Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 68, 40.4 bhāryā mūlaṃ trivargasya bhāryā mitraṃ mariṣyataḥ //
MBh, 1, 68, 41.12 na samarthā trivargo 'yaṃ daṃpatyoḥ samupāśritaḥ /
MBh, 1, 109, 23.2 nigrāhyāḥ pārthivaśreṣṭha trivargaparivarjitāḥ //
MBh, 1, 116, 22.63 trivargaphalam icchantastasya kālo 'yam āgataḥ /
MBh, 1, 171, 3.2 nālaṃ sa manujaḥ samyak trivargaṃ parirakṣitum //
MBh, 3, 5, 4.2 trivargo 'yaṃ dharmamūlo narendra rājyaṃ cedaṃ dharmamūlaṃ vadanti /
MBh, 3, 119, 21.1 trivargamukhyasya samīraṇasya deveśvarasyāpyatha vāśvinoś ca /
MBh, 5, 121, 22.2 samīkṣya loke bahudhā pradhāvitā trivargadṛṣṭiḥ pṛthivīm upāśnute //
MBh, 5, 122, 32.1 trivargayuktā prājñānām ārambhā bharatarṣabha /
MBh, 5, 122, 32.2 dharmārthāvanurudhyante trivargāsaṃbhave narāḥ //
MBh, 5, 122, 36.1 upāyaṃ dharmam evāhustrivargasya viśāṃ pate /
MBh, 6, 10, 69.1 yathāguṇabalaṃ cāpi trivargasya mahāphalam /
MBh, 9, 4, 28.1 bhuktāśca vividhā bhogāstrivargaḥ sevito mayā /
MBh, 11, 2, 19.2 na ca nāpaiti kāryārthāt trivargāccaiva bhraśyate //
MBh, 12, 12, 17.2 atraiva hi mahārāja trivargaḥ kevalaṃ phalam //
MBh, 12, 15, 3.2 kāmaṃ saṃrakṣate daṇḍastrivargo daṇḍa ucyate //
MBh, 12, 28, 42.2 yajecca vidvān vidhivat trivargaṃ cāpyanuvrajet //
MBh, 12, 56, 4.1 trivargo 'tra samāsakto rājadharmeṣu kaurava /
MBh, 12, 57, 17.2 trivargaviditārthaśca yuktacāropadhiśca yaḥ //
MBh, 12, 59, 30.1 trivarga iti vikhyāto gaṇa eṣa svayaṃbhuvā /
MBh, 12, 59, 31.1 mokṣasyāpi trivargo 'nyaḥ proktaḥ sattvaṃ rajastamaḥ /
MBh, 12, 59, 31.2 sthānaṃ vṛddhiḥ kṣayaścaiva trivargaścaiva daṇḍajaḥ //
MBh, 12, 59, 38.1 yātrākālāśca catvārastrivargasya ca vistaraḥ /
MBh, 12, 59, 76.1 upakārāya lokasya trivargasthāpanāya ca /
MBh, 12, 69, 64.1 ṣāḍguṇyaṃ ca trivargaṃ ca trivargam aparaṃ tathā /
MBh, 12, 69, 64.1 ṣāḍguṇyaṃ ca trivargaṃ ca trivargam aparaṃ tathā /
MBh, 12, 69, 67.1 trivargaścāpi yaḥ proktastam ihaikamanāḥ śṛṇu /
MBh, 12, 69, 67.2 kṣayaḥ sthānaṃ ca vṛddhiśca trivargam aparaṃ tathā //
MBh, 12, 118, 10.2 rājñastrivargavettāraṃ paurajānapadapriyam //
MBh, 12, 121, 13.1 daṇḍāt trivargaḥ satataṃ supraṇītāt pravartate /
MBh, 12, 123, 5.2 mūlam etat trivargasya nivṛttir mokṣa ucyate //
MBh, 12, 123, 8.1 śreṣṭhabuddhistrivargasya yad ayaṃ prāpnuyāt kṣaṇāt /
MBh, 12, 136, 207.1 aviruddhāṃ trivargeṇa nītim etāṃ yudhiṣṭhira /
MBh, 12, 137, 95.2 rājā mūlaṃ trivargasya apramatto 'nupālayan //
MBh, 12, 138, 57.1 trivarge trividhā pīḍānubandhāstraya eva ca /
MBh, 12, 161, 3.1 kasmiṃścātmā niyantavyastrivargavijayāya vai /
MBh, 12, 161, 38.2 dvayostu dakṣaṃ pravadanti madhyaṃ sa uttamo yo niratastrivarge //
MBh, 12, 161, 46.2 trivargahīno 'pi hi vindate 'rthaṃ tasmād idaṃ lokahitāya guhyam //
MBh, 12, 183, 9.3 na hyatastrivargaphalaṃ viśiṣṭataram asti /
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 184, 17.1 trivargaguṇanirvṛttir yasya nityaṃ gṛhāśrame /
MBh, 12, 187, 55.1 trivargo yasya viditaḥ prāgjyotiḥ sa vimucyate /
MBh, 12, 276, 15.2 saṃgrahaṃ ca trivargasya śreya āhur manīṣiṇaḥ //
MBh, 12, 308, 88.2 nānṛtaṃ na trivargeṇa viruddhaṃ nāpyasaṃskṛtam //
MBh, 12, 308, 129.1 trivarge saptadhā vyaktaṃ yo na vedeha karmasu /
MBh, 12, 308, 129.2 saṅgavān yastrivarge ca kiṃ tasminmuktalakṣaṇam //
MBh, 12, 316, 47.2 trivargo 'tra sukhaṃ duḥkhaṃ jīvitaṃ maraṇaṃ tathā //
MBh, 13, 32, 20.1 yeṣāṃ trivargaḥ kṛtyeṣu vartate nopahīyate /
MBh, 13, 32, 21.1 brāhmaṇāstriṣu lokeṣu ye trivargam anuṣṭhitāḥ /
MBh, 13, 118, 24.2 trivargahantā cānyeṣām ātmakāmānuvartakaḥ //
MBh, 13, 128, 56.1 sarvātithyaṃ trivargasya yathāśakti yathārhataḥ /
MBh, 13, 129, 15.1 sarvātithyaṃ trivargasya yathāśakti divāniśam /
MBh, 13, 131, 40.1 sarvātithyaṃ trivargasya kurvāṇaḥ sumanāḥ sadā /
MBh, 14, 37, 14.2 trivarganiratā nityaṃ dharmo 'rthaḥ kāma ityapi //