Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 91, 18.3 yathā nacirakālaṃ no niṣkṛtiḥ syāt trilokage //
MBh, 1, 92, 27.9 kokilālāpasaṃlāpair nyakkurvantīṃ trilokagām /
MBh, 2, 11, 33.1 yacca kiṃcit triloke 'smin dṛśyate sthāṇujaṅgamam /
MBh, 3, 81, 9.1 tatra snātvārcayitvā ca trilokaprabhavaṃ harim /
MBh, 3, 82, 107.1 abhigamya trilokeśaṃ varadaṃ viṣṇum avyayam /
MBh, 3, 195, 29.2 suraśatrum amitraghnas trilokeśa ivāparaḥ /
MBh, 5, 102, 18.2 trilokeśaṃ surapatiṃ gatvā paśyatu vāsavam //
MBh, 5, 106, 17.1 etad dvāraṃ trilokasya svargasya ca sukhasya ca /
MBh, 5, 109, 19.2 trilokavikrame brahmann uttarāṃ diśam āśritam //
MBh, 8, 24, 106.1 iti te śirasā natvā trilokeśaṃ pitāmaham /
MBh, 8, 24, 111.1 abhīśūn hi trilokeśaḥ saṃgṛhya prapitāmahaḥ /
MBh, 12, 29, 62.2 trilokapathagā gaṅgā duhitṛtvam upeyuṣī //
MBh, 12, 29, 75.2 pṛṣadājyodbhavaḥ śrīmāṃstrilokavijayī nṛpaḥ //
MBh, 12, 49, 80.3 rathena tenāśu yayau yathārko viśan prabhābhir bhagavāṃstrilokam //
MBh, 12, 221, 15.2 abhyagacchat trilokeśaṃ śakraṃ carṣiṃ ca nāradam //
MBh, 12, 221, 84.3 nāradaśca trilokarṣir vṛtrahantā ca vāsavaḥ //
MBh, 12, 258, 44.1 āśramaṃ mama samprāptastrilokeśaḥ puraṃdaraḥ /
MBh, 12, 273, 23.2 trilokapūjite deve prīte trailokyakartari /
MBh, 12, 273, 38.2 grahīṣyāmastrilokeśa mokṣaṃ cintayatāṃ bhavān //
MBh, 12, 332, 20.2 bhaviṣyanti trilokasthāsteṣāṃ svastītyato dvija //
MBh, 13, 4, 38.1 trilokavikhyātaguṇaṃ tvaṃ vipraṃ janayiṣyasi /
MBh, 13, 14, 56.1 tuṣṭo vidyutprabhasyāpi trilokeśvaratām adāt /
MBh, 13, 14, 133.2 cakravartī mahātejāstrilokavijayī nṛpaḥ //
MBh, 13, 27, 83.2 trilokagoptrīṃ ye gaṅgāṃ saṃśritāste divaṃ gatāḥ //
MBh, 13, 151, 24.2 puṇyaṃ trilokavikhyātaṃ sarvapāpaharaṃ śivam //
MBh, 14, 8, 26.1 tripuraghnaṃ trinayanaṃ trilokeśaṃ mahaujasam /
MBh, 18, 3, 37.2 ehyehi bharataśreṣṭha paśya gaṅgāṃ trilokagām //