Occurrences

Viṣṇusmṛti
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Viṣṇusmṛti
ViSmṛ, 99, 6.1 ākramya sarvaṃ tu yathā trilokīṃ tiṣṭhatyayaṃ devavaro 'sitākṣi /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 7.1 tvaṃ paryaṭann arka iva trilokīm antaścaro vāyurivātmasākṣī /
BhāgPur, 1, 15, 11.2 śākānnaśiṣṭam upayujya yatastrilokīṃ tṛptām amaṃsta salile vinimagnasaṅghaḥ //
BhāgPur, 4, 12, 35.1 trilokīṃ devayānena so 'tivrajya munīnapi /
BhāgPur, 4, 27, 19.1 kālasya duhitā kācittrilokīṃ varamicchatī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 3.1 sa kālarātryā sahito mahātmā kāle trilokīṃ sakalāṃ jahāra /
SkPur (Rkh), Revākhaṇḍa, 16, 9.1 vitrastarūpaṃ prababhau kṣaṇena saṃhartumicchetkimayaṃ trilokīm /
SkPur (Rkh), Revākhaṇḍa, 41, 29.1 śrutvā stuvanmucyate sarvapāpaiḥ punastrilokīm iha tatprabhāvāt //