Occurrences

Drāhyāyaṇaśrautasūtra
Jaiminigṛhyasūtra
Sāmavidhānabrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasendrasārasaṃgraha
Śyainikaśāstra
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 4, 11.2 sarve trivargāḥ //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 16.0 ādyaṃ trivargaṃ vā sahasrakṛtva iti jaiminiś ca //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 3.1 prathamaṃ trivargaṃ navakṛtvo gāyet //
Arthaśāstra
ArthaŚ, 1, 7, 4.1 samaṃ vā trivargam anyonyānubaddham //
ArthaŚ, 1, 10, 16.1 trivargabhayasaṃśuddhān amātyān sveṣu karmasu /
Buddhacarita
BCar, 2, 41.2 prāpa trivargaṃ bubudhe trivargaṃ jajñe dvivargaṃ prajahau dvivargam //
BCar, 2, 41.2 prāpa trivargaṃ bubudhe trivargaṃ jajñe dvivargaṃ prajahau dvivargam //
BCar, 10, 28.2 vyatyasya rāgādiha hi trivargaṃ pretyeha ca bhraṃśamavāpnuvanti //
BCar, 10, 30.1 tasmāttrivargasya niṣevaṇena tvaṃ rūpametatsaphalaṃ kuruṣva /
BCar, 11, 58.1 trivargasevāṃ nṛpa yattu kṛtsnataḥ paro manuṣyārtha iti tvamāttha mām /
BCar, 11, 58.2 anartha ityeva mamātra darśanaṃ kṣayī trivargo hi na cāpi tarpakaḥ //
Carakasaṃhitā
Ca, Sū., 11, 25.2 yuktistrikālā sā jñeyā trivargaḥ sādhyate yayā //
Ca, Sū., 11, 47.2 mānasaṃ prati bhaiṣajyaṃ trivargasyānvavekṣaṇam /
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Mahābhārata
MBh, 1, 68, 40.4 bhāryā mūlaṃ trivargasya bhāryā mitraṃ mariṣyataḥ //
MBh, 1, 68, 41.12 na samarthā trivargo 'yaṃ daṃpatyoḥ samupāśritaḥ /
MBh, 1, 109, 23.2 nigrāhyāḥ pārthivaśreṣṭha trivargaparivarjitāḥ //
MBh, 1, 116, 22.63 trivargaphalam icchantastasya kālo 'yam āgataḥ /
MBh, 1, 171, 3.2 nālaṃ sa manujaḥ samyak trivargaṃ parirakṣitum //
MBh, 3, 5, 4.2 trivargo 'yaṃ dharmamūlo narendra rājyaṃ cedaṃ dharmamūlaṃ vadanti /
MBh, 3, 119, 21.1 trivargamukhyasya samīraṇasya deveśvarasyāpyatha vāśvinoś ca /
MBh, 5, 121, 22.2 samīkṣya loke bahudhā pradhāvitā trivargadṛṣṭiḥ pṛthivīm upāśnute //
MBh, 5, 122, 32.1 trivargayuktā prājñānām ārambhā bharatarṣabha /
MBh, 5, 122, 32.2 dharmārthāvanurudhyante trivargāsaṃbhave narāḥ //
MBh, 5, 122, 36.1 upāyaṃ dharmam evāhustrivargasya viśāṃ pate /
MBh, 6, 10, 69.1 yathāguṇabalaṃ cāpi trivargasya mahāphalam /
MBh, 9, 4, 28.1 bhuktāśca vividhā bhogāstrivargaḥ sevito mayā /
MBh, 11, 2, 19.2 na ca nāpaiti kāryārthāt trivargāccaiva bhraśyate //
MBh, 12, 12, 17.2 atraiva hi mahārāja trivargaḥ kevalaṃ phalam //
MBh, 12, 15, 3.2 kāmaṃ saṃrakṣate daṇḍastrivargo daṇḍa ucyate //
MBh, 12, 28, 42.2 yajecca vidvān vidhivat trivargaṃ cāpyanuvrajet //
MBh, 12, 56, 4.1 trivargo 'tra samāsakto rājadharmeṣu kaurava /
MBh, 12, 57, 17.2 trivargaviditārthaśca yuktacāropadhiśca yaḥ //
MBh, 12, 59, 30.1 trivarga iti vikhyāto gaṇa eṣa svayaṃbhuvā /
MBh, 12, 59, 31.1 mokṣasyāpi trivargo 'nyaḥ proktaḥ sattvaṃ rajastamaḥ /
MBh, 12, 59, 31.2 sthānaṃ vṛddhiḥ kṣayaścaiva trivargaścaiva daṇḍajaḥ //
MBh, 12, 59, 38.1 yātrākālāśca catvārastrivargasya ca vistaraḥ /
MBh, 12, 59, 76.1 upakārāya lokasya trivargasthāpanāya ca /
MBh, 12, 69, 64.1 ṣāḍguṇyaṃ ca trivargaṃ ca trivargam aparaṃ tathā /
MBh, 12, 69, 64.1 ṣāḍguṇyaṃ ca trivargaṃ ca trivargam aparaṃ tathā /
MBh, 12, 69, 67.1 trivargaścāpi yaḥ proktastam ihaikamanāḥ śṛṇu /
MBh, 12, 69, 67.2 kṣayaḥ sthānaṃ ca vṛddhiśca trivargam aparaṃ tathā //
MBh, 12, 118, 10.2 rājñastrivargavettāraṃ paurajānapadapriyam //
MBh, 12, 121, 13.1 daṇḍāt trivargaḥ satataṃ supraṇītāt pravartate /
MBh, 12, 123, 5.2 mūlam etat trivargasya nivṛttir mokṣa ucyate //
MBh, 12, 123, 8.1 śreṣṭhabuddhistrivargasya yad ayaṃ prāpnuyāt kṣaṇāt /
MBh, 12, 136, 207.1 aviruddhāṃ trivargeṇa nītim etāṃ yudhiṣṭhira /
MBh, 12, 137, 95.2 rājā mūlaṃ trivargasya apramatto 'nupālayan //
MBh, 12, 138, 57.1 trivarge trividhā pīḍānubandhāstraya eva ca /
MBh, 12, 161, 3.1 kasmiṃścātmā niyantavyastrivargavijayāya vai /
MBh, 12, 161, 38.2 dvayostu dakṣaṃ pravadanti madhyaṃ sa uttamo yo niratastrivarge //
MBh, 12, 161, 46.2 trivargahīno 'pi hi vindate 'rthaṃ tasmād idaṃ lokahitāya guhyam //
MBh, 12, 183, 9.3 na hyatastrivargaphalaṃ viśiṣṭataram asti /
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 184, 17.1 trivargaguṇanirvṛttir yasya nityaṃ gṛhāśrame /
MBh, 12, 187, 55.1 trivargo yasya viditaḥ prāgjyotiḥ sa vimucyate /
MBh, 12, 276, 15.2 saṃgrahaṃ ca trivargasya śreya āhur manīṣiṇaḥ //
MBh, 12, 308, 88.2 nānṛtaṃ na trivargeṇa viruddhaṃ nāpyasaṃskṛtam //
MBh, 12, 308, 129.1 trivarge saptadhā vyaktaṃ yo na vedeha karmasu /
MBh, 12, 308, 129.2 saṅgavān yastrivarge ca kiṃ tasminmuktalakṣaṇam //
MBh, 12, 316, 47.2 trivargo 'tra sukhaṃ duḥkhaṃ jīvitaṃ maraṇaṃ tathā //
MBh, 13, 32, 20.1 yeṣāṃ trivargaḥ kṛtyeṣu vartate nopahīyate /
MBh, 13, 32, 21.1 brāhmaṇāstriṣu lokeṣu ye trivargam anuṣṭhitāḥ /
MBh, 13, 118, 24.2 trivargahantā cānyeṣām ātmakāmānuvartakaḥ //
MBh, 13, 128, 56.1 sarvātithyaṃ trivargasya yathāśakti yathārhataḥ /
MBh, 13, 129, 15.1 sarvātithyaṃ trivargasya yathāśakti divāniśam /
MBh, 13, 131, 40.1 sarvātithyaṃ trivargasya kurvāṇaḥ sumanāḥ sadā /
MBh, 14, 37, 14.2 trivarganiratā nityaṃ dharmo 'rthaḥ kāma ityapi //
Manusmṛti
ManuS, 2, 224.2 artha eveha vā śreyas trivarga iti tu sthitiḥ //
ManuS, 7, 27.1 taṃ rājā praṇayan samyak trivargeṇābhivardhate /
Rāmāyaṇa
Rām, Ki, 37, 22.2 trivargaphalabhoktā tu rājā dharmeṇa yujyate //
Amarakośa
AKośa, 2, 466.1 trivargodharmakāmārthaiścaturvargaḥ samokṣakaiḥ /
AKośa, 2, 485.2 kṣayaḥ sthānaṃ ca vṛddhiśca trivargo nītivedinām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 30.1 trivargaśūnyaṃ nārambhaṃ bhajet taṃ cāvirodhayan /
AHS, Nidānasthāna, 6, 11.1 madyaṃ trivargadhīdhairyalajjāderapi nāśanam /
AHS, Cikitsitasthāna, 7, 89.1 itthaṃ yuktyā piban madyaṃ na trivargād vihīyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 182.1 bharato nāma rājāsīt trivargāntaparāyaṇaḥ /
BKŚS, 14, 10.2 trivargam akṣataṃ devī pṛthivīva surakṣitā //
BKŚS, 19, 133.1 vyāpārair ujjhitaṃ sarvais trivargaprāptihetubhiḥ /
BKŚS, 22, 243.2 trivargeṇa hi yujyante gṛhasthā gṛhamedhinaḥ //
Daśakumāracarita
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 2, 28.1 kathaya vāsu kenāṃśenārthakāmātiśāyī dharmastavābhipretaḥ iti preritā marīcinā lajjāmantharam ārabhatābhidhātum itaḥ kila janādbhagavatastrivargabalābalajñānam //
DKCar, 2, 6, 173.1 tadguṇavaśīkṛtaśca bhartā sarvameva kuṭumbaṃ tadāyattameva kṛtvā tadekādhīnajīvitaśarīrastrivargaṃ nirviveśa //
Harivaṃśa
HV, 30, 9.2 sthāpitā jagato mārgās trivargaprabhavās trayaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 38.1 anena dharmaḥ saviśeṣam adya me trivargasāraḥ pratibhāti bhāvini /
Kāmasūtra
KāSū, 1, 1, 5.1 prajāpatir hi prajāḥ sṛṣṭvā tāsāṃ sthitinibandhanaṃ trivargasya sādhanam adhyāyānāṃ śatasahasreṇāgre provāca //
KāSū, 1, 1, 13.3 trivargapratipattiḥ /
KāSū, 1, 2, 1.1 śatāyur vai puruṣo vibhajya kālam anyonyānubaddhaṃ parasparasyānupaghātakaṃ trivargaṃ seveta //
KāSū, 1, 2, 15.3 veśyāyāśceti trivargapratipattiḥ //
KāSū, 1, 2, 40.1 trivargasādhakaṃ yat syād dvayor ekasya vā punaḥ /
KāSū, 6, 6, 4.1 artho dharmaḥ kāma ityarthatrivargaḥ /
KāSū, 6, 6, 4.2 anartho 'dharmo dveṣa ityanarthatrivargaḥ /
KāSū, 6, 6, 5.1 vicāritarūpo 'rthatrivargaḥ /
KāSū, 6, 6, 5.2 tadviparīta evānarthatrivargaḥ //
Kāvyālaṃkāra
KāvyAl, 4, 38.1 nyāyaḥ śāstraṃ trivargoktidaṇḍanītiṃ ca tāṃ viduḥ /
Kūrmapurāṇa
KūPur, 1, 2, 53.1 dharmaścārthaśca kāmaśca trivargastriguṇo mataḥ /
KūPur, 2, 15, 25.1 trivargasevī satataṃ devatānāṃ ca pūjanam /
Liṅgapurāṇa
LiPur, 1, 98, 32.1 aṣṭamūrtirviśvamūrtistrivargaḥ svargasādhanaḥ /
Matsyapurāṇa
MPur, 29, 3.2 pāpamācaritaṃ karma trivargamativartate //
MPur, 53, 4.2 trivargasādhanaṃ puṇyaṃ śatakoṭipravistaram //
MPur, 53, 45.2 trivargamabhyadhāttacca vāmanaṃ parikīrtitam //
MPur, 143, 14.2 yajñabījaiḥ suraśreṣṭha trivargaparimoṣitaiḥ //
MPur, 167, 65.1 parastrivargād oṃkāras trivargārthanidarśanaḥ /
MPur, 167, 65.1 parastrivargād oṃkāras trivargārthanidarśanaḥ /
Suśrutasaṃhitā
Su, Cik., 2, 73.2 samaṅgāṃ rajanīṃ padmāṃ trivargaṃ tuttham eva ca //
Su, Cik., 24, 7.2 kṣaudravyoṣatrivargāktaṃ satailaṃ saindhavena ca //
Su, Utt., 41, 45.2 bhāgān daśaitān vipacedvidhijño dattvā trivargaṃ madhuraṃ ca kṛtsnam //
Su, Utt., 56, 15.2 amlena vā saindhavahiṅguyuktau sabījapūrṇau saghṛtau trivargau //
Viṣṇupurāṇa
ViPur, 3, 11, 6.2 dṛṣṭādṛṣṭavināśāya trivarge samadarśitā //
Viṣṇusmṛti
ViSmṛ, 59, 30.1 trivargasevāṃ satatānnadānaṃ surārcanaṃ brāhmaṇapūjanaṃ ca /
Yājñavalkyasmṛti
YāSmṛ, 1, 74.2 yatrānukūlyaṃ daṃpatyos trivargas tatra vardhate //
Aṣṭāvakragīta
Aṣṭāvakragīta, 19, 9.1 alaṃ trivargakathayā yogasya kathayāpy alam /
Bhāgavatapurāṇa
BhāgPur, 2, 8, 21.2 iṣṭāpūrtasya kāmyānāṃ trivargasya ca yo vidhiḥ //
BhāgPur, 4, 12, 14.2 trivargaupayikaṃ nītvā putrāyādānnṛpāsanam //
Bhāratamañjarī
BhāMañj, 1, 215.1 trivargaśāsanaṃ śāstraṃ sūcayanniva raśmibhiḥ /
BhāMañj, 13, 589.2 trivargasādhanaṃ dehaṃ rakṣedāpatsu yadbudhaḥ //
BhāMañj, 13, 986.2 pṛṣṭo 'bravīcchāntanavastrivargagatikovidaḥ //
BhāMañj, 13, 991.1 evaṃ sārastrivargasya dharmaḥ śubhaphalapradaḥ /
Garuḍapurāṇa
GarPur, 1, 95, 22.1 yatrāvirodho dampatyos trivargas tatra vardhate /
GarPur, 1, 115, 36.1 yasya trivargaśūnyāni dinānyāyānti yānti ca /
Kathāsaritsāgara
KSS, 5, 1, 152.2 dhanaistrivargaṃ prāpnoti gṛhī hy āśramiṇāṃ varaḥ //
Mātṛkābhedatantra
MBhT, 12, 37.3 trivargadātrī sā devī brahmaṇaḥ śaktir eva ca //
MBhT, 12, 38.2 tasmāl lakṣmīr vaiṣṇavī yā trivargadāyinī śivā //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 12.2 vāmas trivargavāmatvād rahasyaśca svabhāvataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 1.0 dharmārthakāmalakṣaṇena trivargeṇa pralobhya vamati adho nikṣipatīti vāmaḥ //
Rasahṛdayatantra
RHT, 19, 49.2 āśvāsayan trivargaṃ vijitya rasānandaparitṛptaḥ //
Rasendrasārasaṃgraha
RSS, 1, 129.2 trivarganāgavallyāstu nijadrāvaiḥ prapeṣayet //
Śyainikaśāstra
Śyainikaśāstra, 1, 11.2 trivargasādhanasyeha jāyate vapuṣastathā //
Śyainikaśāstra, 1, 13.2 jātyuktakarmācaraṇaṃ trivargāya kileṣyate //
Śyainikaśāstra, 2, 14.1 sādhanaṃ sā trivargasya gṛhasthāśramalakṣma ca /
Śyainikaśāstra, 2, 15.2 yatrānukūlyaṃ dampatyostrivargastatra vardhate //
Śyainikaśāstra, 3, 35.3 tenaiṣāpi trivargasya sādhanāya praśasyate //
Mugdhāvabodhinī
MuA zu RHT, 19, 49.2, 2.0 rasāyanakartā parame brahmaṇi citsvarūpe līnaḥ tanmayatāṃ prāpto bhavet praśāntacittaśca viṣayebhyo nivṛttamanā bhavet samatvamāpannaḥ svasute śatrau ca nirvairo yathā syāt tathā trivargaṃ dharmārthakāmarūpaṃ vijitya rasānandaparitṛpto bhavet harṣaparipūrita ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 26.1 trivargasādhanaṃ puṇyaṃ śatakoṭipravistaram /
SkPur (Rkh), Revākhaṇḍa, 103, 21.3 trivargasādhanā sā ca ślāghyā ca viduṣāṃ jane //