Occurrences

Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 170, 41.1 namaskṛtvā trinetrāya śarvāyāmitatejase /
MBh, 7, 57, 52.2 hantre goptre trinetrāya vyādhāya vasuretase //
Rāmāyaṇa
Rām, Utt, 5, 5.2 trīṃstrinetrasamān putrān rākṣasān rākṣasādhipaḥ /
Kumārasaṃbhava
KumSaṃ, 5, 69.1 ayuktarūpaṃ kim ataḥ paraṃ vada trinetravakṣaḥ sulabhaṃ tavāpi yat /
KumSaṃ, 7, 69.1 ity oṣadhiprasthavilāsinīnāṃ śṛṇvan kathāḥ śrotrasukhās trinetraḥ /
Kūrmapurāṇa
KūPur, 1, 10, 45.2 namaḥ pinākahastāya trinetrāya namo namaḥ //
KūPur, 1, 11, 71.1 śaṅkhacakradharaṃ kāmyaṃ trinetraṃ kṛttivāsasam /
KūPur, 1, 11, 334.1 sampūjya pārśvataḥ śaṃbhuṃ trinetraṃ bhaktisaṃyutaḥ /
KūPur, 1, 15, 205.1 sahasrasūryasaṃkāśaṃ trinetraṃ candracihnitam /
KūPur, 1, 24, 53.1 paraśvadhāsaktakaraṃ trinetraṃ nṛsiṃhacarmāvṛtasarvagātram /
KūPur, 1, 24, 66.1 oṃ namo nīlakaṇṭhāya trinetrāya ca raṃhase /
KūPur, 1, 25, 107.1 brahmaṇe vāmadevāya trinetrāya mahīyase /
KūPur, 1, 28, 43.2 tryambakāya trinetrāya yogināṃ gurave namaḥ //
KūPur, 1, 31, 30.1 sa evamukto muninā piśāco dayālunā devavaraṃ trinetram /
KūPur, 1, 31, 38.2 tvāṃ brahmapāraṃ praṇamāmi śaṃbhuṃ hiraṇyagarbhādhipatiṃ trinetram //
KūPur, 2, 1, 32.1 nirīkṣya te jagannāthaṃ trinetraṃ candrabhūṣaṇam /
Liṅgapurāṇa
LiPur, 1, 6, 14.2 namo 'stu vo mahādevāstrinetrā nīlalohitāḥ //
LiPur, 1, 27, 19.2 dīptānalāyutaprakhyaṃ trinetraṃ tridaśeśvaram //
LiPur, 1, 31, 39.1 tryaṃbakāya trinetrāya triśūlavaradhāriṇe /
LiPur, 1, 71, 56.2 ko nāma hantuṃ tripuraṃ samartho muktvā trinetraṃ bhagavantamekam //
LiPur, 2, 11, 17.2 trinetro 'trirumā sākṣādanasūyā smṛtā budhaiḥ //
LiPur, 2, 26, 12.1 nyāsas trinetrasahito hṛdi dhyātvā varāsane /
LiPur, 2, 50, 23.1 trinetraṃ nāgapāśena subaddhamukuṭaṃ svayam /
Matsyapurāṇa
MPur, 4, 30.1 tataḥ sādhyagaṇānīśastrinetrānasṛjatpunaḥ /
MPur, 47, 136.1 bahunetrāya dhuryāya trinetrāyeśvarāya ca /
MPur, 95, 9.2 trinetrāyeti netrāṇi lalāṭaṃ haraye namaḥ //
MPur, 129, 36.2 ko nāma hantuṃ tripuraṃ samartho muktvā trinetraṃ bhagavantamekam //
MPur, 130, 12.1 kṛtavāṃstripuraṃ daityastrinetraḥ puṣpakaṃ yathā /
MPur, 132, 25.1 uragāya trinetrāya hiraṇyavasuretase /
MPur, 133, 7.1 mayo nāma diteḥ putrastrinetra kalahapriyaḥ /
MPur, 133, 13.1 trinetra evamuktastu devaiḥ śakrapurogamaiḥ /
MPur, 138, 26.2 taddakṣiṇadvāramareḥ purasya ruddhvāvatasthau bhagavāṃstrinetraḥ //
MPur, 140, 45.2 mumoca tripure tūrṇaṃ trinetrastripathādhipaḥ //
MPur, 154, 228.2 tatrāpaśyattrinetrasya ramyaṃ kaṃciddvitīyakam //
Nāṭyaśāstra
NāṭŚ, 4, 5.2 nāṭyaṃ saṃdarśayāmo 'dya trinetrāya mahātmane //
Bhāgavatapurāṇa
BhāgPur, 4, 4, 4.1 tām anvagacchan drutavikramāṃ satīm ekāṃ trinetrānucarāḥ sahasraśaḥ /
Bhāratamañjarī
BhāMañj, 1, 233.2 trinetravañcanāyeva kalpitāṃ lalanātanum //
BhāMañj, 7, 264.1 triguṇāya trinetrāya tryambakāya trimūrtaye /
BhāMañj, 11, 33.2 bhaktyātmānaṃ trinetrāya nivedyābhyapatatsvayam //
BhāMañj, 13, 675.2 sa babhūva trinetrasya brahmavākyātkarāgragaḥ //
BhāMañj, 13, 1368.2 trinetraṃ prayataṃ nāmnāṃ tuṣṭāva daśabhiḥ śataiḥ //
Garuḍapurāṇa
GarPur, 1, 23, 57.1 icchājñānakriyāśaktistrinetro hi sadāśivaḥ /
GarPur, 1, 31, 21.2 mantrāñchṛṇu trinetra tvaṃ kathyamānānmayādhunā //
Kathāsaritsāgara
KSS, 3, 6, 65.1 atidṛpto 'si cet putra tat trinetrasya laṅghanam /
Madanapālanighaṇṭu
MPālNigh, 4, 17.2 trinetro roṣaṇaḥ svāmī harabījaṃ rasaḥ prabhuḥ //
Rasamañjarī
RMañj, 6, 216.1 trinetrākhyo raso nāmnā māṣaikaṃ madhusarpiṣā /
RMañj, 7, 1.2 digambaraṃ trinetraṃ ca jarāmṛtyuvināśanam //
Rasaratnākara
RRĀ, Ras.kh., 8, 85.2 caturbhujastrinetraśca dṛśyate parameśvaraḥ //
Rasendracintāmaṇi
RCint, 8, 249.2 trinetro haviṣā piṣṭaḥ śītavīryo'rddhagandhakaḥ //
Rasārṇava
RArṇ, 3, 26.1 trikūṭākṣaṃ trinetraṃ tu analasya tu vinyaset /
Rājanighaṇṭu
RājNigh, Gr., 15.1 etat trinetraguṇanīyaguṇānuviddhavarṇāḍhyavṛttasitamauktikavargasāram /
Skandapurāṇa
SkPur, 9, 3.2 tretāgnidīptanetrāya trinetrāya harāya ca //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 8.1 pañcavaktraṃ trinetraṃ ca prativaktre sureśvari /
ToḍalT, Pañcamaḥ paṭalaḥ, 17.3 padmāsīnaṃ samantāt stutam amaragaṇair vyāghrakṛttiṃ vasānaṃ viśvādyaṃ viśvabījaṃ nikhilabhayaharaṃ pañcavaktraṃ trinetram //
Ānandakanda
ĀK, 1, 2, 45.1 śubhraṃ pañcamukhaṃ devaṃ trinetraṃ candraśekharam /
ĀK, 1, 2, 195.1 tato vaṭukanāthākhyaṃ kapilaṃ jaṭābhārabhāsuraṃ ca tataḥ piṅgala triṇetra imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 2, 263.2 vahniṃ piṅgajaṭājūṭaṃ trinetraṃ śuklavāsasam //
ĀK, 1, 3, 39.1 trinetraṃ vakradaṃṣṭraṃ ca dhyātvā lakṣaṃ japenmanum /
ĀK, 1, 12, 99.2 caturbhujaṃ triṇetraṃ ca viśadendukalādharam //
ĀK, 1, 21, 18.2 bālaṃ kuṇḍalasacchobhaṃ trinetraṃ nagnarūpiṇam //
ĀK, 1, 21, 33.2 nīlapravālaruciraṃ triṇetraṃ rucirānanam //
ĀK, 1, 21, 45.2 krūradaṃṣṭraṃ triṇetraṃ ca nāgendrāṣṭavibhūṣitam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 1.2 trayībhuve trinetrāya trilokīpataye namaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 216.2 trinetrākhyarasasyaikaṃ māṣaṃ madhvājyakairlihet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 6.2 raso mahārasaḥ sūtas trinetraśca trilocanaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 117.1 trinetraśca caturbāhuḥ sākṣādrudro 'paraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 139.2 ye jāgare trinetrasya śivarātryāṃ śivasthitāḥ //