Occurrences

Rāmāyaṇa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Skandapurāṇa
Ānandakanda
Gheraṇḍasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Rāmāyaṇa
Rām, Utt, 6, 2.1 te sametya tu kāmāriṃ tripurāriṃ trilocanam /
Rām, Utt, 6, 22.2 asmadvadhaṃ parīpsanta idam ūcustrilocanam //
Kirātārjunīya
Kir, 12, 1.1 atha vāsavasya vacanena ruciravadanas trilocanam /
Kūrmapurāṇa
KūPur, 1, 10, 41.1 tataḥ sa bhagavān brahmā vīkṣya devaṃ trilocanam /
KūPur, 1, 15, 145.2 ājagmurmandaraṃ draṣṭuṃ devadevaṃ trilocanam //
KūPur, 1, 19, 62.1 caturmukhaṃ jaṭāmaulimaṣṭahastaṃ trilocanam /
KūPur, 1, 50, 11.1 ārādhya devamīśānaṃ dṛṣṭvā sāmbaṃ trilocanam /
KūPur, 2, 31, 70.2 tāvat tvaṃ bhīṣaṇe kālamanugaccha trilocanam //
KūPur, 2, 33, 98.1 trayodaśyāṃ tathā rātrau sopahāraṃ trilocanam /
KūPur, 2, 44, 96.2 varalābho mahādevaṃ dṛṣṭvā sāmbaṃ trilocanam //
Liṅgapurāṇa
LiPur, 1, 98, 167.1 dudruvustaṃ parikramya sendrā devāstrilocanam /
Matsyapurāṇa
MPur, 154, 256.1 jagāma śaraṇaṃ devamindumauliṃ trilocanam /
MPur, 154, 384.1 trilocanaṃ vijānīhi surakāryapracoditāḥ /
Viṣṇupurāṇa
ViPur, 5, 33, 1.2 bāṇo 'pi praṇipatyāgre maitreyāha trilocanam /
Bhāgavatapurāṇa
BhāgPur, 4, 24, 25.1 taptahemanikāyābhaṃ śitikaṇṭhaṃ trilocanam /
Rasaratnasamuccaya
RRS, 6, 22.1 aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam /
Rasaratnākara
RRĀ, V.kh., 1, 33.0 aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam //
Rasārṇava
RArṇ, 1, 3.1 devadevaṃ sukhāsīnaṃ nīlakaṇṭhaṃ trilocanam /
Skandapurāṇa
SkPur, 20, 62.1 tvayā visṛṣṭo gatvāham acireṇa trilocanam /
Ānandakanda
ĀK, 1, 2, 201.2 caturbhujaṃ ca taruṇaṃ nīlakaṇṭhaṃ trilocanam //
Gheraṇḍasaṃhitā
GherS, 6, 13.1 dhyāyet tatra guruṃ devaṃ vibhujaṃ ca trilocanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 53.2 narmadāyāṃ nṛpaśreṣṭha ye namanti trilocanam //
SkPur (Rkh), Revākhaṇḍa, 28, 124.1 trikālamarcayedīśaṃ devadevaṃ trilocanam /
SkPur (Rkh), Revākhaṇḍa, 97, 140.1 sāṣṭāṅgaṃ praṇato vyāso devaṃ dṛṣṭvā trilocanam /
SkPur (Rkh), Revākhaṇḍa, 150, 37.2 praṇataḥ prāñjalir bhūtvā devadevaṃ trilocanam //
SkPur (Rkh), Revākhaṇḍa, 181, 43.1 tato dṛṣṭvā ca taṃ śambhuṃ bhṛguḥ śreṣṭhaṃ trilocanam /
SkPur (Rkh), Revākhaṇḍa, 187, 8.1 kuryācchrāddhaṃ pitṛbhyo vai pūjayecca trilocanam /