Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 8.1 krīḍāvān eva bhagavān vidyākalāpaśusaṃjñakaṃ trividham api kāryam utpādayati anugṛhṇāti tirobhāvayati ca //
PABh zu PāśupSūtra, 1, 9, 62.0 sā ca hiṃsā trividhā bhavati //
PABh zu PāśupSūtra, 1, 9, 239.0 tac ca śaucaṃ trividham //
PABh zu PāśupSūtra, 2, 2, 4.0 krīḍāvāneva sa bhagavān vidyākalāpaśusaṃjñakaṃ trividhamapi kāryam utpādayan anugṛhṇāti tirobhāvayati cety ato devaḥ //
PABh zu PāśupSūtra, 2, 5, 1.0 atra trividhena kāryeṇa vidyākalāpaśusaṃjñakena tatraiva sthityutpattipralayān prāpnuvatā kalitaṃ śobhitaśabditaṃ nabhastārābhir ivetyarthaḥ //
PABh zu PāśupSūtra, 2, 11, 13.0 taducyate trividhasyāpi kāryasya rudre hāryadhāryakāryajñāpanārthaṃ kiṃca kālakriyāsvāhāsvadhāmantrānyatvadarśanād devapitṛyajanāpahṛtacittavyāvartanārthatvāc ca //
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 4, 7.1, 17.0 tac ca trividhamutsṛṣṭam //
PABh zu PāśupSūtra, 5, 25, 9.0 hṛdayaṃ priyāpriye vetti trividhā karaṇasthitiḥ //
PABh zu PāśupSūtra, 5, 39, 65.0 tathānyadapi trividhaṃ duḥkhaṃ bhavati //
PABh zu PāśupSūtra, 5, 39, 66.0 ādhyātmikamajñānaṃ puruṣe ādhibhautikaṃ viṣayitvam ādhidaivikaṃ ca paśutvaṃ trividham aparaṃ prāhuḥ //
PABh zu PāśupSūtra, 5, 46, 25.0 paśavaś ca trividhāḥ //