Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 14.2 triphalāṃ khaṇḍaśaḥ kṛtvā sarvānetānvinikṣipet //
ĀK, 1, 4, 16.2 cūrṇaṃ ca gṛhadhūmaṃ ca citrakaṃ triphalāṃ guḍam //
ĀK, 1, 6, 16.1 sūtaṭaṅkaṇagandhāśma trikaṭuṃ triphalāṃ samam /
ĀK, 1, 6, 19.2 salile ṣoḍaśapale triphalaikapalaṃ kṣipet //
ĀK, 1, 6, 34.2 madhvājyatriphalābhiśca māsamekaṃ bhajediti //
ĀK, 1, 7, 28.1 triphalāmadhusarpirbhiḥ prātaḥ śuddhavapur lihet /
ĀK, 1, 7, 30.1 dviniṣkaṃ triphalācūrṇaṃ sarpirmadhu yathāsukham /
ĀK, 1, 7, 37.2 kulatthatriphalānīrakodraveṣu pṛthakpṛthak //
ĀK, 1, 7, 97.2 tīvrāgninā dahetkāntaṃ secayettriphalāmbunā //
ĀK, 1, 7, 108.1 triphalā ṣoḍaśapalā taccaturguṇamambu ca /
ĀK, 1, 7, 116.3 ayaḥpātre kāntacūrṇaṃ nikṣipya triphalārasaiḥ //
ĀK, 1, 7, 122.2 yāvatsyāttriphalā tasmād bhavedvāri caturguṇam //
ĀK, 1, 7, 130.1 dviniṣkaṃ triphalācūrṇaṃ madhusarpiḥsamanvitam /
ĀK, 1, 7, 161.2 arkakṣīrāranāle ca gomūtre triphalārase //
ĀK, 1, 7, 170.1 triphalā vajravallī ca śāṅgerī maricaṃ tathā /
ĀK, 1, 7, 176.1 guñjāmātrābhrasatvaṃ ca dviniṣkaṃ triphalārajaḥ /
ĀK, 1, 8, 22.2 triphalāmadhusarpīṃṣi sāmānyakrāmaṇaṃ bhavet //
ĀK, 1, 9, 43.2 sasitaṃ tadanu kṣaudraṃ ghṛtaiḥ satriphalaṃ lihet //
ĀK, 1, 9, 54.2 guḍūcītriphalākvāthaṃ palaṃ cānupibetsudhīḥ //
ĀK, 1, 9, 58.1 palaṃ guḍūcītriphalākvāthaṃ tadanu pārvati /
ĀK, 1, 9, 98.2 triphalāragvadhaniśākumārīkṛṣṇadhūrtajaiḥ //
ĀK, 1, 9, 103.2 māṣamātraṃ lihetprātar madhvājyatriphalaiḥ saha //
ĀK, 1, 9, 113.2 triphalābhṛṅgajair nīrair bhāvayettattrisaptadhā //
ĀK, 1, 9, 118.2 caturbhāgaṃ kāntabhasma mardayettriphalāmbunā //
ĀK, 1, 9, 127.2 triphalāmadhusarpirbhir guñjāmātraṃ lihedanu //
ĀK, 1, 9, 169.2 triphalābhṛṅgajarasai ruddhvā saṃpuṭake pacet //
ĀK, 1, 10, 102.2 triphalā musalī muṇḍī bhṛṅgarājaśca vākucī //
ĀK, 1, 12, 174.1 karṣamātraṃ tu taccūrṇaṃ bhakṣayettriphalā samam /
ĀK, 1, 13, 27.1 niṣkaikaṃ triphalācūrṇaṃ niṣkamekaṃ ca guggulum /
ĀK, 1, 13, 29.2 guñjāṣoḍaśikonmeyam apūrvaṃ triphalāṃ param //
ĀK, 1, 15, 129.1 chāyāyāṃ śoṣitaṃ cūrṇaṃ trimadhutriphalāyutam /
ĀK, 1, 15, 162.2 atha bravīmi te devi triphalāyā rasāyanam //
ĀK, 1, 15, 165.2 saṃyuktā triphalā līḍhā jarāmaraṇanāśinī //
ĀK, 1, 15, 166.1 triphalāyāḥ samāṃśāstu yojyāścaikaikaśastu tāḥ /
ĀK, 1, 15, 168.2 evaṃ yas triphalāsevī jīvedācandratārakam //
ĀK, 1, 15, 171.2 triphalāṃ bhāvayetpūrvaṃ khadirāsanayūṣataḥ //
ĀK, 1, 15, 173.2 pṛthaksaptadinaṃ gharme bhāvayettriphalāṃ priye //
ĀK, 1, 15, 174.2 triphalāyāḥ śataphalaṃ cūrṇaṃ bhṛṅgarasaiḥ purā //
ĀK, 1, 15, 198.2 saṃcūrṇya tārkṣītālatvakcitrakatriphalāḥ samāḥ //
ĀK, 1, 15, 373.1 vārāhī triphalā citramaśvagandhā krameṇa ca /
ĀK, 1, 16, 70.1 kṛṣṇamṛttriphalābhṛṅgarasāyaścūrṇakaṃ samam /
ĀK, 1, 16, 83.2 bhṛṅgarājarasaiḥ piṣṭvā triphalāṃ lohacūrṇakam //
ĀK, 1, 16, 86.2 kṣālayet triphalākvāthaiḥ kuryāt saptadinaṃ priye //
ĀK, 1, 16, 94.1 punaḥ piṣṭvā lihecchīrṣaṃ kṣālayet triphalāṃbunā /
ĀK, 1, 21, 89.1 kuryācca triphalāṃ piṣṭvā lepayeccaṣakāntare /
ĀK, 1, 21, 90.2 madhyadhārāśca tatpātre kṣipettattriphalāṃ tataḥ //
ĀK, 1, 23, 18.1 kṛṣṇadhūrtena cāñcalyaṃ triphalābhirviṣaṃ haret /
ĀK, 1, 23, 434.2 triphalākāntapātre vā pātre'lābumaye'pi vā //
ĀK, 1, 23, 478.2 kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet //
ĀK, 1, 23, 516.1 gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet /
ĀK, 1, 23, 528.2 triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ //
ĀK, 1, 23, 720.1 tattulyaṃ puṭayettīkṣṇaṃ triphalāyā rasena tu /
ĀK, 1, 24, 8.2 vaikrāntakāstu ye kecit triphalāyā rasena ca //
ĀK, 1, 26, 244.2 aṅgārāḥ khadirodbhūtās triphalāvṛkṣasambhavāḥ //
ĀK, 2, 1, 58.1 tilataile pacedyāmaṃ yāmaṃ ca triphalājale /
ĀK, 2, 1, 153.1 gomūtraiśca tathā kvāthaistriphalāyāḥ sureśvari /
ĀK, 2, 1, 243.1 jayantītriphalācūrṇaṃ haridrāguḍaṭaṅkaṇam /
ĀK, 2, 1, 356.1 godugdhaistriphalākvāthair bhṛṅgadrāvaiḥ śilājatu /
ĀK, 2, 5, 18.2 triphalāṣṭaguṇe toye triphalā ṣoḍaśaṃ palam //
ĀK, 2, 5, 18.2 triphalāṣṭaguṇe toye triphalā ṣoḍaśaṃ palam //
ĀK, 2, 5, 21.2 ratnamālā haṃsapādī gojihvā triphalāmṛtā //
ĀK, 2, 5, 35.2 gomūtraistriphalākvāthairbhāvayecca tryahaṃ tryaham //
ĀK, 2, 5, 37.2 pācayettriphalākvāthair dinaṃ lohacūrṇakam //
ĀK, 2, 5, 38.1 tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet /
ĀK, 2, 5, 40.1 śatāvarīvidāryośca mūlaṃ tattriphalāmbhasi /
ĀK, 2, 5, 53.2 gomūtrais triphalā kvāthyā tatkaṣāyeṇa bhāvayet //
ĀK, 2, 5, 61.1 triphalākvāthasaṃyuktaṃ dinaikena mṛto bhavet /
ĀK, 2, 5, 61.2 toyāṣṭabhāgaśeṣeṇa triphalā palapañcakam //
ĀK, 2, 7, 40.2 bhūlatā triphalā vahniḥ kṣīrakandaṃ punarnavam //
ĀK, 2, 7, 63.2 mardayet triphalākvāthair yāmaṃ gharme viśoṣayet //
ĀK, 2, 7, 91.1 triphalotthakaṣāyasya bhāgānādāya ṣoḍaśa /
ĀK, 2, 7, 101.2 gomūtre triphalā kvāthyā tatkvāthe secayecchanaiḥ //