Occurrences

Vasiṣṭhadharmasūtra
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāvyādarśa
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Kathāsaritsāgara
Āyurvedadīpikā
Saddharmapuṇḍarīkasūtra

Vasiṣṭhadharmasūtra
VasDhS, 14, 15.3 tasyāsaṃstarasamayāḥ puroḍāśā mṛgapakṣiṇāṃ praśastānām //
Avadānaśataka
AvŚat, 17, 16.5 tataḥ saṃstaraṃ prajñapya tejodhātuṃ samāpannaḥ /
Carakasaṃhitā
Ca, Sū., 14, 48.2 tāṃ śilāmatha kurvīta kauśeyāvikasaṃstarām //
Lalitavistara
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
Mahābhārata
MBh, 1, 1, 27.4 viśodhya dehaṃ dharmātmā darbhasaṃstaram āśritaḥ /
MBh, 1, 30, 19.3 yatraitad amṛtaṃ cāpi sthāpitaṃ kuśasaṃstare /
MBh, 1, 54, 9.2 ṛtvigbhir devakalpaiśca kuśalair yajñasaṃstare //
MBh, 1, 64, 17.1 agnyāgāraiśca bahubhiḥ puṣpasaṃstarasaṃstṛtam /
MBh, 3, 144, 19.1 parigṛhya ca tāṃ dīnāṃ kṛṣṇām ajinasaṃstare /
MBh, 3, 267, 32.2 pratiśiśye jalanidhiṃ vidhivat kuśasaṃstare //
MBh, 5, 105, 13.2 mānayanti ca māṃ sarve tridaśā yajñasaṃstare //
MBh, 12, 286, 3.1 raṇājire yatra śarāgnisaṃstare nṛpātmajo ghātam avāpya dahyate /
MBh, 14, 26, 17.1 brahmaiva samidhastasya brahmāgnir brahma saṃstaraḥ /
MBh, 14, 63, 16.2 ūṣuḥ pratītāḥ kuśasaṃstareṣu yathādhvareṣu jvalitā havyavāhāḥ //
MBh, 14, 89, 21.2 śṛṇvan viveśa dharmātmā phalguno yajñasaṃstaram //
MBh, 14, 90, 24.1 saṃstare kuśalāścāpi sarvakarmāṇi yājakāḥ /
MBh, 15, 42, 11.2 devayānā hi panthānaḥ śrutāste yajñasaṃstare //
Rāmāyaṇa
Rām, Bā, 13, 15.1 divase divase tatra saṃstare kuśalā dvijāḥ /
Rām, Bā, 22, 1.2 abhyabhāṣata kākutsthaṃ śayānaṃ parṇasaṃstare //
Rām, Ay, 6, 3.2 dhyāyan nārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare //
Rām, Ay, 50, 9.2 ramaṇīye vanoddeśe puṣpasaṃstarasaṃkaṭe //
Rām, Ay, 95, 30.1 aiṅgudaṃ badarīmiśraṃ piṇyākaṃ darbhasaṃstare /
Rām, Su, 36, 26.1 sa darbhasaṃstarād gṛhya brahmaṇo 'streṇa yojayaḥ /
Rām, Su, 65, 12.1 sa darbhaṃ saṃstarād gṛhya brahmāstreṇa nyayojayaḥ /
Rām, Utt, 32, 6.1 samīnanakramakaraḥ sapuṣpakuśasaṃstaraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 24.1 mṛjālaṅkārarahitā darbhasaṃstaraśāyinī /
AHS, Cikitsitasthāna, 14, 38.1 pūtīkapattragajacirbhaṭacavyavahni vyoṣaṃ ca saṃstaracitaṃ lavaṇopadhānam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 249.2 avijñātaḥ kilāsmābhir adhyaśeta svasaṃstare //
BKŚS, 9, 39.2 ayaṃ sakusumaś cātra kᄆptaḥ pallavasaṃstaraḥ //
BKŚS, 10, 172.1 mṛṇālaśaivalāmbhojanalinīdalasaṃstaram /
BKŚS, 18, 431.1 tatas tatrāhṛtāhārān niṣaṇṇān parṇasaṃstare /
BKŚS, 18, 533.1 parṇaśālāntarāstīrṇe śayānaḥ parṇasaṃstare /
Daśakumāracarita
DKCar, 2, 7, 2.0 kaliṅganagarasya nātyāsannasaṃsthitajanadāhasthānasaṃsaktasya kasyacit kāntāradharaṇijasyāstīrṇasarasakisalayasaṃstare tale nipadya nidrālīḍhadṛṣṭiraśayiṣi //
Kumārasaṃbhava
KumSaṃ, 4, 34.2 navapallavasaṃstare yathā racayiṣyāmi tanuṃ vibhāvasau //
KumSaṃ, 8, 22.2 hemapallavavibhaṅgasaṃstarān anvabhūt suratamardanakṣamān //
Kāvyādarśa
KāvĀ, 1, 82.1 astamastakaparyastasamastārkāṃśusaṃstarā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 177.1 ayaṃ mama dahaty aṅgam ambhojadalasaṃstaraḥ /
Liṅgapurāṇa
LiPur, 2, 6, 81.1 adyāpi ca vinirmagno muniḥ sa jalasaṃstare /
Suśrutasaṃhitā
Su, Śār., 2, 25.3 darbhasaṃstaraśāyinīṃ karatalaśarāvaparṇānyatamabhojinīṃ haviṣyaṃ tryahaṃ ca bhartuḥ saṃrakṣet /
Su, Utt., 60, 12.1 pretebhyo visṛjati saṃstareṣu piṇḍān śāntātmā jalam api cāpasavyavastraḥ /
Bhāratamañjarī
BhāMañj, 13, 1047.1 kāñcane loṣṭaśakale paryaṅke pāṃsusaṃstare /
Kathāsaritsāgara
KSS, 4, 2, 195.1 bhayaṃ cet sthāpayāmyetad ahaṃ vo darbhasaṃstare /
KSS, 4, 2, 198.2 taṃ sudhākalaśaṃ śakro jahāra kuśasaṃstarāt //
KSS, 4, 2, 199.1 viṣaṇṇāste 'tha nāgāstaṃ lilihur darbhasaṃstaram /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 61.1 pariśuddhaṃ cāsya buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ suvarṇasūtrāchoḍitaṃ puṣpasaṃstarasaṃstṛtam apagatanirayatiryagyoniyamalokāsurakāyaṃ bahunaradevapratipūrṇaṃ bahuśrāvakaśatasahasropaśobhitaṃ bahubodhisattvaśatasahasrālaṃkṛtam //