Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasaratnākara
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 2, 9.1 trivṛtāṃ triphalāṃ dantīṃ nīlinīṃ saptalāṃ vacām /
Ca, Sū., 23, 19.1 vyoṣaṃ viḍaṅgaṃ śigrūṇi triphalāṃ kaṭurohiṇīm /
Ca, Cik., 3, 205.1 vacāṃ mustamuśīraṃ ca madhukaṃ triphalāṃ balām /
Ca, Cik., 3, 206.2 trāyamāṇāmuśīraṃ ca triphalāṃ kaṭurohiṇīm //
Ca, Cik., 3, 208.2 triphalāṃ trāyamāṇāṃ ca mṛdvīkāṃ kaṭurohiṇīm //
Ca, Cik., 3, 222.1 vasāṃ guḍūcīṃ triphalāṃ trāyamāṇāṃ yavāsakam /
Ca, Cik., 5, 106.1 nīlinīṃ triphalāṃ rāsnāṃ balāṃ kaṭukarohiṇīm /
Ca, Cik., 5, 123.3 parūṣakāṇi triphalāṃ sādhayetpalasaṃmitam //
Ca, Cik., 5, 149.2 trivṛtāṃ triphalāṃ dantīṃ daśamūlaṃ palonmitam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 44.1 triphalāṃ madhusarpirbhyāṃ niśi netrabalāya ca /
AHS, Sū., 14, 22.2 madhunā triphalāṃ lihyād guḍūcīm abhayāṃ ghanam //
AHS, Cikitsitasthāna, 1, 101.2 triphalāṃ trāyamāṇāṃ vā payasā jvaritaḥ pibet //
AHS, Cikitsitasthāna, 1, 154.1 yojayet triphalāṃ pathyāṃ guḍūcīṃ pippalīṃ pṛthak /
AHS, Cikitsitasthāna, 11, 37.2 sukhāmbhasā vā triphalāṃ piṣṭāṃ saindhavasaṃyutām //
AHS, Cikitsitasthāna, 14, 55.1 nīlinīṃ triphalāṃ rāsnāṃ balāṃ kaṭukarohiṇīm /
AHS, Cikitsitasthāna, 15, 10.1 paṭolamūlaṃ triphalāṃ niśāṃ vellaṃ ca kārṣikam /
AHS, Cikitsitasthāna, 15, 22.1 hapuṣāṃ kāñcanakṣīrīṃ triphalāṃ nīlinīphalam /
AHS, Cikitsitasthāna, 15, 70.1 hiṅgūpakulye triphalāṃ devadāru niśādvayam /
AHS, Kalpasiddhisthāna, 4, 1.3 balāṃ guḍūcīṃ triphalāṃ sarāsnāṃ dvipañcamūlaṃ ca palonmitāni /
AHS, Utt., 13, 14.2 traiphalenātha haviṣā lihānastriphalāṃ niśi //
AHS, Utt., 16, 63.2 saindhavaṃ triphalāṃ drākṣāṃ vāri pāne ca nābhasam //
AHS, Utt., 34, 3.2 tvacaḥ kṣīridrumāṇāṃ ca triphalāṃ ca pacej jale //
AHS, Utt., 39, 153.1 bījakasya rasam aṅgulihāryaṃ śarkarāṃ madhu ghṛtaṃ triphalāṃ ca /
Suśrutasaṃhitā
Su, Cik., 9, 55.2 karañjabījaṃ trikaṭu triphalāṃ rajanīdvayam //
Su, Cik., 22, 11.2 niṣkvāthya triphalāṃ mustaṃ gaṇḍūṣaḥ sarasāñjanaḥ //
Su, Ka., 7, 23.1 kṣaudreṇa triphalāṃ lihyādbhadrakāṣṭhajaṭānvitām /
Su, Utt., 17, 31.2 sadāvalihyāttriphalāṃ sucūrṇitāṃ ghṛtapragāḍhāṃ timire 'tha pittaje //
Su, Utt., 17, 48.1 ghṛtaṃ purāṇaṃ triphalāṃ śatāvarīṃ paṭolamudgāmalakaṃ yavān api /
Su, Utt., 39, 212.2 guḍapragāḍhāṃ triphalāṃ pibedvā viṣamārditaḥ //
Su, Utt., 39, 241.2 triphalāṃ citrakaṃ mustaṃ haridrātiviṣe vacām //
Su, Utt., 39, 302.1 lihan jvarārtastriphalāṃ pippalīṃ ca samākṣikām /
Su, Utt., 43, 18.2 phalādimatha mustādiṃ triphalāṃ vā pibennaraḥ //
Rasaratnākara
RRĀ, R.kh., 6, 13.2 goghṛtaistriphalāṃ kvāthaiḥ paktvā ca pūrvavat pacet //
RRĀ, Ras.kh., 4, 25.2 mṛtaṃ kāntaṃ kṛṣṇatilāṃstriphalāṃ cūrṇayetsamam //
Rasārṇava
RArṇ, 12, 315.1 gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet /
Ānandakanda
ĀK, 1, 4, 14.2 triphalāṃ khaṇḍaśaḥ kṛtvā sarvānetānvinikṣipet //
ĀK, 1, 4, 16.2 cūrṇaṃ ca gṛhadhūmaṃ ca citrakaṃ triphalāṃ guḍam //
ĀK, 1, 6, 16.1 sūtaṭaṅkaṇagandhāśma trikaṭuṃ triphalāṃ samam /
ĀK, 1, 13, 29.2 guñjāṣoḍaśikonmeyam apūrvaṃ triphalāṃ param //
ĀK, 1, 15, 171.2 triphalāṃ bhāvayetpūrvaṃ khadirāsanayūṣataḥ //
ĀK, 1, 15, 173.2 pṛthaksaptadinaṃ gharme bhāvayettriphalāṃ priye //
ĀK, 1, 16, 83.2 bhṛṅgarājarasaiḥ piṣṭvā triphalāṃ lohacūrṇakam //
ĀK, 1, 21, 89.1 kuryācca triphalāṃ piṣṭvā lepayeccaṣakāntare /
ĀK, 1, 21, 90.2 madhyadhārāśca tatpātre kṣipettattriphalāṃ tataḥ //
ĀK, 1, 23, 516.1 gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 204.2 śuddhaṃ tāpyaṃ śilā vyoma triphalāṃ kolabījakam //
Yogaratnākara
YRā, Dh., 145.1 trikaṭu triphalāṃ caiva cāturjātaṃ saśarkaram /