPur, 140, 53.2 tridhā iva hutāśaśca somo nārāyaṇastathā //
MPur, 141, 16.1 saumyā barhiṣadaḥ kāvyā agniṣvāttā iti tridhā /
Nāradasmṛti
NāSmṛ, 1, 2, 9.2 na tv anyo 'nyad athānyasmād ity anyārtham idaṃ tridhā //
Suśrutasaṃhitā
Su, Sū., 35, 18.2 tatraitān bhūyastridhā parīkṣeta kimasāvaupasargikaḥ prākkevalo 'nyalakṣaṇa iti /
Su, Śār., 9, 5.1 ūrdhvagāḥ śabdasparśarūparasagandhapraśvāsocchvāsajṛmbhitakṣuddhasitakathitaruditādīn viśeṣān abhivahantyaḥ śarīraṃ dhārayanti tāstu hṛdayam abhiprapannāstridhā jāyante tāstriṃśat /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 39, 17.1 balaṃ yattrividhaṃ proktamatastatra kramastridhā /
Su, Utt., 7, 15.1 dvidhāsthite tridhā paśyedbahudhā cānavasthite /
Su, Utt., 18, 21.2 snehano lekhanīyaśca ropaṇīyaśca sa tridhā //
Su, Utt., 18, 45.1 tau tridhaivopayujyete rogeṣu puṭapākavat /
Sāṃkhyakārikā
SāṃKār, 1, 39.1 sūkṣmā mātāpitṛjāḥ saha prabhūtais tridhā viśeṣāḥ syuḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 39.2, 1.5 tathā prārabdhaṃ śarīraṃ sūkṣmair mātāpitṛjaiśca saha mahābhūtaistridhā viśeṣaiḥ pṛṣṭhodarajaṅghākaṭyuraḥśiraḥprabhṛti ṣaṭkauśikaṃ pañcabhautikaṃ rudhiramāṃsasnāyuśukrāsthimajjāsaṃbhṛtam /
SKBh zu SāṃKār, 51.2, 1.14 eṣaiva duḥkhatrayabhedāt tridhā kalpanīyeti ṣaṭ siddhayaḥ /
Tantrākhyāyikā
TAkhy, 2, 58.1 sūkareṇāpi prahāramūrchitenottamaṃ javam āsthāyāvaskarapradeśe tathābhyāhataḥ yena gatāsus tridhāgataśarīro nipatitaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.3 tṛtīyām api vediṃ parimṛjya ṣaḍaṅgulāgner darbhair grathite 'dhas tridhākṛtaṃ rajjuvat mūle baddhaṃ ṣaṭtriṃśadaṅgulapramāṇaṃ paristaraṇakūrcaṃ kṛtvā madhyavedyāṃ paristṛṇāti śrāmaṇakaṃ /
Viṣṇupurāṇa
ViPur, 1, 2, 34.2 sāttviko rājasaś caiva tāmasaś ca tridhā mahān /
ViPur, 1, 22, 39.1 sargasthityantakāleṣu tridhaivaṃ sampravartate /
ViPur, 2, 12, 13.3 saumyā barhiṣadaścaiva agniṣvāttāśca te tridhā //
ViPur, 3, 2, 21.1 pārā marīcigarbhāśca sudharmāṇastathā tridhā /
ViPur, 3, 3, 29.1 etadbrahma tridhābhedamabhedamapi sa prabhuḥ /
ViPur, 4, 6, 78.1 ūcuś cainam agnim āmnāyānusārī bhūtvā tridhā kṛtvorvaśīsalokatāmanoratham uddiśya samyag yajethāḥ tato 'vaśyam abhilaṣitam avāpsyatītyuktas tām agnisthālīm ādāya jagāma //
Viṣṇusmṛti
ViSmṛ, 18, 25.1 atha brāhmaṇasya kṣatriyasya vaiśyasya vā vaiśyaśūdrau putrau syātāṃ tadā taddhanaṃ tridhā vibhajeyātām //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 34.1, 1.1 tatra hiṃsā tāvat kṛtā kāritānumoditeti tridhā //
YSBhā zu YS, 2, 34.1, 2.1 ekaikā punas tridhā //
Abhidhānacintāmaṇi
AbhCint, 2, 206.1 mṛdaṅgo murajaḥ soṅkyāliṅgyūrdhvaka iti tridhā /
AbhCint, 2, 208.1 bībhatsādbhutaśāntāśca rasā bhāvāḥ punastridhā /
Amaraughaśāsana
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
Bhāgavatapurāṇa
BhāgPur, 2, 5, 24.1 so 'haṅkāra iti prokto vikurvan samabhūt tridhā /
BhāgPur, 2, 10, 13.2 vīryaṃ hiraṇmayaṃ devo māyayā vyasṛjat tridhā //
BhāgPur, 2, 10, 14.2 athaikaṃ pauruṣaṃ vīryaṃ tridhābhidyata tacchṛṇu //
BhāgPur, 2, 10, 41.2 tatrāpyekaikaśo rājan bhidyante gatayastridhā /
BhāgPur, 3, 5, 30.1 vaikārikas taijasaś ca tāmasaś cety ahaṃ tridhā /
BhāgPur, 3, 6, 7.2 vibabhājātmanātmānam ekadhā daśadhā tridhā //
BhāgPur, 3, 6, 9.1 sādhyātmaḥ sādhidaivaś ca sādhibhūta iti tridhā /
BhāgPur, 3, 10, 8.2 ekaṃ vyabhāṅkṣīd urudhā tridhā bhāvyaṃ dvisaptadhā //
BhāgPur, 11, 13, 34.2 vijñānam ekam urudheva vibhāti māyā svapnas tridhā guṇavisargakṛto vikalpaḥ //
Bhāratamañjarī
BhāMañj, 6, 476.1 tāṃ ca śakrasutastūrṇaṃ cakāra viśikhaistridhā /
Garuḍapurāṇa
GarPur, 1, 49, 34.2 evaṃ dvidhā tridhāpyuktaṃ puraṇāt pūrakaḥ sa ca //
GarPur, 1, 49, 35.1 kumbhako niścalatvācca recanād recakastridhā /
GarPur, 1, 86, 1.2 yeyaṃ pretaśilā khyātā gayāyāṃ sā tridhā sthitā /
GarPur, 1, 147, 61.1 tridhā tryahaṃ jvarayati dinamekaṃ tu muñcati /
GarPur, 1, 162, 24.2 pṛthūnnatāgragrathitairviśeṣaiśca tridhā viduḥ //
Mātṛkābhedatantra
MBhT, 12, 55.1 guruṇā lakṣajāpena tan mantraṃ śrāvayet tridhā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 26.2, 1.0 ete bhāvāḥ sāṃsiddhikādibhedāttridhā saṃsāryaṇorbhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 21.2, 1.0 tridhā darśayannāha svabhāvabhedaṃ indragopakapratīkāśam śukrībhavati rasād ityāha rasavīryavipākaprabhāvāṇām pratyekaṃ sthānasaṃśrayasya kālabalapravṛttā nirdiśannāha ityāha kāle'patyaphalaprado āha tatra nirdiśannāha bhavantītyādi //
NiSaṃ zu Su, Sū., 14, 10.2, 7.2 stanyaṃ dhātavastridhā /
Rasamañjarī
RMañj, 6, 43.1 kanyādrāvaiśca saṃbhāvya pratidrāvaistridhā tridhā /
RMañj, 6, 43.1 kanyādrāvaiśca saṃbhāvya pratidrāvaistridhā tridhā /
RMañj, 6, 150.1 balārasaiḥ saptadhaivam apāmārgarasais tridhā /
RMañj, 6, 151.1 pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /
RMañj, 6, 151.1 pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /
Rasaprakāśasudhākara
RPSudh, 1, 47.2 tridhā pātanamityuktaṃ rasadoṣavināśanam //
Rasaratnasamuccaya
RRS, 2, 47.1 goghṛtena ca taccūrṇaṃ bharjayet pūrvavat tridhā /
RRS, 3, 87.2 tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape //
RRS, 3, 91.1 manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā /
RRS, 3, 121.0 kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam //
RRS, 9, 79.0 khallayantraṃ tridhā proktaṃ rasādisukhamardane //
RRS, 11, 38.0 śulvena pātayet piṣṭīṃ tridhordhvaṃ saptadhā tv adhaḥ //
RRS, 16, 36.2 rasair nāgabalāyāśca guḍūcyāśca tridhā tridhā /
RRS, 16, 36.2 rasair nāgabalāyāśca guḍūcyāśca tridhā tridhā /
Rasaratnākara
RRĀ, R.kh., 1, 11.2 baddhaḥ syād drutisatvābhyāṃ rasasyaivaṃ tridhā gatiḥ //
RRĀ, R.kh., 6, 28.2 matsyākṣyāḥ karavīrāyāḥ dravaiḥ piṣṭvā tridhā pacet //
RRĀ, R.kh., 6, 34.1 jayantyāśca dravaiḥ paścānmardyaṃ mardya tridhā puṭet /
RRĀ, R.kh., 8, 1.2 muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā //
RRĀ, R.kh., 9, 37.1 evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntaram /
RRĀ, R.kh., 9, 38.2 piṣṭvā tatpūrvavat sthālyāṃ pācyaṃ peṣyaṃ puṭe tridhā //
RRĀ, Ras.kh., 3, 78.1 lohaparpaṭakaṃ dattvā tadvad dhāmyaṃ tridhā punaḥ /
RRĀ, V.kh., 4, 22.2 gandhakaṃ sūkṣmacūrṇaṃ tu kāñjikaiḥ kṣālayettridhā //
RRĀ, V.kh., 4, 23.1 tridhā jambīrajairdrāvairhaṃsapādyāśca saptadhā /
RRĀ, V.kh., 4, 53.1 ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam /
RRĀ, V.kh., 4, 86.2 ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam //
RRĀ, V.kh., 4, 103.2 raktāśvamārajaiścaiva pṛthagbhāvyaṃ tridhā tridhā //
RRĀ, V.kh., 4, 103.2 raktāśvamārajaiścaiva pṛthagbhāvyaṃ tridhā tridhā //
RRĀ, V.kh., 4, 151.2 ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam //
RRĀ, V.kh., 5, 24.1 ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam /
RRĀ, V.kh., 6, 82.1 ityevaṃ tu tridhā kuryāddivyaṃ bhavati kāñcanam /
RRĀ, V.kh., 6, 103.1 tridhaiva sāritaḥ sūtaḥ sahasrāṃśena vidhyate /
RRĀ, V.kh., 7, 123.1 sārayecca tridhā hema candrārkaṃ vedhayettataḥ /
RRĀ, V.kh., 8, 37.2 dattvā samaṃ samaṃ jāryaṃ tridhā tāreṇa sārayet //
RRĀ, V.kh., 8, 44.1 jāraṇena tridhā sāryaṃ drute śulbe niyojayet /
RRĀ, V.kh., 8, 56.1 taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt /
RRĀ, V.kh., 8, 136.2 ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 8, 141.2 ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam //
RRĀ, V.kh., 9, 108.1 svarṇena ca tridhā sāryaṃ śatavedhī bhavecca tat /
RRĀ, V.kh., 9, 119.1 jāritaṃ tattridhā sāryaṃ pakvabījena vai kramāt /
RRĀ, V.kh., 10, 46.1 saurāṣṭrīṃ bhāvayed gharme gavāṃ pittaiḥ tridhātataḥ /
RRĀ, V.kh., 11, 2.1 svedanaṃ mardanaṃ mūrchotthāpanaṃ pātanaṃ tridhā /
RRĀ, V.kh., 11, 19.3 evamutthāpitaḥ sūtastridhā pātyaḥ krameṇa tu //
RRĀ, V.kh., 12, 30.3 ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet //
RRĀ, V.kh., 12, 39.2 tridhā ca mūlakadrāvai rambhākandadravaistridhā //
RRĀ, V.kh., 12, 39.2 tridhā ca mūlakadrāvai rambhākandadravaistridhā //
RRĀ, V.kh., 12, 66.2 kṛtvā jāryaṃ punastadvaccārayecca tridhā punaḥ //
RRĀ, V.kh., 12, 68.2 yadā lakṣaguṇe jīrṇe tridhā sāryaṃ ca jārayet //
RRĀ, V.kh., 13, 14.1 ityevaṃ ca punaḥ kuryāttridhā sattvaṃ vimuñcati /
RRĀ, V.kh., 14, 41.1 tridhātha pakvabījaṃ tu sārayitvātha jārayet /
RRĀ, V.kh., 14, 84.2 yuktyā śataguṇaṃ yāvattridhānenaiva sārayet //
RRĀ, V.kh., 14, 87.1 sahasraguṇitaṃ yāvat tridhā tenaiva sārayet /
RRĀ, V.kh., 14, 99.2 pūrvavacca tridhā sāryaṃ śatavedhī bhavedrasaḥ //
RRĀ, V.kh., 15, 22.1 raktavargeṇa gomūtrairbhāvayeddaradaṃ tridhā /
RRĀ, V.kh., 15, 37.1 jāritaṃ jārayettena svarṇavajreṇa vai tridhā /
RRĀ, V.kh., 15, 69.1 ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt /
RRĀ, V.kh., 15, 126.2 tatastu pakvabījena sārayejjārayettridhā //
RRĀ, V.kh., 16, 53.1 mārayet pakvabījāni tridhā taṃ jārayet kramāt /
RRĀ, V.kh., 16, 83.1 tadrasaṃ pakvabījena sārayetpūrvavattridhā /
RRĀ, V.kh., 18, 66.2 atha bījaistridhā sāryaṃ jārayetsārayetpunaḥ //
RRĀ, V.kh., 18, 69.2 sārayet pakvabījena tridhā taṃ jārayetpunaḥ //
RRĀ, V.kh., 18, 72.1 tridhā sāryaṃ punarjāryam evaṃ vāracatuṣṭayam /
RRĀ, V.kh., 18, 76.2 tridhātha pakvabījena sārayet pūrvavat kramāt //
RRĀ, V.kh., 18, 79.3 tridhā taṃ pūrvavajjāryaṃ mukhaṃ baddhvātha bandhayet //
RRĀ, V.kh., 18, 94.2 ityevaṃ saptavārāṇi sāritaṃ tat tridhā tridhā //
RRĀ, V.kh., 18, 94.2 ityevaṃ saptavārāṇi sāritaṃ tat tridhā tridhā //
RRĀ, V.kh., 18, 118.2 triprakārā prakartavyā sāraṇā tu tridhā tridhā //
RRĀ, V.kh., 18, 118.2 triprakārā prakartavyā sāraṇā tu tridhā tridhā //
RRĀ, V.kh., 18, 149.1 rasabījena cānyena tridhā sāryaṃ krameṇa vai /
RRĀ, V.kh., 20, 92.1 vasubhaṭṭarasenātha tridhā siñcet sutāpitam /
RRĀ, V.kh., 20, 111.1 tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam /
RRĀ, V.kh., 20, 112.1 vasubhadrarasenātha tridhā siñcya sutāpitam /
Rasendracintāmaṇi
RCint, 3, 178.2 karmāsya tridhā patralepeneti jñeyam //
RCint, 6, 41.2 pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye //
Rasendracūḍāmaṇi
RCūM, 5, 5.1 khalvayantraṃ tridhā proktaṃ mardanādikakarmaṇi /
RCūM, 10, 49.2 goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā //
RCūM, 11, 44.2 tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape //
RCūM, 11, 54.1 manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrikā /
RCūM, 11, 74.2 kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam //
RCūM, 14, 26.1 sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam /
Rasendrasārasaṃgraha
RSS, 1, 182.2 saptadhā vā tridhā vāpi dadhnā cāmlena vā punaḥ //
RSS, 1, 199.2 tridhā supuṭitaṃ śuddhaṃ vāntibhrāntivivarjitam //
RSS, 1, 276.2 nirguṇḍyambu himaṃ rasendrakalitaṃ dugdhājyagandhena tattulyenātha mṛtaṃ bhavetsupuṭitaṃ pañcāmṛtena tridhā //
Rasādhyāya
RAdhy, 1, 170.1 tridhānnapathavakrāṇāṃ madhyād ekaṃ ca hīrakam /
RAdhy, 1, 276.1 atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam /
RAdhy, 1, 351.2 evaṃ gandhakatailena tridhā hema prajāyate //
RAdhy, 1, 437.1 tridhābhrakadruteḥ karma vaṅge syācchatavedhakam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 41.0 tatas tridhā ṣaḍlohadrutikaraṇam //
RAdhyṬ zu RAdhy, 478.2, 42.0 tataḥ tridhā annapathahīrakakaraṇam //
RAdhyṬ zu RAdhy, 478.2, 47.0 tataḥ gandhakatailena tridhā hemakarma //
RAdhyṬ zu RAdhy, 478.2, 53.0 tataḥ tridhābhrakadrutiḥ //
Rasārṇava
RArṇ, 7, 28.0 mṛttikāguḍapāṣāṇabhedato rasakastridhā //
RArṇ, 7, 107.2 iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam //
RArṇ, 8, 17.2 kalpitaṃ rañjitaṃ pakvamiti bhūyastridhā bhavet //
RArṇ, 17, 98.2 sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ //
RArṇ, 17, 99.1 śuklavargastridhā kṣāraṃ śaṅkhasaindhavasarjikāḥ /
Rājanighaṇṭu
RājNigh, Śat., 5.2 kākamācī śrutaśreṇī bhṛṅgarājas tridhā mataḥ //
RājNigh, Śat., 6.1 kākajaṅghā tridhā cuñcuḥ trividhaḥ sinduvārakaḥ /
RājNigh, Mūl., 5.2 musalī dvividhā cātha tridhā gucchās tathaiva ca //
RājNigh, Śālm., 1.2 pāribhadro 'tha khadiras tridhāriḥ khādiraḥ smṛtaḥ //
RājNigh, Śālm., 3.1 kanthārikā tridhairaṇḍo ghoṇṭā vallīkarañjakaḥ /
RājNigh, Śālm., 142.2 tatra sthūlo laghuś cānyas tridhāyaṃ dvādaśābhidhaḥ //
RājNigh, Āmr, 3.2 drākṣā tridhātha karmāraḥ paruṣaḥ pippalo vaṭaḥ //
RājNigh, Āmr, 4.1 vaṭī cāśvatthikā plakṣas tathā codumbaras tridhā /
RājNigh, Āmr, 4.2 tattvacā badaraṃ cābdhi bījapūraṃ tridhā matam //
RājNigh, 12, 4.1 agarvyaś ca tridhā māṃsī turuṣko guggulus tridhā /
RājNigh, 12, 4.1 agarvyaś ca tridhā māṃsī turuṣko guggulus tridhā /
RājNigh, 13, 13.1 tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /
RājNigh, 13, 108.2 prokto rasāyanaśreṣṭho yaśodastritridhāhvayaḥ //
RājNigh, 13, 192.1 ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā /
RājNigh, Śālyādivarga, 1.2 tacca tāvat tridhā jñeyaṃ śūkaśimbītṛṇāhvayam //
RājNigh, Śālyādivarga, 100.2 vṛttabījā pītapuṣpā śvetā raktāsitā tridhā //
RājNigh, Sattvādivarga, 27.2 so 'pyeṣa bhūtaḥ kila vartamānastathā bhaviṣyanniti ca tridhoktaḥ //
Tantrasāra
TantraS, 3, 25.0 sa ca eṣa visargas tridhā āṇavaḥ cittaviśrāntirūpaḥ śāktaḥ cittasaṃbodhalakṣaṇaḥ śāṃbhavaḥ cittapralayarūpaḥ iti //
TantraS, 4, 35.0 tā etāḥ catasraḥ śaktayaḥ svātantryāt pratyekaṃ tridhaiva vartante //
TantraS, 6, 1.1 sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
TantraS, Dvāviṃśam āhnikam, 33.1 etad visargadhāmani parimarśanatas tridhaiva manuvīryam /
Tantrāloka
TĀ, 3, 163.1 śīghrasthairyaprabhinnena tridhā bhāvamupāgatā /
TĀ, 3, 164.1 iṣyamāṇaṃ tridhaitasyāṃ tādrūpyasyāparicyuteḥ /
TĀ, 3, 236.1 vibhāgābhāsane cāsya tridhā vapurudāhṛtam /
TĀ, 3, 237.1 tāsāmapi tridhā rūpaṃ sthūlasūkṣmaparatvataḥ /
TĀ, 3, 280.2 madabhinnamidaṃ ceti tridhopāyaḥ sa śāmbhavaḥ //
TĀ, 5, 25.2 sṛṣṭisaṃsthitisaṃhāraistāsāṃ pratyekatastridhā //
TĀ, 6, 2.1 sthānabhedastridhā proktaḥ prāṇe dehe bahistathā /
TĀ, 8, 198.2 vairabhadrordhvataḥ koṭirviṣkambhādvistṛtaṃ tridhā //
TĀ, 8, 290.2 tatraivāṣṭāvahaṃkārastridhā kāmādikāstathā //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 26.1 vāmadehaṃ tridhā coktvā khecarīṃ daśadhā japet /
Ānandakanda
ĀK, 1, 2, 60.2 tridhā dakṣiṇahastasthaṃ pibedācamanaṃ tataḥ //
ĀK, 1, 2, 87.1 tatra kṣipet gandhapuṣpaṃ mūlamantraṃ tridhā japet /
ĀK, 1, 2, 92.2 nyasedgandhākṣataṃ puṣpaṃ tridhā mūlena mantrayet //
ĀK, 1, 2, 265.1 tridhā baddhaṃ ca ṛṣabhaṃ śaktyādyāyudhadhāriṇam /
ĀK, 1, 3, 30.1 tridhā svadakṣiṇe haste śivaṃ sāvaraṇaṃ yajet /
ĀK, 1, 4, 49.2 evaṃ tridhā pātitaṃ ca tataḥ sūtaṃ nirodhayet //
ĀK, 1, 4, 105.2 rambhādravaistridhā mardyaṃ mūlakasya dravaistridhā //
ĀK, 1, 4, 105.2 rambhādravaistridhā mardyaṃ mūlakasya dravaistridhā //
ĀK, 1, 4, 121.1 tilaparṇīrasaiḥ piṣṭvā dhānyābhraṃ puṭayet tridhā /
ĀK, 1, 4, 147.2 puṭedevaṃ tridhā paścāt somavallyā rasena ca //
ĀK, 1, 4, 424.1 kapitindau keśataile pratyekaṃ tu tridhā vapet /
ĀK, 1, 4, 448.1 idaṃ nāgaṃ pakvabīje drute nirvāhayettridhā /
ĀK, 1, 4, 454.2 saraktavarge gomūtre bhāvitaṃ daradaṃ tridhā //
ĀK, 1, 4, 491.2 karīṣāgnāviti punar mardyaṃ pācyaṃ tridhā priye //
ĀK, 1, 7, 104.1 mūṣāgataṃ dhamettīvramevaṃ dhāmyaṃ tridhā priye /
ĀK, 1, 7, 162.1 meghanādarase cetthaṃ nikṣipetteṣu tattridhā /
ĀK, 1, 7, 184.1 kapitindau keśataile pratyekaṃ tu tridhā vapet /
ĀK, 1, 9, 126.1 bhasma vaikrāntasatvasya mardyamevaṃ trayaṃ tridhā /
ĀK, 1, 9, 130.2 bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayettridhā //
ĀK, 1, 13, 21.2 punaśca tilaparṇyādyairbhāvayecchoṣayet tridhā //
ĀK, 1, 15, 71.1 śvetā kṛṣṇā ca pītā ca devadālī tridhā matā /
ĀK, 1, 16, 119.4 anenaiva tu mantreṇa tridhā sūtreṇa veṣṭitam //
ĀK, 1, 17, 91.1 vraṇaṃ ca śvayathuṃ śvitramagnisādaṃ tridhā viṣam /
ĀK, 1, 23, 45.1 nirudhya taṃ mṛdupuṭe tridhā pācyaṃ punaḥ priye /
ĀK, 1, 26, 240.1 rasoparasalohānāṃ tridhā saṃskāravahnayaḥ /
ĀK, 1, 26, 240.2 garuṇḍakāṣṭhakolīśasādhanāste pṛthaktridhā //
ĀK, 2, 1, 74.2 manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā //
ĀK, 2, 1, 92.1 suvarṇākārabhedācca pratyekaṃ tatpunastridhā /
ĀK, 2, 1, 143.1 mustāsūraṇavarṣābhūrasair vyastaiḥ puṭaṃ tridhā /
ĀK, 2, 1, 153.2 kāsamardadravairekaṃ gokṣīreṇa puṭaṃ tridhā //
ĀK, 2, 1, 166.2 matsyākṣyāścaikavīrāyā dravaiḥ piṣṭvā tridhā pacet //
ĀK, 2, 3, 2.2 sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam //
ĀK, 2, 4, 20.1 taptaṃ taptaṃ tridhā siñcyācchuddhimāyāti niścayam /
ĀK, 2, 5, 6.1 kāntāyastīkṣṇamuṇḍākhyaṃ lohamevamapi tridhā /
ĀK, 2, 5, 39.1 evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntakam /
ĀK, 2, 5, 40.2 saṃpeṣya pūrvavatsthālyāṃ pācyaṃ peṣyaṃ tridhā puṭaiḥ //
ĀK, 2, 5, 67.1 lohapākastridhā prokto mṛdumadhyakharātmakaḥ /
ĀK, 2, 7, 65.1 pṛthakpañcāmṛtaiḥ pañcapuṭaṃ cekṣurasais tridhā /
ĀK, 2, 7, 86.2 sthālīpākastridhā prokto mṛdur madhyaḥ kharātmakaḥ //
ĀK, 2, 9, 48.1 jyotirnāmnī tridhā proktā vṛkṣakandatṛṇātmikā /
ĀK, 2, 9, 102.1 jyotirnāmnī tridhā raktavallarī patravallarī /
ĀK, 2, 10, 23.1 devadālī tridhā proktā śvetā kṛṣṇā ca pītalā /
ĀK, 2, 10, 42.2 punarnavā tridhā proktā śvetā raktā ca mecakā //
ĀK, 2, 10, 55.1 śarapuṅkhī tridhā śvetā raktā kṛṣṇā ca kaṇṭakā /
Āryāsaptaśatī
Āsapt, 2, 86.1 ākṣipasi karṇam akṣṇā balir api baddhas tvayā tridhā madhye /
Śyainikaśāstra
Śyainikaśāstra, 6, 44.1 ūrddhvākrāntiḥ samākrāntirnīcākrāntiriti tridhā /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 3.1 gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /
ŚdhSaṃh, 2, 11, 3.1 gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /
ŚdhSaṃh, 2, 11, 4.2 tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā //
ŚdhSaṃh, 2, 11, 4.2 tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā //
ŚdhSaṃh, 2, 11, 4.2 tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā //
ŚdhSaṃh, 2, 12, 250.1 balārasaiḥ saptavelamapāmārgarasaistridhā /
ŚdhSaṃh, 2, 12, 251.1 pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /
ŚdhSaṃh, 2, 12, 251.1 pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /
ŚdhSaṃh, 2, 12, 280.1 saṃśoṣya gharme kvāthaiśca bhāvayet trikaṭostridhā /
ŚdhSaṃh, 2, 12, 280.2 vāsāmṛtācitrakaṇārasair bhāvyaṃ kramāttridhā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 5.3 muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 suvarṇādīnāṃ caturṇāṃ patrāṇi kṛtvā tāni cāgnau punaḥ saṃtaptāni kṛtvā vakṣyamāṇadravyeṣu tridhā trivelaṃ yathā syānniṣiñcayet pratyekamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.0 viśeṣamapi na kevalaṃ pūrvoktadravyair niṣiñcayet kiṃtu ravidugdhenārkakṣīreṇāpi tridhā kṛtvā śodhayediti pūrvaśodhanādayameva viśeṣaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 4.1 gomūtre ca kulatthānāṃ kaṣāye tu tridhā tridhā /
BhPr, 7, 3, 4.1 gomūtre ca kulatthānāṃ kaṣāye tu tridhā tridhā /
BhPr, 7, 3, 46.1 gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /
BhPr, 7, 3, 46.1 gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /
BhPr, 7, 3, 56.1 gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /
BhPr, 7, 3, 56.1 gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /
BhPr, 7, 3, 74.2 tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā //
BhPr, 7, 3, 74.2 tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā //
BhPr, 7, 3, 74.2 tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā //
BhPr, 7, 3, 91.1 gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /
BhPr, 7, 3, 91.1 gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /
BhPr, 7, 3, 121.1 gomūtre ca kulatthānāṃ kaṣāye'tra tridhā tridhā /
BhPr, 7, 3, 121.1 gomūtre ca kulatthānāṃ kaṣāye'tra tridhā tridhā /
Dhanurveda
DhanV, 1, 23.1 māṃsavedhaṃ tataḥ kuryādevaṃ vedho bhavettridhā /
Gheraṇḍasaṃhitā
GherS, 1, 56.2 bhālabhātiṃ tridhā kuryāt kaphadoṣaṃ nivārayet //
GherS, 5, 56.2 adhamā dvādaśī mātrā prāṇāyāmās tridhā smṛtāḥ //
Gorakṣaśataka
GorŚ, 1, 85.2 tridhā śaktiḥ sthitā yatra tat paraṃ jyotir om iti //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 svarṇādidhātūnāṃ patrāṇi tailādau tridhā trivāram agnau pratāpayet taptvā taptvā niṣiñcayet nirvāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 5.0 atha tadbhedāḥ sahajaṃ khanisambhūtaṃ kṛtrimaṃ ca tridhā matam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 6.0 apāmārga ūrdhvakaṇṭakaḥ tadrasaistridhā bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 7.0 lodhraṃ prasiddhaṃ prativiṣā ativiṣā mustaṃ nāgaraṃ dhātakīpuṣpāṇi indrayavaḥ amṛtā guḍūcī eṣāṃ svarasaiḥ pratyekaṃ tridhā bhāvanā syāt //
Haribhaktivilāsa
HBhVil, 4, 60.2 śūdrocchiṣṭāni śodhyāni tridhā kṣārāmlavāribhiḥ //
HBhVil, 5, 262.3 caturmūrtiḥ paraṃ proktaṃ ekaiko bhidyate tridhā /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 71.1 prāṇāyāmas tridhā prokto recapūrakakumbhakaiḥ /
Janmamaraṇavicāra
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 24.2 tridhā mantreśvareśānāḥ śivaḥ sākṣān na bhidyate //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 11.2 ante śleṣmavikāreṇa nāḍiketi tridhā matā //
Rasakāmadhenu
RKDh, 1, 1, 17.1 khalvayantraṃ tridhā proktam mardanādiṣu karmasu /
RKDh, 1, 5, 32.2 kalpitaṃ rañjitaṃ pakvam iti bhūyastridhā bhavet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 16.0 punarapi sarvam etattridhā bhavati //
Rasasaṃketakalikā
RSK, 1, 12.1 tridhordhvapātanāt pātyaḥ pādāṃśārkayutaḥ śuciḥ /
RSK, 2, 38.2 lohapākastridhā prokto mṛdurmadhyaḥ kharastathā /
Rasārṇavakalpa
RAK, 1, 471.1 niṣeko'yaṃ tridhā pūrvaṃ punaḥ śulvaṃ tridhā tridhā /
RAK, 1, 471.1 niṣeko'yaṃ tridhā pūrvaṃ punaḥ śulvaṃ tridhā tridhā /
RAK, 1, 471.1 niṣeko'yaṃ tridhā pūrvaṃ punaḥ śulvaṃ tridhā tridhā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 44.2 ekā eva tridhā bhūtā gaṅgā revā sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 14, 6.1 ekā mūrtistridhā jātā brāhmī śaivī ca vaiṣṇavī /
SkPur (Rkh), Revākhaṇḍa, 26, 44.2 tridhā pradakṣiṇīkṛtya daṇḍavatpatito bhuvi //
SkPur (Rkh), Revākhaṇḍa, 49, 33.1 tridhā yatrekṣyate 'dyāpi hyāvartaḥ surapūritaḥ /
Yogaratnākara
YRā, Dh., 50.1 muṇḍaṃ tīkṣṇaṃ tathā kāntamiti lohaṃ tridhā smṛtam /
YRā, Dh., 190.2 tridhaivaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam //