Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Vaikhānasagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Amarakośa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Rasaratnasamuccaya
Āryāsaptaśatī
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 10.7 oṃ trivikramaṃ tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 7.0 athādbhistarpayati keśavaṃ tarpayāmi nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaraṃ tarpayāmi iti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
Mahābhārata
MBh, 6, 63, 13.3 varāhaścaiva siṃhaśca trivikramagatiḥ prabhuḥ //
MBh, 13, 153, 37.2 trivikrama namaste 'stu śaṅkhacakragadādhara //
Rāmāyaṇa
Rām, Ki, 39, 52.1 tatra pūrvaṃ padaṃ kṛtvā purā viṣṇus trivikrame /
Rām, Ki, 64, 15.2 pradakṣiṇīkṛtaḥ pūrvaṃ kramamāṇastrivikramaḥ //
Rām, Yu, 53, 25.2 trivikramakṛtotsāho nārāyaṇa ivābabhau //
Amarakośa
AKośa, 1, 21.2 padmanābho madhuripurvāsudevastrivikramaḥ //
Kumārasaṃbhava
KumSaṃ, 6, 71.2 trivikramodyatasyāsīt sa ca svābhāvikas tava //
Kūrmapurāṇa
KūPur, 1, 11, 153.1 trivikramapadodbhūtā dhanuṣpāṇiḥ śivodayā /
KūPur, 1, 16, 60.2 dāsye tavātmānamanantadhāmne trivikramāyāmitavikramāya //
Liṅgapurāṇa
LiPur, 1, 82, 42.2 lokaprakāśakaścaiva lokasākṣītrivikramaḥ //
LiPur, 2, 27, 111.1 trivikramo mahājihva ṛkṣaḥ śrībhadra eva ca /
Matsyapurāṇa
MPur, 53, 45.1 trivikramasya māhātmyamadhikṛtya caturmukhaḥ /
MPur, 174, 35.1 yaḥ sa devo hṛṣīkeśaḥ padmanābhastrivikramaḥ /
Viṣṇupurāṇa
ViPur, 5, 5, 17.2 trivikramakramākrāntatrailokyaḥ sphuradāyudhaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 130.2 trivikramo jahnucaturbhujau punarvasuḥ śatāvartagadāgrajau svabhūḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 6, 13.1 ketus trivikramayutas tripatatpatāko yas te bhayābhayakaro 'suradevacamvoḥ /
Bhāratamañjarī
BhāMañj, 6, 321.2 trivikramāya mahate triguṇāya trimūrtaye //
Garuḍapurāṇa
GarPur, 1, 12, 13.2 sudarśanaḥ śrīhariśca acyutaḥ sa trivikramaḥ //
GarPur, 1, 15, 116.2 trisandhyo dvāparaṃ tretā prajādvāraṃ trivikramaḥ //
GarPur, 1, 45, 25.1 rāmacakro dakṣarekhaḥ śyāmo vo 'vyāt trivikramaḥ /
GarPur, 1, 45, 28.1 lakṣmīnārāyaṇo dvābhyāṃ tribhir mūrtistrivikramaḥ /
GarPur, 1, 131, 13.2 anādinidhanaṃ viṣṇuṃ trilokeśaṃ trivikramam //
Narmamālā
KṣNarm, 1, 3.2 trivikrama iva śrīmānananto balijinnṛpaḥ //
Rasaratnasamuccaya
RRS, 17, 10.2 rasastrivikramo nāmnā māsaikenāśmarīpraṇut //
Āryāsaptaśatī
Āsapt, 2, 60.2 vāmana iti trivikramam abhidadhati daśāvatāravidaḥ //
Śukasaptati
Śusa, 1, 2.10 taṃ haridattaṃ kuputraduḥkhena pīḍitaṃ dṛṣṭvā tasya sakhā trivikramanāmā dvijaḥ svagṛhato nītinipuṇaṃ śukaṃ sārikāṃ ca gṛhītvā tadgṛhe gatvā prāha sakhe haridatta enaṃ śukaṃ sapatnīkaṃ putravattvaṃ paripālaya /
Śusa, 8, 3.2 tasmintrivikramo nāma rāja /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 174.2 rasastrivikramo nāmnā māsaikenāśmarīpraṇut //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 1.0 atha trivikramarasamāha mṛtaṃ tāmramajākṣīrairiti //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 4.0 etadvivṛṇoti trivikramaḥ //
Haribhaktivilāsa
HBhVil, 3, 77.2 ye tvāṃ trivikrama sadā hṛdi śīlayanti kādambinīrucir arociṣam ambujākṣa /
HBhVil, 3, 202.1 madhusūdanam ekaṃ ca mārjane'nyaṃ trivikramam //
HBhVil, 4, 171.2 trivikramaṃ kandhare tu vāmanaṃ vāmapārśvake //
HBhVil, 5, 100.1 trivikramo vāmano 'tha śrīdharaś ca tataḥ param /
HBhVil, 5, 283.2 padmaṃ kaumodakīṃ cakraṃ śaṅkhaṃ dhatte trivikramaḥ //
HBhVil, 5, 353.1 trivikramas tathā devaḥ śyāmavarṇo mahādyutiḥ /
HBhVil, 5, 460.3 tribhis trivikramo nāma caturbhiś ca janārdanaḥ //
Rasasaṃketakalikā
RSK, 4, 46.2 rasastrivikramo mūtrakṛcchrodhāśmarīpraṇut //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 149, 10.1 vaiśākhe madhuhantāraṃ jyeṣṭhe devaṃ trivikramam /
SkPur (Rkh), Revākhaṇḍa, 188, 2.1 yatrādidevo bhagavānvāsudevastrivikramaḥ /