Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Kaiyadevanighaṇṭu
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 256, 26.1 baliṃ svayaṃ pratyagṛhṇāt prīyamāṇas trilocanaḥ /
Rāmāyaṇa
Rām, Bā, 74, 17.2 huṃkāreṇa mahādevaḥ stambhito 'tha trilocanaḥ //
Rām, Utt, 6, 2.1 te sametya tu kāmāriṃ tripurāriṃ trilocanam /
Rām, Utt, 6, 22.2 asmadvadhaṃ parīpsanta idam ūcustrilocanam //
Rām, Utt, 6, 25.1 tad asmākaṃ hitārthe tvaṃ jahi tāṃstāṃstrilocana /
Amarakośa
AKośa, 1, 39.1 vāmadevo mahādevo virūpākṣastrilocanaḥ /
Kirātārjunīya
Kir, 12, 1.1 atha vāsavasya vacanena ruciravadanas trilocanam /
Kir, 15, 41.2 rurodha mārgaṇair mārgaṃ tapanasya trilocanaḥ //
Kumārasaṃbhava
KumSaṃ, 3, 66.1 pratigrahītuṃ praṇayipriyatvāt trilocanas tām upacakrame ca /
KumSaṃ, 5, 72.2 vareṣu yad bālamṛgākṣi mṛgyate tad asti kiṃ vyastam api trilocane //
KumSaṃ, 6, 89.2 iyaṃ namati vaḥ sarvāṃs trilocanavadhūr iti //
Kūrmapurāṇa
KūPur, 1, 2, 6.2 rudraḥ krodhātmajo jajñe śūlapāṇistrilocanaḥ /
KūPur, 1, 9, 54.1 ka eṣa puruṣo 'nantaḥ śūlapāṇistrilocanaḥ /
KūPur, 1, 10, 41.1 tataḥ sa bhagavān brahmā vīkṣya devaṃ trilocanam /
KūPur, 1, 11, 2.2 triśūlapāṇirīśānaḥ prādurāsīt trilocanaḥ //
KūPur, 1, 15, 145.2 ājagmurmandaraṃ draṣṭuṃ devadevaṃ trilocanam //
KūPur, 1, 15, 183.1 oṅkāramūrtiryogātmā trayīnetrastrilocanaḥ /
KūPur, 1, 19, 62.1 caturmukhaṃ jaṭāmaulimaṣṭahastaṃ trilocanam /
KūPur, 1, 30, 17.1 teṣāṃ liṅgānmahādevaḥ prādurāsīt trilocanaḥ /
KūPur, 1, 50, 11.1 ārādhya devamīśānaṃ dṛṣṭvā sāmbaṃ trilocanam /
KūPur, 2, 26, 32.2 amāvāsyāyāṃ bhaktaistu pūjanīyastrilocanaḥ //
KūPur, 2, 31, 70.2 tāvat tvaṃ bhīṣaṇe kālamanugaccha trilocanam //
KūPur, 2, 33, 98.1 trayodaśyāṃ tathā rātrau sopahāraṃ trilocanam /
KūPur, 2, 37, 117.1 vāmadeva maheśāna devadeva trilocana /
KūPur, 2, 44, 96.2 varalābho mahādevaṃ dṛṣṭvā sāmbaṃ trilocanam //
Liṅgapurāṇa
LiPur, 1, 22, 2.2 pinākī khaṇḍaparaśuḥ suprītastu trilocanaḥ //
LiPur, 1, 30, 20.1 tvaran vinirgataḥ paraḥ śivaḥ svayaṃ trilocanaḥ /
LiPur, 1, 98, 32.2 jñānagamyo dṛḍhaprajño devadevastrilocanaḥ //
LiPur, 1, 98, 44.1 maharṣiḥ kapilācāryo viśvadīptistrilocanaḥ /
LiPur, 1, 98, 167.1 dudruvustaṃ parikramya sendrā devāstrilocanam /
Matsyapurāṇa
MPur, 22, 46.2 yatrāste bhagavānīśaḥ svayameva trilocanaḥ //
MPur, 60, 23.1 trilocanāya ca haraṃ bāhū kālānalapriye /
MPur, 131, 29.3 puruṣaḥ sindutilakaś caturaṅghris trilocanaḥ //
MPur, 131, 35.1 kupyate no dhruvaṃ rudro devadevastrilocanaḥ /
MPur, 133, 40.1 sagarbhaṃ tripuraṃ yena dagdhavānsa trilocanaḥ /
MPur, 137, 24.1 apakrānte tu tripure tripurāristrilocanaḥ /
MPur, 138, 38.1 śeṣaḥ sudhanvā giriśaśca devaścaturmukho yaḥ sa trilocanaśca /
MPur, 154, 256.1 jagāma śaraṇaṃ devamindumauliṃ trilocanam /
MPur, 154, 384.1 trilocanaṃ vijānīhi surakāryapracoditāḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 62.1 eṣa brahmā tathaivāyaṃ saha rudrais trilocanaḥ /
ViPur, 5, 33, 1.2 bāṇo 'pi praṇipatyāgre maitreyāha trilocanam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 394.1 vāmadevo mahādevo virūpākṣastrilocanaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 24, 25.1 taptahemanikāyābhaṃ śitikaṇṭhaṃ trilocanam /
Bhāratamañjarī
BhāMañj, 1, 653.2 devaḥ śaktimatā sākṣātskandeneva trilocanaḥ //
BhāMañj, 1, 1334.2 tasya trilocanādiṣṭe yajñe dvādaśavārṣike //
BhāMañj, 13, 1730.2 netre karābhyāṃ pidadhe sa tenābhūttrilocanaḥ //
Rasaratnasamuccaya
RRS, 6, 22.1 aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam /
Rasaratnākara
RRĀ, V.kh., 1, 33.0 aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam //
Rasendracintāmaṇi
RCint, 2, 9.0 asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ //
Rasārṇava
RArṇ, 1, 3.1 devadevaṃ sukhāsīnaṃ nīlakaṇṭhaṃ trilocanam /
Skandapurāṇa
SkPur, 10, 32.2 tataḥ sa devaḥ prahasaṃstamuvāca trilocanaḥ /
SkPur, 20, 25.1 evamuktastato devaḥ prīyamāṇastrilocanaḥ /
SkPur, 20, 62.1 tvayā visṛṣṭo gatvāham acireṇa trilocanam /
Ānandakanda
ĀK, 1, 2, 201.2 caturbhujaṃ ca taruṇaṃ nīlakaṇṭhaṃ trilocanam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 6.2 raso mahārasaḥ sūtas trinetraśca trilocanaḥ /
Gheraṇḍasaṃhitā
GherS, 6, 13.1 dhyāyet tatra guruṃ devaṃ vibhujaṃ ca trilocanam /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 16.2 tatas tatrāgato rudro vṛṣārūḍhas trilocanaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 28.1 trilocano hemanidhiḥ śivaputro rasottamaḥ /
Rasakāmadhenu
RKDh, 1, 2, 41.2 asamaśakaladvayātmakalohasaṃpuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 53.2 narmadāyāṃ nṛpaśreṣṭha ye namanti trilocanam //
SkPur (Rkh), Revākhaṇḍa, 20, 40.2 bhasmonmṛditasarvāṅgo mahātejāstrilocanaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 46.2 jaya śambho virūpākṣa jaya deva trilocana /
SkPur (Rkh), Revākhaṇḍa, 28, 9.2 viṣṇuṃ sanātanaṃ devaṃ bāṇe dhyātvā trilocanaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 124.1 trikālamarcayedīśaṃ devadevaṃ trilocanam /
SkPur (Rkh), Revākhaṇḍa, 38, 52.1 brahmaśāpābhibhūto 'sau devadevastrilocanaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 28.1 śambaro nāma rājābhūttasya putrastrilocanaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 28.2 trilocanasutaḥ kaṇvaḥ sa pāparddhiparo 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 85, 29.2 mṛgayūthaṃ hataṃ tat tu trilocanasutena ca //
SkPur (Rkh), Revākhaṇḍa, 97, 140.1 sāṣṭāṅgaṃ praṇato vyāso devaṃ dṛṣṭvā trilocanam /
SkPur (Rkh), Revākhaṇḍa, 103, 56.2 bhasmāṅgarāgaśobhāḍhyaḥ pañcavaktrastrilocanaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 37.2 praṇataḥ prāñjalir bhūtvā devadevaṃ trilocanam //
SkPur (Rkh), Revākhaṇḍa, 180, 7.2 tīrthaṃ pratyañjaliṃ baddhvā namaścakre trilocanaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 43.1 tato dṛṣṭvā ca taṃ śambhuṃ bhṛguḥ śreṣṭhaṃ trilocanam /
SkPur (Rkh), Revākhaṇḍa, 187, 8.1 kuryācchrāddhaṃ pitṛbhyo vai pūjayecca trilocanam /
SkPur (Rkh), Revākhaṇḍa, 211, 19.1 vāgbhiḥ satatam iṣṭābhiḥ stūyamānastrilocanaḥ /