Occurrences

Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haṃsadūta
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Viṣṇusmṛti
ViSmṛ, 99, 6.1 ākramya sarvaṃ tu yathā trilokīṃ tiṣṭhatyayaṃ devavaro 'sitākṣi /
Śatakatraya
ŚTr, 3, 64.1 satyām eva trilokīsariti haraśiraścumbinīvacchaṭāyāṃ sadvṛttiṃ kalpayantyāṃ vaṭaviṭaprabhavair valkalaiḥ satphalaiś ca /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 7.1 tvaṃ paryaṭann arka iva trilokīm antaścaro vāyurivātmasākṣī /
BhāgPur, 1, 15, 11.2 śākānnaśiṣṭam upayujya yatastrilokīṃ tṛptām amaṃsta salile vinimagnasaṅghaḥ //
BhāgPur, 2, 2, 23.1 yogeśvarāṇāṃ gatim āhurantar bahistrilokyāḥ pavanāntarātmanām /
BhāgPur, 2, 6, 19.2 antastrilokyāstvaparo gṛhamedho 'bṛhadvrataḥ //
BhāgPur, 3, 11, 23.1 trilokyā yugasāhasraṃ bahir ā brahmaṇo dinam /
BhāgPur, 3, 11, 30.1 trilokyāṃ dahyamānāyāṃ śaktyā saṃkarṣaṇāgninā /
BhāgPur, 4, 1, 11.2 prāyacchad yatkṛtaḥ sargas trilokyāṃ vitato mahān //
BhāgPur, 4, 12, 35.1 trilokīṃ devayānena so 'tivrajya munīnapi /
BhāgPur, 4, 26, 24.2 paśye na vītabhayamunmuditaṃ trilokyāmanyatra vai murariporitaratra dāsāt //
BhāgPur, 4, 27, 19.1 kālasya duhitā kācittrilokīṃ varamicchatī /
BhāgPur, 8, 7, 20.1 vilokya taṃ devavaraṃ trilokyā bhavāya devyābhimataṃ munīnām /
BhāgPur, 11, 6, 19.1 vibhvyas tavāmṛtakathodavahās trilokyāḥ pādāvanejasaritaḥ śamalāni hantum /
Garuḍapurāṇa
GarPur, 1, 2, 23.2 yasya trilokī jaṭhare masya kāṣṭhāśca bāhavaḥ //
Rasaratnasamuccaya
RRS, 1, 61.2 sampravṛtte ca sambhoge trilokīkṣobhakāriṇi //
Rasendracūḍāmaṇi
RCūM, 15, 4.2 sampravṛtte tu sambhoge trilokīkṣobhakāriṇi //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 1.2 trayībhuve trinetrāya trilokīpataye namaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 82.2 tāvad devāḥ prāṇaliṅge trilokībhāram ādadhuḥ //
GokPurS, 8, 56.2 pratyakṣīkṛtya sa śivaṃ trilokīdāhano hy abhūt //
Haṃsadūta
Haṃsadūta, 1, 48.1 niviṣṭaḥ palyaṅke mṛdulataratūlīdhavalite trilokīlakṣmīṇāṃ kakudi darasācīkṛtatanuḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 7.2, 11.2 khaṇḍayitvā kāladaṇḍaṃ trilokyāṃ vicaranti te //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 3.1 sa kālarātryā sahito mahātmā kāle trilokīṃ sakalāṃ jahāra /
SkPur (Rkh), Revākhaṇḍa, 16, 9.1 vitrastarūpaṃ prababhau kṣaṇena saṃhartumicchetkimayaṃ trilokīm /
SkPur (Rkh), Revākhaṇḍa, 41, 29.1 śrutvā stuvanmucyate sarvapāpaiḥ punastrilokīm iha tatprabhāvāt //
SkPur (Rkh), Revākhaṇḍa, 142, 91.2 svargāc cyutaścāpi tatastrilokyāṃ kule samutpatsyati gomatāṃ saḥ //