Occurrences

Mahābhārata
Bodhicaryāvatāra
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Śikṣāsamuccaya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 30, 3.1 kāmaṃ naitat praśaṃsanti santaḥ svabalasaṃstavam /
MBh, 2, 38, 15.3 goghnaḥ strīghnaśca san bhīṣma kathaṃ saṃstavam arhati //
MBh, 2, 41, 6.3 yasya saṃstavavaktā tvaṃ bandivat satatotthitaḥ //
MBh, 2, 41, 7.1 saṃstavāya mano bhīṣma pareṣāṃ ramate sadā /
MBh, 2, 56, 6.2 yudhiṣṭhireṇa saphalaḥ saṃstavo 'stu sāmnaḥ surikto 'rimateḥ sudhanvā //
MBh, 2, 57, 5.1 amitratāṃ yāti naro 'kṣamaṃ bruvan nigūhate guhyam amitrasaṃstave /
MBh, 3, 10, 1.2 bhagavan nāham apy etad rocaye dyūtasaṃstavam /
MBh, 3, 44, 18.2 stūyamānaṃ dvijāgryaiśca ṛgyajuḥsāmasaṃstavaiḥ //
MBh, 3, 87, 14.1 apyatra saṃstavārthāya prajāpatir atho jagau /
MBh, 5, 18, 23.2 tatra tejovadhaḥ kāryaḥ karṇasya mama saṃstavaiḥ //
MBh, 7, 5, 39.2 saṃstavair gītaśabdaiśca sūtamāgadhabandinām //
MBh, 7, 168, 17.1 svayam evātmano vaktuṃ na yuktaṃ guṇasaṃstavam /
MBh, 8, 52, 29.3 bhavatsakāśe vakṣye ca punar evātmasaṃstavam //
MBh, 8, 64, 31.1 na cāpi karṇaṃ guruputra saṃstavād upāramety arhasi vaktum acyuta /
MBh, 12, 136, 183.2 saṃstavair vā dhanaughair vā nāhaṃ śakyaḥ punastvayā //
MBh, 13, 61, 91.1 ya imaṃ śrāvayecchrāddhe bhūmidānasya saṃstavam /
MBh, 17, 3, 16.3 yudhiṣṭhiraṃ prītiyukto narendraṃ ślakṣṇair vākyaiḥ saṃstavasamprayuktaiḥ //
Bodhicaryāvatāra
BoCA, 8, 15.2 na saṃstavānubandhena kiṃtūdāsīnasādhuvat //
Harivaṃśa
HV, 20, 17.1 sa labdhatejā bhagavān saṃstavaiḥ svaiś ca karmabhiḥ /
Harṣacarita
Harṣacarita, 1, 270.1 tatra ca ciradarśanād abhinavībhūtasnehasadbhāvaiḥ sasaṃstavaprakaṭitajñāteyair āptair utsavadivasa ivānanditāgamano bālamitramaṇḍalamadhyagato mokṣasukhamivānvabhavat //
Kirātārjunīya
Kir, 4, 22.2 navair guṇaiḥ samprati saṃstavasthiraṃ tirohitaṃ prema ghanāgamaśriyaḥ //
Kir, 4, 25.2 śrutiḥ śrayaty unmadahaṃsaniḥsvanaṃ guṇāḥ priyatve 'dhikṛtā na saṃstavaḥ //
Kūrmapurāṇa
KūPur, 1, 13, 33.1 samāpya saṃstavaṃ śaṃbhor ānandāsrāvilekṣaṇaḥ /
KūPur, 2, 37, 121.1 teṣāṃ saṃstavamākarṇya somaḥ momavibhūṣaṇaḥ /
KūPur, 2, 44, 79.1 saṃstavo devadevasya brahmaṇā parameṣṭhinā /
KūPur, 2, 44, 102.2 saṃstavo devadevasya prasādaḥ parameṣṭhinaḥ //
Liṅgapurāṇa
LiPur, 1, 95, 63.1 yaḥ paṭhecchṛṇuyādvāpi saṃstavaṃ śārvamuttamam /
Viṣṇupurāṇa
ViPur, 1, 15, 59.2 etad brahmaparākhyaṃ vai saṃstavaṃ paramaṃ japan /
ViPur, 5, 1, 52.2 ityevaṃ saṃstavaṃ śrutvā manasā bhagavānajaḥ /
Śikṣāsamuccaya
ŚiSam, 1, 58.15 taiś ca sārddhaṃ saṃstavaṃ karoti /
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 10.2 saṃstave cāpi nindāyāṃ kathaṃ kṣubhyet mahāśayaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 13, 41.2 sabhājayitvā parayā bhaktyāgṛṇata saṃstavaiḥ //
Garuḍapurāṇa
GarPur, 1, 34, 55.1 ityevaṃ saṃstavaṃ kṛtvā devadevaṃ vicintayet /
Kathāsaritsāgara
KSS, 3, 6, 179.2 siddhaḥ ko'pi kilākāśacārī saṃjātasaṃstavaḥ //
Rājanighaṇṭu
RājNigh, Parp., 145.1 dhatte nityasamādhisaṃstavavaśāt prītyārciteśārpitāṃ svātmīyāmṛtahastatāṃ kila sadā yaḥ sarvasaṃjīvanīm /
RājNigh, Śat., 203.2 svasmin nāmny api saṃstavādivaśatas teṣāṃ vikārodayavyatyāsaṃ dadhatāṃ nitāntagahano vargaḥ kṣupāṇām ayam //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 9.1 na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 11.1 śrāvakayānīyāṃśca bhikṣubhikṣuṇyupāsakopāsikā na sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 17.1 na ca paṇḍakasya dharmaṃ deśayati na ca tena sārdhaṃ saṃstavaṃ karoti na ca pratisaṃmodayati //
SDhPS, 13, 21.1 na ca śrāmaṇeraṃ na ca śrāmaṇerīṃ na bhikṣuṃ na bhikṣuṇīṃ na kumārakaṃ na kumārikāṃ sātīyati na ca taiḥ sārdhaṃ saṃstavaṃ karoti na ca saṃlāpaṃ karoti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 25.2 japañjāpyaṃ ca paramaṃ śatarudrīyasaṃstavam //