Occurrences

Baudhāyanadharmasūtra
Jaiminigṛhyasūtra
Kauṣītakibrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Yogasūtra
Śvetāśvataropaniṣad
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 3, 9, 20.1 tasya ha vā etasya yajñasya trividha evārambhakālaḥ prātaḥsavane mādhyaṃdine savane brāhme vāpararātre //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 30.0 tasya ha vā etasya brahmasattrasya trividha evārambho bhavati prātaḥsavane mādhyaṃdine savane brāhme vāpararātre //
Kauṣītakibrāhmaṇa
KauṣB, 9, 3, 7.0 tair yat kiṃca trividham adhidaivatam adhyātmaṃ tat sarvam āpnoti //
Vasiṣṭhadharmasūtra
VasDhS, 16, 10.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtam /
Āpastambaśrautasūtra
ĀpŚS, 16, 17, 15.3 trividhas tṛtīyaḥ /
Arthaśāstra
ArthaŚ, 2, 10, 37.1 anunayastrividho 'rthakṛtāvatikrame puruṣādivyasane ceti //
Buddhacarita
BCar, 4, 64.2 vyasane cāparityāgastrividhaṃ mitralakṣaṇam //
Carakasaṃhitā
Ca, Sū., 1, 54.2 dvayāśrayāṇāṃ vyādhīnāṃ trividho hetusaṃgrahaḥ //
Ca, Sū., 1, 67.2 svasthavṛttau mataṃ kiṃcittrividhaṃ dravyamucyate //
Ca, Sū., 1, 68.1 tat punastrividhaṃ proktaṃ jaṅgamaudbhidapārthivam /
Ca, Sū., 5, 106.1 añjanaṃ dhūmavartiśca trividhā vartikalpanā /
Ca, Sū., 7, 7.2 mūtre pratihate kuryāttrividhaṃ bastikarma ca //
Ca, Sū., 10, 10.1 sādhyānāṃ trividhaścālpamadhyamotkṛṣṭatāṃ prati /
Ca, Sū., 11, 21.1 pratyakṣapūrvaṃ trividhaṃ trikālaṃ cānumīyate /
Ca, Sū., 11, 34.0 atha khalu traya upastambhāḥ trividhaṃ balaṃ trīṇyāyatanāni trayo rogāḥ trayo rogamārgāḥ trividhā bhiṣajaḥ trividhamauṣadhamiti //
Ca, Sū., 11, 34.0 atha khalu traya upastambhāḥ trividhaṃ balaṃ trīṇyāyatanāni trayo rogāḥ trayo rogamārgāḥ trividhā bhiṣajaḥ trividhamauṣadhamiti //
Ca, Sū., 11, 34.0 atha khalu traya upastambhāḥ trividhaṃ balaṃ trīṇyāyatanāni trayo rogāḥ trayo rogamārgāḥ trividhā bhiṣajaḥ trividhamauṣadhamiti //
Ca, Sū., 11, 36.1 trividhaṃ balamiti sahajaṃ kālajaṃ yuktikṛtaṃ ca /
Ca, Sū., 11, 38.0 tatraikaṃ sparśanamindriyāṇāmindriyavyāpakaṃ cetaḥ samavāyi sparśanavyāpter vyāpakamapi ca cetaḥ tasmāt sarvendriyāṇāṃ vyāpakasparśakṛto yo bhāvaviśeṣaḥ so'yam anupaśayāt pañcavidhastrividhavikalpo bhavatyasātmyendriyārthasaṃyogaḥ sātmyārtho hyupaśayārthaḥ //
Ca, Sū., 11, 41.0 iti trividhavikalpaṃ trividhameva karma prajñāparādha iti vyavasyet //
Ca, Sū., 11, 41.0 iti trividhavikalpaṃ trividhameva karma prajñāparādha iti vyavasyet //
Ca, Sū., 11, 43.0 ityasātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśceti trayastrividhavikalpā hetavo vikārāṇāṃ samayogayuktāstu prakṛtihetavo bhavanti //
Ca, Sū., 11, 50.1 trividhā bhiṣaja iti /
Ca, Sū., 11, 50.3 santi vaidyaguṇairyuktāstrividhā bhiṣajo bhuvi //
Ca, Sū., 11, 54.1 trividhamauṣadhamiti daivavyapāśrayaṃ yuktivyapāśrayaṃ sattvāvajayaśca /
Ca, Sū., 11, 55.1 śarīradoṣaprakope khalu śarīramevāśritya prāyaśastrividham auṣadhamicchanti antaḥparimārjanaṃ bahiḥparimārjanaṃ śastrapraṇidhānaṃ ceti /
Ca, Sū., 14, 66.2 ityetattrividhaṃ dvandvaṃ svedamuddiśya kīrtitam //
Ca, Sū., 17, 7.2 doṣāṇāṃ trividhā coktā gatirvistarataḥ śṛṇu //
Ca, Sū., 17, 112.1 kṣayaḥ sthānaṃ ca vṛddhiśca doṣāṇāṃ trividhā gatiḥ /
Ca, Sū., 17, 112.2 ūrdhvaṃ cādhaśca tiryakca vijñeyā trividhāparā //
Ca, Sū., 17, 113.1 trividhā cāparā koṣṭhaśākhāmarmāsthisandhiṣu /
Ca, Sū., 17, 113.2 ityuktā vidhibhedena doṣāṇāṃ trividhā gatiḥ //
Ca, Sū., 18, 8.1 prakṛtibhistābhistābhir bhidyamāno dvividhastrividhaścaturvidhā saptavidho 'ṣṭavidhaśca śotha upalabhyate punaścaika evotsedhasāmānyāt //
Ca, Sū., 18, 55.1 vidhibhedaṃ vikārāṇāṃ trividhaṃ bodhyasaṃgraham /
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.7 trayaḥ śothā iti vātapittaśleṣmanimittāḥ trīṇi kilāsānīti raktatāmraśuklāni trividhaṃ lohitapittamiti ūrdhvabhāgam adhobhāgam ubhayabhāgaṃ ca /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 18.0 buddhyā samyaganupraviśyārthatattvaṃ vāgbhir vyāsasamāsapratijñāhetūdāharaṇopanayanigamanayuktābhis trividhaśiṣyabuddhigamyābhir ucyamānaṃ vākyārthaśo bhavatyuktam //
Ca, Nid., 1, 3.2 tattrividham asātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśceti //
Ca, Nid., 1, 4.0 atastrividhā vyādhayaḥ prādurbhavanti āgneyāḥ saumyāḥ vāyavyāśca dvividhāścāpare rājasāḥ tāmasāśca //
Ca, Nid., 1, 12.5 vidhirnāma dvividhā vyādhayo nijāgantubhedena trividhāstridoṣabhedena caturvidhāḥ sādhyāsādhyamṛdudāruṇabhedena /
Ca, Nid., 1, 32.3 tatra nijaṃ dvividhaṃ trividhaṃ caturvidhaṃ saptavidhaṃ cāhurbhiṣajo vātādivikalpāt //
Ca, Nid., 1, 42.2 trividhaṃ nāmaparyāyair hetuṃ pañcavidhaṃ gadam /
Ca, Nid., 2, 21.1 ityuktaṃ trividhodarkaṃ raktaṃ mārgaviśeṣataḥ /
Ca, Nid., 7, 15.1 trividhaṃ tu khalūnmādakarāṇāṃ bhūtānām unmādane prayojanaṃ bhavati tad yathā hiṃsā ratiḥ abhyarcanaṃ ceti /
Ca, Vim., 1, 20.2 tattrividhaṃ pravarāvaramadhyavibhāgena saptavidhaṃ tu rasaikaikatvena sarvarasopayogācca /
Ca, Vim., 1, 27.2 dravyāṇi nātisevyāni trividhaṃ sātmyameva ca //
Ca, Vim., 2, 3.0 trividhaṃ kukṣau sthāpayed avakāśāṃśam āhārasyāhāram upayuñjānaḥ tadyathā ekamavakāśāṃśaṃ mūrtānām āhāravikārāṇām ekaṃ dravāṇām ekaṃ punarvātapittaśleṣmaṇām etāvatīṃ hyāhāramātrām upayuñjāno nāmātrāhārajaṃ kiṃcidaśubhaṃ prāpnoti //
Ca, Vim., 3, 31.2 dṛṣṭaṃ hi trividhaṃ karma hīnaṃ madhyamam uttamam //
Ca, Vim., 3, 43.0 apatarpaṇamapi ca trividhaṃ laṅghanaṃ laṅghanapācanaṃ doṣāvasecanaṃ ceti //
Ca, Vim., 4, 3.0 trividhaṃ khalu rogaviśeṣavijñānaṃ bhavati tadyathā āptopadeśaḥ pratyakṣam anumānaṃ ceti //
Ca, Vim., 4, 5.1 trividhena khalvanena jñānasamudāyena pūrvaṃ parīkṣya rogaṃ sarvathā sarvamathottarakālam adhyavasānamadoṣaṃ bhavati na hi jñānāvayavena kṛtsne jñeye jñānamutpadyate /
Ca, Vim., 4, 5.2 trividhe tvasmin jñānasamudaye pūrvam āptopadeśājjñānaṃ tataḥ pratyakṣānumānābhyāṃ parīkṣopapadyate /
Ca, Vim., 4, 5.4 tasmād dvividhā parīkṣā jñānavatāṃ pratyakṣam anumānaṃ ca trividhā vā sahopadeśena //
Ca, Vim., 4, 13.2 sarvarogaviśeṣāṇāṃ trividhaṃ jñānasaṃgraham /
Ca, Vim., 6, 6.0 tatra khalveṣāṃ dvayānāmapi doṣāṇāṃ trividhaṃ prakopaṇaṃ tadyathā asātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśceti //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Ca, Vim., 8, 19.1 tatra trividhaḥ paraḥ sampadyate pravaraḥ pratyavaraḥ samo vā guṇavinikṣepataḥ natveva kārtsnyena //
Ca, Vim., 8, 20.2 saiva dvividhā satī trividhā punaranena kāraṇavibhāgena suhṛtpariṣat udāsīnapariṣat pratiniviṣṭapariṣacceti /
Ca, Vim., 8, 83.3 evam eṣā dvividhā parīkṣā trividhā vā sahopadeśena //
Ca, Vim., 8, 119.3 tat trividhaṃ balabhedena pravaraṃ madhyam avaraṃ ceti ataśca pravaramadhyāvarasattvāḥ puruṣā bhavanti /
Ca, Vim., 8, 122.2 tadvayo yathāsthūlabhedena trividhaṃ bālaṃ madhyaṃ jīrṇamiti /
Ca, Vim., 8, 123.2 vikṛtibalatraividhyena tu doṣabalaṃ trividhamanumīyate /
Ca, Śār., 1, 127.1 ityasātmyārthasaṃyogastrividho doṣakopanaḥ /
Ca, Śār., 2, 40.2 sarvāmayānāṃ trividhā ca śāntir jñānārthakālāḥ samayogayuktāḥ //
Ca, Śār., 3, 13.1 asti khalu sattvamaupapādukaṃ yajjīvaṃ spṛkśarīreṇābhisaṃbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṃ ca mana ityabhidhīyate tattrividham ākhyāyate śuddhaṃ rājasaṃ tāmasamiti /
Ca, Śār., 4, 36.1 trividhaṃ khalu sattvaṃ śuddhaṃ rājasaṃ tāmasamiti /
Ca, Śār., 4, 39.4 ityevaṃ tāmasasya sattvasya trividhaṃ bhedāṃśaṃ vidyānmohāṃśatvāt //
Ca, Śār., 4, 40.1 ityaparisaṃkhyeyabhedānāṃ trayāṇāmapi sattvānāṃ bhedaikadeśo vyākhyātaḥ śuddhasya sattvasya saptavidho brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa kathaṃca yathāsattvamupacāraḥ syāditi //
Ca, Indr., 7, 8.2 madhyamalpaṃ mahaccoktaṃ pramāṇaṃ trividhaṃ nṛṇām //
Ca, Cik., 3, 71.2 vātapittācchirogrāhī trividhaḥ syāttṛtīyakaḥ //
Ca, Cik., 3, 73.2 trividho dhāturekaiko dvidhātusthaḥ karoti yam //
Ca, Cik., 3, 110.2 nidāne trividhā proktā yā pṛthagjvarākṛtiḥ //
Ca, Cik., 1, 3, 54.2 nirdiṣṭas trividhastasya paro madhyo'varastathā //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
Mahābhārata
MBh, 1, 1, 47.1 bhūtasthānāni sarvāṇi rahasyaṃ trividhaṃ ca yat /
MBh, 1, 1, 63.20 bhūtaṃ bhavyaṃ bhaviṣyacca trividhaṃ kālasaṃjñitam /
MBh, 1, 37, 20.5 trividhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ /
MBh, 1, 99, 19.3 śubhaṃ śubhānubandhaṃ ca tāṃścaiva trividhān punaḥ /
MBh, 1, 126, 34.2 ācārya trividhā yonī rājñāṃ śāstraviniścaye /
MBh, 1, 220, 23.1 tvām ekam āhuḥ kavayastvām āhustrividhaṃ punaḥ /
MBh, 2, 5, 47.2 abhiyāsi javenaiva samīkṣya trividhaṃ balam /
MBh, 3, 198, 78.2 śiṣṭācīrṇaś ca śiṣṭānāṃ trividhaṃ dharmalakṣaṇam //
MBh, 3, 201, 8.1 adharmas trividhas tasya vardhate rāgadoṣataḥ /
MBh, 3, 210, 14.1 trividhaṃ saṃsthitā hyete pañca pañca pṛthak pṛthak /
MBh, 3, 219, 56.2 abhikāmas tathaivānya ityeṣa trividho grahaḥ //
MBh, 5, 16, 2.1 tvām āhur ekaṃ kavayastvām āhustrividhaṃ punaḥ /
MBh, 5, 33, 56.1 trividhāḥ puruṣā rājann uttamādhamamadhyamāḥ /
MBh, 5, 33, 56.2 niyojayed yathāvat tāṃstrividheṣveva karmasu //
MBh, 6, 5, 10.2 trasānāṃ trividhā yonir aṇḍasvedajarāyujāḥ //
MBh, 6, BhaGī 16, 21.1 trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ /
MBh, 6, BhaGī 17, 2.2 trividhā bhavati śraddhā dehināṃ sā svabhāvajā /
MBh, 6, BhaGī 17, 7.1 āhārastvapi sarvasya trividho bhavati priyaḥ /
MBh, 6, BhaGī 17, 17.1 śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ /
MBh, 6, BhaGī 17, 23.1 oṃ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ /
MBh, 6, BhaGī 18, 4.2 tyāgo hi puruṣavyāghra trividhaḥ saṃprakīrtitaḥ //
MBh, 6, BhaGī 18, 12.1 aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam /
MBh, 6, BhaGī 18, 18.1 jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā /
MBh, 6, BhaGī 18, 18.2 karaṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ //
MBh, 6, BhaGī 18, 29.1 buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu /
MBh, 6, BhaGī 18, 36.1 sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha /
MBh, 12, 59, 39.2 lakṣaṇaṃ pañcavargasya trividhaṃ cātra varṇitam //
MBh, 12, 69, 9.1 amātyeṣu ca sarveṣu mitreṣu trividheṣu ca /
MBh, 12, 137, 16.2 śaraṇāgatasya ca vadhastrividhaṃ hyasya kilbiṣam //
MBh, 12, 138, 57.1 trivarge trividhā pīḍānubandhāstraya eva ca /
MBh, 12, 187, 9.1 rūpaṃ cakṣustathā paktistrividhaṃ teja ucyate /
MBh, 12, 187, 28.1 trividhā vedanā caiva sarvasattveṣu dṛśyate /
MBh, 12, 189, 11.3 trividhaṃ mārgam āsādya vyaktāvyaktam anāśrayam //
MBh, 12, 210, 9.1 prakṛtyā sargadharmiṇyā tathā trividhasattvayā /
MBh, 12, 212, 8.3 jñānam ūṣmā ca vāyuśca trividhaḥ karmasaṃgrahaḥ //
MBh, 12, 212, 11.1 tatra vijñānasaṃyuktā trividhā vedanā dhruvā /
MBh, 12, 212, 24.2 yena yastrividho bhāvaḥ paryāyāt samupasthitaḥ //
MBh, 12, 212, 25.2 trividhā vedanā yeṣu prasūtā sarvasādhanā //
MBh, 12, 240, 1.3 hṛdayaṃ priyāpriye veda trividhā karmacodanā //
MBh, 12, 251, 3.2 sadācāraḥ smṛtir vedāstrividhaṃ dharmalakṣaṇam /
MBh, 12, 265, 9.2 adharmastrividhastasya vardhate rāgamohajaḥ //
MBh, 12, 292, 24.1 abhimanyatyasaṃbodhāt tathaiva trividhān guṇān /
MBh, 12, 308, 25.2 trividhe mokṣadharme 'smin gatādhvā chinnasaṃśayaḥ //
MBh, 12, 308, 27.2 śrāvitastrividhaṃ mokṣaṃ na ca rājyād vicālitaḥ //
MBh, 12, 308, 28.1 so 'haṃ tām akhilāṃ vṛttiṃ trividhāṃ mokṣasaṃhitām /
MBh, 12, 308, 38.1 mokṣe hi trividhā niṣṭhā dṛṣṭā pūrvair maharṣibhiḥ /
MBh, 12, 341, 6.2 śiṣṭācīrṇaṃ ca dharmaṃ ca trividhaṃ cintya cetasā //
MBh, 12, 343, 5.2 prasādayati bhūtāni trividhe vartmani sthitaḥ //
MBh, 13, 13, 2.2 kāyena trividhaṃ karma vācā cāpi caturvidham /
MBh, 13, 13, 2.3 manasā trividhaṃ caiva daśa karmapathāṃstyajet //
MBh, 13, 13, 5.2 karmaṇāṃ phalam astīti trividhaṃ manasā caret //
MBh, 13, 69, 23.2 brāhmaṇasvasya cādānaṃ trividhaste vyatikramaḥ //
MBh, 13, 75, 9.2 trividhaṃ pratipattavyam arthavādāśiṣaḥ stavāḥ //
MBh, 13, 116, 38.2 ghātako vadhabandhābhyām ityeṣa trividho vadhaḥ //
MBh, 13, 121, 21.1 trividhānīha vṛttāni narasyāhur manīṣiṇaḥ /
MBh, 13, 132, 2.1 karmaṇā manasā vācā trividhaṃ hi naraḥ sadā /
MBh, 14, 17, 32.1 tasya sthānāni dṛṣṭāni trividhānīha śāstrataḥ /
MBh, 14, 42, 32.2 ataḥ paraṃ pravakṣyāmi sarvaṃ trividham indriyam //
MBh, 15, 12, 1.3 dviyoniṃ trividhopāyaṃ bahukalpaṃ yudhiṣṭhira //
MBh, 15, 12, 5.1 prayāsyamāno nṛpatistrividhaṃ paricintayet /
Manusmṛti
ManuS, 1, 117.1 saṃsāragamanaṃ caiva trividhaṃ karmasambhavam /
ManuS, 7, 185.1 saṃśodhya trividhaṃ mārgaṃ ṣaḍvidhaṃ ca balaṃ svakam /
ManuS, 7, 206.2 mitraṃ hiraṇyaṃ bhūmiṃ vā saṃpaśyaṃs trividhaṃ phalam //
ManuS, 11, 94.1 gauḍī paiṣṭī ca mādhvī ca vijñeyā trividhā surā /
ManuS, 12, 4.1 tasyeha trividhasyāpi tryadhiṣṭhānasya dehinaḥ /
ManuS, 12, 5.2 vitathābhiniveśaś ca trividhaṃ karma mānasam //
ManuS, 12, 7.2 paradāropasevā ca śārīraṃ trividhaṃ smṛtam //
ManuS, 12, 40.2 tiryaktvaṃ tāmasā nityam ity eṣā trividhā gatiḥ //
ManuS, 12, 41.1 trividhā trividhaiṣā tu vijñeyā gauṇikī gatiḥ /
ManuS, 12, 41.1 trividhā trividhaiṣā tu vijñeyā gauṇikī gatiḥ /
ManuS, 12, 51.2 trividhas trividhaḥ kṛtsnaḥ saṃsāraḥ sārvabhautikaḥ //
ManuS, 12, 51.2 trividhas trividhaḥ kṛtsnaḥ saṃsāraḥ sārvabhautikaḥ //
Nyāyasūtra
NyāSū, 1, 1, 5.0 atha tatpūrvakaṃ trividham anumānaṃ pūrvavat śeṣavat sāmānyatodṛṣṭaṃ ca //
NyāSū, 1, 2, 11.0 tat trividham vākchalaṃ sāmānyacchalam upacāracchalaṃ ca iti //
Rāmāyaṇa
Rām, Ay, 40, 13.1 te dvijās trividhaṃ vṛddhā jñānena vayasaujasā /
Rām, Ay, 101, 21.2 anṛtaṃ jihvayā cāha trividhaṃ karma pātakam //
Rām, Su, 34, 16.1 dvividhaṃ trividhopāyam upāyam api sevate /
Rām, Yu, 6, 6.1 trividhāḥ puruṣā loke uttamādhamamadhyamāḥ /
Saundarānanda
SaundĀ, 4, 3.2 dīptyā ca mānena ca bhāminīti yāto babhāṣe trividhena nāmnā //
Yogasūtra
YS, 4, 7.1 karmāśuklākṛṣṇaṃ yoginas trividham itareṣām //
Śvetāśvataropaniṣad
ŚvetU, 1, 12.2 bhoktā bhogyaṃ preritāraṃ ca matvā sarvaṃ proktaṃ trividhaṃ brahmam etat //
Abhidharmakośa
AbhidhKo, 1, 5.1 anāsravā mārgasatyaṃ trividhaṃ cāpyasaṃskṛtam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 21.1 trividhaṃ trividhe doṣe tat samīkṣya prayojayet /
AHS, Sū., 8, 21.1 trividhaṃ trividhe doṣe tat samīkṣya prayojayet /
AHS, Sū., 22, 13.1 kalko rasakriyā cūrṇas trividhaṃ pratisāraṇam //
AHS, Nidānasthāna, 1, 13.2 ahitaṃ trividho yogas trayāṇāṃ prāg udāhṛtaḥ //
AHS, Cikitsitasthāna, 8, 41.2 takraṃ doṣāgnibalavit trividhaṃ tat prayojayet //
AHS, Kalpasiddhisthāna, 6, 19.2 pākas tu trividho mandaścikkaṇaḥ kharacikkaṇaḥ //
AHS, Utt., 2, 1.3 trividhaḥ kathito bālaḥ kṣīrānnobhayavartanaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 2.7 tatra dravyaṃ trividhaṃ bhaumamaudbhidaṃ jaṅgamamiti /
ASaṃ, 1, 12, 4.1 punarapi ca trividhamauṣadhaṃ daivavyapāśrayaṃ yuktivyapāśrayaṃ sattvāvajayaśceti /
ASaṃ, 1, 12, 5.1 punarapi ca trividham /
ASaṃ, 1, 12, 6.1 punarapi trividhaṃ hetuviparītaṃ vyādhiviparītam ubhayārthakāri ca /
ASaṃ, 1, 22, 3.8 evamete vyādhayo dvividhāḥ santastrividhā jāyante /
ASaṃ, 1, 22, 5.1 trividhāśca punarvyādhayo mṛdumadhyātimātrabhedena /
ASaṃ, 1, 22, 7.1 trividhaṃ tu nimittameṣām asātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśca /
ASaṃ, 1, 22, 8.1 kāyavāṅmanobhedena tu trividhamapyahitaṃ karma prajñāparādhaḥ /
Divyāvadāna
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 10, 7.1 trividhaṃ durbhikṣaṃ bhaviṣyati cañcu śvetāsthi śalākāvṛtti ca //
Harivaṃśa
HV, 10, 17.2 aprokṣitopayogāc ca trividhas te vyatikramaḥ //
HV, 24, 35.1 vṛṣṇes trividham etaṃ tu bahuśākhaṃ mahaujasam /
Kātyāyanasmṛti
KātySmṛ, 1, 214.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ viduḥ /
KātySmṛ, 1, 220.1 pañcaprakāraṃ daivaṃ syān mānuṣaṃ trividhaṃ smṛtam //
KātySmṛ, 1, 242.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtam /
KātySmṛ, 1, 284.1 trividhasyāpi lekhyasya bhrāntiḥ saṃjāyate nṛṇām /
KātySmṛ, 1, 769.1 niṣṭhurāślīlatīvratvāt tad api trividhaṃ smṛtam /
Kūrmapurāṇa
KūPur, 1, 1, 88.1 trividhā bhāvanā brahman procyamānā nibodha me /
KūPur, 1, 2, 82.2 karmasaṃnyāsinaḥ kecit trividhāḥ pārameṣṭhikāḥ //
KūPur, 1, 2, 83.1 yogī ca trividho jñeyo bhautikaḥ sāṃkhya eva ca /
KūPur, 1, 4, 18.2 trividho 'yamahaṅkāro mahataḥ saṃbabhūva ha //
KūPur, 1, 11, 179.1 tritattvamātā trividhā susūkṣmapadasaṃśrayā /
KūPur, 1, 41, 14.2 śukrāstā nāmataḥ sarvāstrividhā gharmasarjanāḥ //
KūPur, 2, 26, 4.1 nityaṃ naimittikaṃ kāmyaṃ trividhaṃ dānamucyate /
KūPur, 2, 28, 5.2 karmasaṃnyāsinastvanye trividhāḥ parikīrtitāḥ //
KūPur, 2, 44, 18.2 trividho 'yamahaṅkāro mahati pralayaṃ vrajet //
Laṅkāvatārasūtra
LAS, 2, 100.4 trividhaṃ vijñānaṃ pravṛttilakṣaṇaṃ karmalakṣaṇaṃ jātilakṣaṇaṃ ca /
LAS, 2, 132.75 tatra mahāmate tathāgatayānābhisamayagotraṃ trividham yaduta svabhāvaniḥsvabhāvadharmābhisamayagotram adhigamasvapratyātmāryābhisamayagotram bāhyabuddhakṣetraudāryābhisamayagotraṃ ca /
Liṅgapurāṇa
LiPur, 1, 3, 36.2 pratisarge tamodriktaḥ sa eva trividhaḥ kramāt //
LiPur, 1, 4, 44.1 savanānāṃ sahasraṃ tu trividhaṃ triguṇaṃ tathā /
LiPur, 1, 9, 2.1 aśraddhādarśanaṃ bhrāntirduḥkhaṃ ca trividhaṃ tataḥ /
LiPur, 1, 9, 9.1 ādhidaivikamityuktaṃ trividhaṃ sahajaṃ punaḥ /
LiPur, 1, 10, 21.2 dānaṃ trividhamityetatkaniṣṭhajyeṣṭhamadhyamam //
LiPur, 1, 17, 69.2 sa sraṣṭā sarvalokānāṃ sa eva trividhaḥ prabhuḥ //
LiPur, 1, 25, 8.1 trividhaṃ snānamākhyātaṃ devadevena śaṃbhunā /
LiPur, 1, 26, 3.2 gāyatrīṃ praṇavenaiva trividheṣvekamācaret //
LiPur, 1, 59, 5.2 ataḥ paraṃ tu trividhamagnervakṣye samudbhavam //
LiPur, 1, 71, 21.1 vidyunmāleścāyasaṃ vai trividhaṃ durgamuttamam /
LiPur, 1, 72, 100.2 nareśvaraiścaiva gaṇaiś ca devaiḥ suretaraiś ca trividhairmunīndrāḥ //
LiPur, 1, 75, 30.2 trividhaṃ parameśasya vapurloke praśasyate //
LiPur, 1, 85, 54.1 sarvapāpaharaṃ caiva trividho nyāsa ucyate /
LiPur, 1, 85, 54.2 utpattisthitisaṃhārabhedatastrividhaḥ smṛtaḥ //
LiPur, 1, 86, 17.2 sakalastrividho jīvo jñānahīnastvavidyayā //
LiPur, 1, 88, 10.2 taccāpi trividhaṃ jñeyamaiśvaryaṃ sārvakāmikam //
LiPur, 1, 88, 14.1 saṃyoga eva trividhaḥ sūkṣmeṣveva pravartate /
LiPur, 1, 90, 2.1 pāpaṃ hi trividhaṃ jñeyaṃ vāṅmanaḥkāyasaṃbhavam /
LiPur, 1, 104, 22.1 oṅkāre trividhaṃ rūpamāsthāyoparivāsine /
LiPur, 2, 28, 79.2 tasyārdhaṃ ca kaniṣṭhaṃ syāttrividhaṃ tatra kalpitam //
Matsyapurāṇa
MPur, 16, 5.1 nityaṃ naimittikaṃ kāmyaṃ trividhaṃ śrāddhamucyate /
MPur, 16, 6.2 pārvaṇaṃ trividhaṃ proktaṃ śṛṇu tāvanmahīpate //
Nāradasmṛti
NāSmṛ, 2, 1, 40.1 tat punas trividhaṃ jñeyaṃ śuklaṃ śabalam eva ca /
NāSmṛ, 2, 1, 46.2 sādhāraṇaṃ syāt trividhaṃ śeṣaṃ navavidhaṃ smṛtam //
NāSmṛ, 2, 1, 47.2 aviśeṣeṇa varṇānāṃ sarveṣāṃ trividhaṃ dhanam //
NāSmṛ, 2, 1, 49.1 trividhaṃ kṣatriyasyāpi prāhur vaiśeṣikaṃ dhanam /
NāSmṛ, 2, 1, 65.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtaṃ /
NāSmṛ, 2, 1, 67.1 trividhasyāsya dṛṣṭasya pramāṇasya yathākramam /
NāSmṛ, 2, 1, 104.2 trividhaḥ pratibhūr dṛṣṭas triṣv evārtheṣu sūribhiḥ //
NāSmṛ, 2, 1, 214.2 arthaṃ cāpahnuyād vādī tatroktas trividho vidhiḥ //
NāSmṛ, 2, 3, 10.1 ṛtvik tu trividho dṛṣṭaḥ pūrvajuṣṭaḥ svayaṃkṛtaḥ /
NāSmṛ, 2, 5, 20.1 bhṛtakas trividho jñeya uttamo madhyamo 'dhamaḥ /
NāSmṛ, 2, 5, 21.2 adhamo bhāravāhaḥ syād ity evaṃ trividho bhṛtaḥ //
NāSmṛ, 2, 12, 45.2 punarbhūs trividhā tāsāṃ svairiṇī tu caturvidhā //
NāSmṛ, 2, 14, 2.1 tat punas trividhaṃ jñeyaṃ prathamaṃ madhyamaṃ tathā /
NāSmṛ, 2, 14, 12.1 tad api trividhaṃ proktaṃ dravyāpekṣaṃ manīṣibhiḥ /
NāSmṛ, 2, 15/16, 2.1 niṣṭhurāślīlatīvratvāt tad api trividhaṃ smṛtam /
NāSmṛ, 2, 19, 38.2 trividhaḥ sāhaseṣv eva daṇḍaḥ proktaḥ svayaṃbhuvā //
Nāṭyaśāstra
NāṭŚ, 2, 7.2 trividhaḥ saṃniveśaśca śāstrataḥ parikalpitaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 8.1 krīḍāvān eva bhagavān vidyākalāpaśusaṃjñakaṃ trividham api kāryam utpādayati anugṛhṇāti tirobhāvayati ca //
PABh zu PāśupSūtra, 1, 9, 62.0 sā ca hiṃsā trividhā bhavati //
PABh zu PāśupSūtra, 1, 9, 239.0 tac ca śaucaṃ trividham //
PABh zu PāśupSūtra, 2, 2, 4.0 krīḍāvāneva sa bhagavān vidyākalāpaśusaṃjñakaṃ trividhamapi kāryam utpādayan anugṛhṇāti tirobhāvayati cety ato devaḥ //
PABh zu PāśupSūtra, 2, 5, 1.0 atra trividhena kāryeṇa vidyākalāpaśusaṃjñakena tatraiva sthityutpattipralayān prāpnuvatā kalitaṃ śobhitaśabditaṃ nabhastārābhir ivetyarthaḥ //
PABh zu PāśupSūtra, 2, 11, 13.0 taducyate trividhasyāpi kāryasya rudre hāryadhāryakāryajñāpanārthaṃ kiṃca kālakriyāsvāhāsvadhāmantrānyatvadarśanād devapitṛyajanāpahṛtacittavyāvartanārthatvāc ca //
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 4, 7.1, 17.0 tac ca trividhamutsṛṣṭam //
PABh zu PāśupSūtra, 5, 25, 9.0 hṛdayaṃ priyāpriye vetti trividhā karaṇasthitiḥ //
PABh zu PāśupSūtra, 5, 39, 65.0 tathānyadapi trividhaṃ duḥkhaṃ bhavati //
PABh zu PāśupSūtra, 5, 39, 66.0 ādhyātmikamajñānaṃ puruṣe ādhibhautikaṃ viṣayitvam ādhidaivikaṃ ca paśutvaṃ trividham aparaṃ prāhuḥ //
PABh zu PāśupSūtra, 5, 46, 25.0 paśavaś ca trividhāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 18.1 kriyāhetuḥ śaktiḥ kriyāśaktiḥ sā trividhā manojavitvādibhedā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 45.1 iti nirañjanas tu trividhaḥ saṃhṛtaḥ kaivalyagato niṣṭhāyogayuktaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 20.0 svavidhyabhiniviṣṭasyaiva trividhaduḥkhopanipāte sati anupāyataḥ pratīkāramakurvataḥ sahiṣṇutvaṃ tāpaḥ //
Suśrutasaṃhitā
Su, Sū., 5, 3.1 trividhaṃ karma pūrvakarma pradhānakarma paścātkarmeti tadvyādhiṃ prati pratyupadekṣyāmaḥ //
Su, Sū., 8, 12.1 teṣāṃ pāyanā trividhā kṣārodakataileṣu /
Su, Sū., 11, 11.1 athetarastrividho mṛdurmadhyastīkṣṇaś ca /
Su, Sū., 18, 6.1 sa trividhaḥ pralepaḥ pradeha ālepaś ca /
Su, Sū., 18, 22.1 tatra vraṇāyatanaviśeṣād bandhaviśeṣas trividho bhavati gāḍhaḥ samaḥ śithila iti //
Su, Sū., 18, 36.1 ūrdhvaṃ tiryagadhastācca yantraṇā trividhā smṛtā /
Su, Sū., 24, 4.3 tacca duḥkhaṃ trividham ādhyātmikam ādhibhautikam ādhidaivikam iti /
Su, Sū., 25, 24.2 ity etāstrividhāḥ sūcīstīkṣṇāgrāḥ susamāhitāḥ //
Su, Sū., 35, 18.1 vyādhiviśeṣāstu prāgabhihitāḥ sarva evaite trividhāḥ sādhyā yāpyāḥ pratyākhyeyāś ca /
Su, Sū., 35, 24.2 sa caturvidho bhavati doṣānabhipanna ekaḥ vikriyāmāpannastrividho bhavati viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā caturthaḥ samaḥ sarvasāmyād iti /
Su, Sū., 35, 29.1 vayastu trividhaṃ bālyaṃ madhyaṃ vṛddham iti /
Su, Sū., 35, 29.3 te 'pi trividhāḥ kṣīrapāḥ kṣīrānnādā annādā iti /
Su, Sū., 40, 10.4 kecit trividham icchanti madhuramamlaṃ kaṭukaṃ ceti /
Su, Nid., 5, 17.1 kilāsam api kuṣṭhavikalpa eva tattrividhaṃ vātena pittena śleṣmaṇā ceti /
Su, Nid., 10, 6.2 sarvātmakastrividhavarṇarujo 'vagāḍhaḥ pakvo na sidhyati ca māṃsasirāpraśātāt //
Su, Nid., 12, 10.2 tattrividhaṃ vātapittakaphanimittam iti //
Su, Nid., 16, 36.1 jihvāgatāstu kaṇṭakāstrividhāstribhir doṣaiḥ alāsa upajihvikā ceti //
Su, Śār., 1, 4.2 talliṅgāc ca mahatas tallakṣaṇa evāhaṃkāra utpadyate sa trividho vaikārikastaijaso bhūtādir iti /
Su, Śār., 4, 98.1 ityete trividhāḥ kāyāḥ proktā vai tāmasāstathā /
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 31, 11.2 sa tu trividhas tadyathā mṛduḥ madhyamaḥ khara iti /
Su, Cik., 33, 21.1 tatra mṛduḥ krūro madhyama iti trividhaḥ koṣṭho bhavati /
Su, Cik., 39, 17.1 balaṃ yattrividhaṃ proktamatastatra kramastridhā /
Su, Ka., 4, 10.2 nirviṣā vaikarañjāśca trividhāste punaḥ smṛtāḥ //
Su, Ka., 4, 14.1 te daśanti mahākrodhāstrividhaṃ bhīmadarśanāḥ /
Su, Ka., 8, 42.2 trividhānāṃ tu pūrveṣāṃ traividhyena kriyā hitāḥ //
Su, Ka., 8, 56.3 trividhā vṛścikāḥ proktā mandamadhyamahāviṣāḥ //
Su, Utt., 18, 58.1 guṭikārasacūrṇāni trividhānyañjanāni tu /
Su, Utt., 39, 46.2 dvidoṣocchrāyaliṅgāstu dvandvajāstrividhāḥ smṛtāḥ //
Su, Utt., 39, 215.1 harītakyāśca sarvo 'yaṃ trividho yoga iṣyate /
Su, Utt., 54, 7.1 viṃśateḥ kṛmijātīnāṃ trividhaḥ saṃbhavaḥ smṛtaḥ /
Su, Utt., 59, 22.1 ebhireva kṛtaḥ snehastrividheṣvapi bastiṣu /
Sāṃkhyakārikā
SāṃKār, 1, 4.2 trividhaṃ pramāṇam iṣṭaṃ prameyasiddhiḥ pramāṇāddhi //
SāṃKār, 1, 5.1 prativiṣayādhyavasāyo dṛṣṭaṃ trividham anumānam ākhyātam /
SāṃKār, 1, 33.1 antaḥkaraṇaṃ trividhaṃ daśadhā bāhyaṃ trayasya viṣayākhyam /
SāṃKār, 1, 35.2 tasmāt trividhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi //
SāṃKār, 1, 51.2 dānaṃ ca siddhayo 'ṣṭau siddheḥ pūrvo 'ṅkuśas trividhaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 4.10 tasmāt triṣveva sarvapramāṇasiddhatvāt trividham pramāṇam iṣṭam tad āha /
SKBh zu SāṃKār, 4.2, 4.11 tena trividhena pramāṇena pramāṇasiddhir bhavatīti vākyaśeṣaḥ /
SKBh zu SāṃKār, 4.2, 4.15 tatra kiṃcit pratyakṣeṇa sādhyaṃ kiṃcid anumānena kiṃcid āgameneti trividhaṃ pramāṇam uktam /
SKBh zu SāṃKār, 5.2, 1.2 trividham anumānam ākhyātam /
SKBh zu SāṃKār, 5.2, 1.20 evaṃ trividhaṃ pramāṇam uktaṃ tatra kena pramāṇena kiṃ sādhyam ucyate //
SKBh zu SāṃKār, 33.2, 1.1 antaḥkaraṇam iti buddhyahaṃkāramanāṃsi trividhaṃ mahadādibhedāt /
SKBh zu SāṃKār, 35.2, 1.5 tasmāt trividhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi karaṇānīti vākyaśeṣaḥ /
SKBh zu SāṃKār, 39.2, 1.8 evam ete trividhā viśeṣāḥ syuḥ /
SKBh zu SāṃKār, 43.2, 1.1 bhāvāstrividhāścintyante sāṃsiddhikāḥ prakṛtā vaikṛtāśca /
SKBh zu SāṃKār, 51.2, 1.28 kiṃcānyat siddheḥ pūrvo 'ṅkuśastrividhaḥ /
SKBh zu SāṃKār, 51.2, 1.29 siddheḥ pūrvā yā viparyayāśaktituṣṭayastā eva siddher aṅkuśas tadbhedād eva trividhaḥ /
SKBh zu SāṃKār, 62.2, 1.9 prakṛtir evātmānaṃ badhnāti mocayati ca yanna sūkṣmaśarīraṃ tanmātrakaṃ trividhakaraṇopetaṃ tat trividhena bandhena badhyate /
SKBh zu SāṃKār, 62.2, 1.9 prakṛtir evātmānaṃ badhnāti mocayati ca yanna sūkṣmaśarīraṃ tanmātrakaṃ trividhakaraṇopetaṃ tat trividhena bandhena badhyate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.4 saṃkhyāvipratipattiṃ nirākaroti trividham iti /
STKau zu SāṃKār, 4.2, 1.5 tisro vidhā asya pramāṇasāmānyasyeti trividhaṃ na nyūnaṃ nāpyadhikam ityarthaḥ /
STKau zu SāṃKār, 5.2, 2.22 anumānaviśeṣāṃstantrāntare lakṣitān smārayati trividham anumānam iti /
STKau zu SāṃKār, 5.2, 2.23 tat sāmānyato lakṣitaṃ viśeṣatas trividham /
STKau zu SāṃKār, 5.2, 3.72 āptapravaktṛtvaniścaye tvāgama ityupapannaṃ trividhaṃ pramāṇam iti /
Vaikhānasadharmasūtra
VaikhDhS, 1, 10.1 nivṛttyācārabhedāddhi yoginas trividhā bhavanti sāraṅgā ekārthyā visaragāś ceti /
Viṣṇupurāṇa
ViPur, 1, 2, 35.2 trividho 'yam ahaṃkāro mahattattvād ajāyata //
ViPur, 5, 37, 70.2 tatyāja mānuṣaṃ dehamatītya trividhāṃ gatim //
ViPur, 6, 3, 1.2 sarveṣām eva bhūtānāṃ trividhaḥ pratisaṃcaraḥ /
ViPur, 6, 5, 58.1 tad asya trividhasyāpi duḥkhajātasya paṇḍitaiḥ /
ViPur, 6, 7, 48.1 trividhā bhāvanā bhūpa viśvam etan nibodhatām /
ViPur, 6, 7, 49.2 ubhayātmikā tathaivānyā trividhā bhāvabhāvanā //
ViPur, 6, 8, 7.1 jñātaś caturvidho rāśiḥ śaktiś ca trividhā guro /
ViPur, 6, 8, 7.2 vijñātā cāpi kārtsnyena trividhā bhāvabhāvanā //
Viṣṇusmṛti
ViSmṛ, 7, 1.1 atha lekhyaṃ trividham //
ViSmṛ, 22, 82.1 gauḍī mādhvī ca paiṣṭī ca vijñeyā trividhā surā /
ViSmṛ, 33, 6.1 trividhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ /
ViSmṛ, 58, 1.1 atha gṛhāśramiṇas trividho 'rtho bhavati //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 20.1, 2.3 tatra mṛdūpāyo 'pi trividhaḥ /
YSBhā zu YS, 2, 13.1, 3.1 sa ca vipākas trividho jātir āyur bhoga iti //
YSBhā zu YS, 2, 34.1, 4.1 lobhakrodhamohāḥ punas trividhā mṛdumadhyādhimātrā iti //
YSBhā zu YS, 2, 34.1, 6.1 mṛdumadhyādhimātrāḥ punas trividhāḥ //
YSBhā zu YS, 4, 7.1, 9.1 itareṣāṃ tu bhūtānāṃ pūrvam eva trividham iti //
YSBhā zu YS, 4, 8.1, 1.1 tata iti trividhāt karmaṇaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 288.1 puṣpaṃ citraṃ sugandhaṃ ca surāṃ ca trividhām api /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 2.0 asau trividho vipākaḥ yathāsvaṃ rasair madhurāmlakaṭukaiḥ tulyaphalaḥ tulyakāryo jñeyaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 11.3 adhunā śodhanaśamanabṛṃhaṇabhedāt trividhasya snehasya kālamātrālakṣaṇamadhikṛtyāha //
Bhāgavatapurāṇa
BhāgPur, 3, 10, 14.1 kāladravyaguṇair asya trividhaḥ pratisaṃkramaḥ /
BhāgPur, 3, 26, 23.2 kriyāśaktir ahaṃkāras trividhaḥ samapadyata //
BhāgPur, 11, 19, 7.1 tvayy uddhavāśrayati yas trividho vikāro māyāntarāpatati nādyapavargayor yat /
Bhāratamañjarī
BhāMañj, 6, 175.1 karma kartā ca buddhiśca trividhā guṇabhedataḥ /
BhāMañj, 6, 175.2 dhṛtiḥ sukhaṃ ca traiguṇyāttrividhaṃ dehināṃ matam //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 25.2 mṛdu kaṇṭaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate //
Garuḍapurāṇa
GarPur, 1, 11, 5.1 mantranyāsaṃ tataḥ kuryāttrividhaṃ karadehayoḥ /
GarPur, 1, 12, 3.1 tatastrividhaḥ karakāyanyāsaḥ /
GarPur, 1, 49, 17.2 karmasaṃnyāsinaḥ kecittrividhaḥ pārameṣṭhikaḥ //
GarPur, 1, 49, 18.1 yogī ca trividho jñeyo bhautikaḥ kṣatra evaca /
GarPur, 1, 100, 12.2 puṣpaṃ citraṃ sugandhaṃ ca surāṃ ca trividhāmapi //
GarPur, 1, 112, 1.3 niyoktavyā yathārheṣu trividheṣveva karmasu //
GarPur, 1, 146, 14.2 ahitastrividho yogastrayāṇāṃ prāgudāhṛtaḥ //
Hitopadeśa
Hitop, 2, 70.2 trividhāḥ puruṣā rājann uttamādhamamadhyamāḥ /
Hitop, 2, 70.3 niyojayet tathaivaitāṃs trividheṣv eva karmasu //
Mātṛkābhedatantra
MBhT, 6, 8.3 grahaṇaṃ trividhaṃ devi candrasūryāgnisaṃyutam //
MBhT, 7, 2.1 tripurā trividhā devi bālā proktā purā śive /
MBhT, 7, 49.2 dhyāyec ca sundarīṃ devīṃ trividhāṃ bījarūpiṇīm /
MBhT, 7, 50.1 sāyāhne śaktirūpāṃ ca trividhāṃ bindurūpiṇīm /
MBhT, 11, 40.1 sāmagasya yajñasūtraṃ trividhaṃ varavarṇini /
MBhT, 14, 3.2 bhogas tu trividho devi divyavīrapaśukramāt /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 9.0 tasya ca trividhasyāpi sarvajñatā sarvakartṛtvaṃ ca vidyate muktātmanāṃ tu saty api sarvārthadṛkkriyatve pāśajālāpohanasāmarthyam asti na tv apohanakartṛtvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 2.0 trividhaś cāsau anādisiddhamuktabaddhabhedāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 8.0 yad vādhyātmabhūtadaivāni hetutayādhikṛtyādhyātmam adhibhūtam adhidaivataṃ ca yat sukhaduḥkham utpadyate tasya trividhasyāpi sādhanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 2.0 kair bhuṅkte ityāha bhauvanadehasahitaiḥ karaṇairbuddhīndriyaiḥ karmendriyais trividhenāntaḥkaraṇena //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 21.2, 2.0 trividhaṃ punarjantoḥ lakṣaṇīyāni iti ātmā sāsya ṛtuḥ ityucyate boddhavyam //
NiSaṃ zu Su, Sū., 24, 7.5, 6.0 trividhaḥ jñātveti tena yāvatpañcāśataṃ prāgudakpravaṇe kāryabhūtānāṃ ityarthaḥ //
Rasahṛdayatantra
RHT, 4, 8.2 trividhaṃ gaganamabhakṣyaṃ kācaṃ kiṭṭaṃ ca pattrarajaḥ //
RHT, 16, 10.2 īṣannāgaṃ deyaṃ trividhāyāṃ sāraṇāyāṃ tu //
RHT, 19, 27.2 trividhaṃ gaganamabhakṣyaṃ kācaḥ kiṭṭaṃ ca pattrarajaḥ //
Rasamañjarī
RMañj, 3, 77.2 trividhaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam //
Rasaprakāśasudhākara
RPSudh, 4, 21.1 rūpyaṃ ca trividhaṃ proktaṃ khanijaṃ sahajaṃ tathā /
RPSudh, 4, 57.2 kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa //
Rasaratnasamuccaya
RRS, 2, 89.1 vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /
RRS, 3, 13.1 sa cāpi trividho devi śukacañcunibho varaḥ /
RRS, 4, 27.1 vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /
RRS, 5, 21.1 sahajaṃ khanisaṃjātaṃ kṛtrimaṃ trividhaṃ matam /
RRS, 5, 68.0 mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate //
RRS, 5, 128.3 ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ //
RRS, 7, 10.1 cālanī trividhā proktā tatsvarūpaṃ ca kathyate /
RRS, 7, 14.2 trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā /
RRS, 11, 95.2 dvādaśaiva pragalbhānāṃ jalaukā trividhā matā //
Rasaratnākara
RRĀ, R.kh., 7, 16.1 vimalā trividhaṃ pācyā rambhātoyena saṃyutā /
RRĀ, R.kh., 8, 10.2 tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena //
RRĀ, R.kh., 9, 8.1 trividhaṃ lauhacūrṇaṃ vā gomūtraiḥ ṣaḍguṇaiḥ pacet /
RRĀ, R.kh., 9, 18.1 arjunaiḥ sāranālair vā trividhaṃ mārayedayaḥ /
RRĀ, R.kh., 9, 20.1 evamaṣṭadinaṃ kuryāt trividhaṃ mriyate hyayaḥ /
RRĀ, R.kh., 9, 20.2 ciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam //
RRĀ, R.kh., 9, 29.1 ekaviṃśaddinenaiva mriyate trividhaṃ hyayaḥ /
RRĀ, V.kh., 3, 7.2 muṇḍī mahābalā pūgī trividhaṃ citrakaṃ niśā //
RRĀ, V.kh., 18, 181.1 punaśca trividhā kāryā sāraṇājjāraṇā kramāt /
Rasendracintāmaṇi
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 4, 4.1 vajraṃ bhekavapuḥ kṛṣṇamabhrakaṃ trividhaṃ matam /
RCint, 8, 148.1 mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām /
RCint, 8, 151.1 trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ /
RCint, 8, 232.2 nirdiṣṭas trividhas tasya paro madhyo'varastathā //
Rasendracūḍāmaṇi
RCūM, 3, 11.1 trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā /
RCūM, 3, 16.1 cālinī trividhā proktā tatsvarūpaṃ ca kathyate /
RCūM, 10, 85.1 vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /
RCūM, 12, 20.1 vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /
RCūM, 14, 77.2 mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate //
Rasādhyāya
RAdhy, 1, 192.2 sūtāntaḥ sarvajāryāṇāṃ jāraṇastrividho vidhiḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 195.2, 3.0 prathamo garbhaḥ dvitīyaḥ piṇḍastṛtīyaḥ pariṇāmaka iti trividhaṃ lakṣaṇaṃ bhavati //
RAdhyṬ zu RAdhy, 403.2, 14.0 athābhrakasya trividhā drutiḥ //
RAdhyṬ zu RAdhy, 438.2, 12.0 sa ṣaḍbhirmāsairakṣayanīrogadeho jāyate iti trividhābhrakadrutikarmāṇi //
Rasārṇava
RArṇ, 7, 5.2 vimalastrividho devi śuklaḥ pītaśca lohitaḥ //
RArṇ, 7, 46.1 daradastrividhaḥ proktaś carmāraḥ śukatuṇḍakaḥ /
RArṇ, 7, 67.1 sa cāpi trividho devi śukacañcunibho varaḥ /
RArṇ, 7, 81.0 kāsīsaṃ trividhaṃ śuklaṃ kṛṣṇaṃ pītamiti priye //
RArṇ, 7, 83.1 gairikaṃ trividhaṃ raktahemakevalabhedataḥ /
RArṇ, 7, 99.2 trividhaṃ jāyate hema caturthaṃ nopalabhyate //
RArṇ, 11, 15.2 ekaikaṃ trividhaṃ tacca tad vakṣyāmy ānupūrvaśaḥ //
RArṇ, 11, 60.1 cāraṇāṃ trividhāmevaṃ kṛtvā garbhadrutiṃ rase /
RArṇ, 12, 133.1 citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane /
RArṇ, 13, 7.2 adhamaḥ pākabandhaḥ syādevaṃ trividhabandhanam //
RArṇ, 13, 10.1 piṇḍikādrutisaṃkocais trividhaṃ bandhanaṃ bhavet /
Rājanighaṇṭu
RājNigh, Guḍ, 2.1 mudgaparṇī ca jīvantī trividhā cātha liṅginī /
RājNigh, Guḍ, 149.1 prāptā yasya parigrahaṃ trividhasadvīraikacūḍāmaṇes tīvrāṇy oṣadhayaḥ sravanti sahasā vīryāṇy ajaryād iva /
RājNigh, Pipp., 81.1 rāsnā tu trividhā proktā patraṃ tṛṇaṃ tathā /
RājNigh, Pipp., 136.1 trividhātiviṣā jñeyā śuklā kṛṣṇā tathāruṇā /
RājNigh, Śat., 3.1 śaṇapuṣpī dvidhā caiva trividhā śarapuṅkhikā /
RājNigh, Śat., 6.1 kākajaṅghā tridhā cuñcuḥ trividhaḥ sinduvārakaḥ /
RājNigh, Mūl., 6.2 vāstukaṃ cukrakaṃ cillī trividhaṃ śigrupattrakam //
RājNigh, Mūl., 8.1 rājikādvayacāṅgerī gholikā trividhā matā /
RājNigh, Śālm., 140.1 dīrghā madhyā tathā hrasvā paṇyāndhā trividhā smṛtā /
RājNigh, Kar., 120.1 trisandhis trividhā jñeyā raktā cānyā sitāsitā /
RājNigh, Kar., 182.2 utpalam īṣan nīlaṃ trividham itīdaṃ bhavet kamalam //
RājNigh, 12, 49.1 kapilā piṅgalā kṛṣṇā kastūrī trividhā kramāt /
RājNigh, 12, 63.1 śiro madhyaṃ talaṃ ceti karpūras trividhaḥ smṛtaḥ /
RājNigh, Śālyādivarga, 10.1 rājānnaṃ trividhaṃ svaśūkabhidayā jñeyaṃ sitaṃ lohitaṃ kṛṣṇaṃ ceti rasādhikaṃ ca tadidaṃ syād auttarottaryataḥ /
RājNigh, Siṃhādivarga, 15.1 bhadro mando mṛgaśceti vijñeyāstrividhā gajāḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 15.1, 4.0 ādiśabdena bhojyalehyapeyasya trividhasyāpyannasya grahaṇam //
SarvSund zu AHS, Utt., 39, 13.2, 3.0 trividhamalāpekṣayā trividhaṃ parijñānam hīnapurīṣasya trirātram madhyapurīṣasya pañcarātram utkṛṣṭapurīṣasya saptarātram iti //
SarvSund zu AHS, Utt., 39, 13.2, 3.0 trividhamalāpekṣayā trividhaṃ parijñānam hīnapurīṣasya trirātram madhyapurīṣasya pañcarātram utkṛṣṭapurīṣasya saptarātram iti //
SarvSund zu AHS, Utt., 39, 13.2, 4.0 tathā hi madhyabahuvarcaskasya pañcarātreṇa saptarātreṇa vā malaḥ śudhyati alpamalasya trirātreṇaiva iti trividhaṃ parijñānaṃ yuktam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 6.0 bandhastrividhaḥ prākṛto vaikāriko dakṣiṇāsārūpaśceti //
Tantrasāra
TantraS, 3, 22.0 icchāyā eva trividhāyā yaralāḥ unmeṣāt vakāraḥ icchāyā eva trividhāyāḥ śaṣasāḥ visargāt hakāraḥ yonisaṃyogajaḥ kṣakāraḥ //
TantraS, 3, 22.0 icchāyā eva trividhāyā yaralāḥ unmeṣāt vakāraḥ icchāyā eva trividhāyāḥ śaṣasāḥ visargāt hakāraḥ yonisaṃyogajaḥ kṣakāraḥ //
TantraS, 4, 34.0 etat trividhaṃ yayā dhāraṇam ātmany eva kroḍīkāreṇa anusaṃdhānātmanā grasate sā asya bhagavatī śrīparaiva śrīmanmātṛsadbhāvakālakarṣiṇyādiśabdāntaraniruktā //
TantraS, 8, 72.0 prakṛtiskandhas tu tasyaiva trividhaḥ sattvādibhedāt //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
TantraS, Viṃśam āhnikam, 2.0 tatra nityaṃ naimittikaṃ kāmyam iti trividhaṃ śeṣavartanam antyaṃ ca sādhakasyaiva tat na iha niścetavyam //
TantraS, Dvāviṃśam āhnikam, 32.2 ucchalati prāgvad iti trividho 'nvartho visargo 'yam //
Tantrāloka
TĀ, 1, 167.1 tadetattrividhatvaṃ hi śāstre śrīpūrvanāmani /
TĀ, 6, 31.2 uktaṃ śrīmanniśācāre saṃjñātra trividhā matā //
TĀ, 8, 281.2 dānaṃ ca siddhayo 'ṣṭau siddheḥ pūrvo 'ṅkuśastrividhaḥ //
TĀ, 8, 291.2 trividhāste sthitāḥ puṃsi mokṣamārgoparodhakāḥ //
TĀ, 16, 100.2 vasukhendau dvādaśāntamityeṣa trividho vidhiḥ //
TĀ, 16, 108.1 trividhonmānakaṃ vyaktaṃ vasudigbhyo ravikṣayāt /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 58.2 trividhaṃ vighnam utsārya bhūtāpasaraṇaṃ tataḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 4.1 śikhāṃ baddhvā tato devi trividhaṃ vighnanāśanam /
Ānandakanda
ĀK, 1, 2, 199.2 sāttvikaṃ rājasaṃ caiva tāmasaṃ trividhaṃ vapuḥ //
ĀK, 1, 4, 37.1 pātanaṃ trividhaṃ proktaṃ rasarājasya pārvati /
ĀK, 1, 4, 431.2 pāṭhā vandhyā tālamūlī nīlī trividhacitrakam //
ĀK, 1, 7, 50.1 hemotpattiḥ purā proktā tathāpi trividhā bhavet /
ĀK, 1, 7, 125.2 lohapākaṃ pravakṣyāmi tadbhavettrividhaṃ priye //
ĀK, 1, 15, 192.1 citrakastrividho jñeyaḥ kṛṣṇo raktaḥ sitaḥ śive /
ĀK, 1, 15, 206.1 trividhaḥ sa tu vijñeyaḥ śveto raktaśca mecakaḥ /
ĀK, 1, 15, 380.4 evaṃvidhasya kalpasya trividhaṃ mantramīritam //
ĀK, 1, 20, 120.1 prāṇāyāmavidhiḥ proktastrividho yogivandite /
ĀK, 1, 20, 141.1 trividhaṃ garalaṃ tasya śarīre ca na saṃkramet /
ĀK, 1, 23, 355.2 trividhaścitrako jñeyaḥ kṛṣṇo rakto rasāyanam //
ĀK, 1, 23, 564.1 adhamaḥ pākabandhastu evaṃ trividhabandhanam /
ĀK, 1, 23, 588.2 adhamaḥ pākabandhastu evaṃ trividhabandhanam //
ĀK, 1, 23, 591.2 pīṭhikādrutisaṃkocais trividhaṃ bandhanaṃ bhavet //
ĀK, 2, 1, 183.2 hiṅgulastrividho jñeyaścarmāraḥ śukatuṇḍakaḥ //
ĀK, 2, 1, 265.1 kāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam /
ĀK, 2, 5, 31.2 evamaṣṭadinaṃ kuryāttrividhaṃ mriyate hyayaḥ //
ĀK, 2, 5, 51.2 arjunaiḥ sāranālairvā trividhaṃ mārayedayaḥ //
ĀK, 2, 5, 55.2 ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ //
ĀK, 2, 7, 27.2 tālena vaṅgaṃ trividhaṃ tu lohaṃ nārīpayo ghnanti ca hiṅgulena //
ĀK, 2, 8, 135.2 bhasmaudanaṃ drutiśceti trividhaṃ vajramāraṇam //
ĀK, 2, 8, 210.1 vimalastrividhaḥ prokto hemādyastārapūrvikaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 34.2, 6.0 srutivṛddhikaraṃ kiṃcittrividhaṃ vṛṣyamucyate iti tadevaṃ sampūrṇavṛṣyatvaṃ māṣe boddhavyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
ĀVDīp zu Ca, Nid., 1, 4, 1.0 hetorhetutvaṃ kārye bhavatīti hetukāryaṃ vyādhimāha atastrividhā ityādi //
ĀVDīp zu Ca, Nid., 1, 4, 2.0 na cātra yathāsaṃkhyam ekarūpādapi hetos trividhavyādhyutpādāt //
ĀVDīp zu Ca, Nid., 1, 4, 3.0 atrāpi trividhavacanam ānantye'pi rogāṇām āgneyatvādyanatikramopadarśanārtham //
ĀVDīp zu Ca, Nid., 1, 4, 6.0 āgneyasaumyavāyavyā iti samāsenaikaikasmād apyasātmyendriyārthasaṃyogādes trividharogotpattitvaṃ darśayati asamāse hi yathāsaṃkhyamapi śaṅkyeta //
ĀVDīp zu Ca, Vim., 1, 20.5, 5.0 trividhamiti pravarāvaramadhyabhedena //
ĀVDīp zu Ca, Śār., 1, 21.2, 22.0 tasmāt trividhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi iti //
ĀVDīp zu Ca, Śār., 1, 59.2, 5.0 sad iti trividhasamaye pramāṇagamyabhāvarūpam //
ĀVDīp zu Ca, Śār., 1, 64.2, 5.0 ahaṅkāraḥ buddhivikāraḥ sa ca trividhaḥ bhūtādiḥ taijasaḥ vaikārikaśca //
ĀVDīp zu Ca, Śār., 1, 127.1, 14.0 trividha iti ayogātiyogamithyāyogarūpaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 4.0 anena niruktena trividhamapi vṛṣyamavarudhyate yathā śukravṛddhikaraṃ ca māṣādi tathā srutikaraṃ saṃkalpādi śukrasrutivṛddhikaraṃ kṣīrādi //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 6.0 srutivṛddhikaraṃ kiṃcit trividhaṃ vṛṣyamucyate iti //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 7.0 trividhamapi hīdaṃ vyavāye balavattvaṃ punaḥ punarvyavāyaśaktiṃ ca karoti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 3.0 trividhaṃ malam uktaṃ yat tad eva jñānam ucyate //
ŚSūtraV zu ŚSūtra, 3, 43.1, 10.0 trivahaṃ trividhaṃ triṣṭhaṃ balāt kālaṃ prakarṣati //
ŚSūtraV zu ŚSūtra, 3, 43.1, 15.0 atītavartamānāditrividhaṃ kālam ātmani //
Śyainikaśāstra
Śyainikaśāstra, 4, 47.2 vesarāstrividhāsteṣāṃ pṛthaṅnāmābhidhīyate //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 9.1 daradastrividho jñeyaścarmāraḥ śukatuṇḍakaḥ /
Abhinavacintāmaṇi
ACint, 1, 10.2 uttamārasam ākhyātās trividho vaidyanirṇaya //
Agastīyaratnaparīkṣā
AgRPar, 1, 18.1 vajram ca trividhaṃ proktaṃ naro narī napuṃsakam /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 6.2 kāśmīrī kapilacchāyā kastūrī trividhā smṛtā //
BhPr, 6, 8, 102.2 daradas trividhaḥ proktaścarmāraḥ śukatuṇḍakaḥ //
Dhanurveda
DhanV, 1, 81.1 sandhānaṃ trividhaṃ proktam adha ūrdhvaṃ samaṃ yadā /
DhanV, 1, 108.2 śarāśca trividhā jñeyāḥ strīpuṃsakanapuṃsakāḥ //
Gheraṇḍasaṃhitā
GherS, 1, 37.1 hṛddhautiṃ trividhāṃ kuryād daṇḍavamanavāsasā //
GherS, 5, 57.2 uttamāc ca bhūmityāgas trividhaṃ siddhilakṣaṇam //
GherS, 6, 1.2 sthūlaṃ jyotis tathā sūkṣmaṃ dhyānasya trividhaṃ viduḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 3.1 vaṅgasenādayas trividham āhuḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 3.2 vajraṃ bhekavapuḥ kṛṣṇābhrakaṃ ca trividhaṃ matam /
Haribhaktivilāsa
HBhVil, 4, 245.2 tathaiva dhāryam evaṃ hi trividhaṃ tilakaṃ smṛtam //
Janmamaraṇavicāra
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
Mugdhāvabodhinī
MuA zu RHT, 1, 5.2, 4.0 duḥkhamādhivyādhyātmakena dvividhaṃ punar ādhibhautikādhidaivikādhyātmikabhedācca trividham //
MuA zu RHT, 1, 6.2, 1.0 mūrchitabaddhamṛtasyāvasthayā trividhaṃ sūtarājasya bandhanaṃ praśaṃsati kaviḥ rasa ityādi //
MuA zu RHT, 2, 8.2, 10.1 adha ūrdhvaṃ tathā tiryak pātastrividha ucyate /
MuA zu RHT, 3, 11.2, 7.3 mṛdu kuṇṭhaṃ ca kaḍāraṃ trividhaṃ muṇḍamucyate //
MuA zu RHT, 4, 1.2, 2.0 kṛṣṇo ghano rakto ghanaḥ pīto ghanaśceti trividhaḥ pātitasattvaḥ pātitaṃ sattvaṃ yasyeti samāsaḥ //
MuA zu RHT, 4, 8.2, 4.0 punastrividhaṃ gaganam abhakṣyam abhojyaṃ rasāyanināṃ sūte'pi //
MuA zu RHT, 4, 8.2, 5.0 kiṃ tattrividham ekaṃ kācaṃ vahnau dhamanātkācākāratāṃ nītaṃ dvitīyaṃ kiṭṭaṃ yaddhamanātkiṭṭasvarūpaṃ prāptaṃ tṛtīyaṃ pattrarajaḥ patrāṇāṃ samāhitaṃ yadrajas tadevaṃ trividham abhakṣyaṃ sadoṣatvāt //
MuA zu RHT, 4, 8.2, 5.0 kiṃ tattrividham ekaṃ kācaṃ vahnau dhamanātkācākāratāṃ nītaṃ dvitīyaṃ kiṭṭaṃ yaddhamanātkiṭṭasvarūpaṃ prāptaṃ tṛtīyaṃ pattrarajaḥ patrāṇāṃ samāhitaṃ yadrajas tadevaṃ trividham abhakṣyaṃ sadoṣatvāt //
MuA zu RHT, 16, 10.2, 1.0 kiṃ kṛtvā īṣadalpaṃ nāgaṃ dattvā trividhāyāṃ sāraṇāyāmevaṃ vidheyam iti //
MuA zu RHT, 19, 27.2, 3.0 punastrividhaṃ triprakāraṃ gaganamabhraṃ abhakṣyaṃ abhojyam //
MuA zu RHT, 19, 27.2, 4.0 kiṃ tat kācaḥ kācarūpaṃ kiṭṭaṃ malarūpaṃ pattrarajaḥ sāmānyābhracūrṇaṃ ceti trividhamityarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 172.2 tayā mūṣā prakartavyā trividhā sādhakena tu //
RKDh, 1, 2, 56.9 śirojā dehasiddhyartham ityevaṃ trividhā matā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 104.2, 1.0 tatrādau svarṇādibhya utpattibhedena trividhasya gomūtragandhinaḥ tasya lakṣaṇādikamāha svarṇeti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 130.2, 1.0 trividhasya tasya svarūpamāha yaḥ kiṃcit pītavarṇo vikaṭakarāla āhataḥ saṃcūrṇarūpo bhavati sa gaurīpāṣāṇa ityucyate //
RRSṬīkā zu RRS, 3, 130.2, 6.0 trividhamadhya uttarottarāt pūrvapūrvaḥ śreṣṭhaḥ //
RRSṬīkā zu RRS, 5, 8.2, 1.0 tattrividhaṃ ṣoḍaśavarṇayuktam //
RRSṬīkā zu RRS, 11, 66.2, 2.0 trividhapātanena śuddhaṃ paścācchuddhaṃ cūrṇīkṛtam abhrakadalaṃ samabhāgaṃ dattvā kāñjikena mardanapūrvakaṃ pāradaṃ naṣṭapiṣṭaṃ kṛtvordhvādhastiryakpātanenāsakṛtkṛtenāgnisahaḥ pārada āroṭa iti nigadyate //
Rasasaṃketakalikā
RSK, 2, 34.2 mṛdu kuṇṭhaṃ ca kāṇḍāraṃ trividhaṃ muṇḍamucyate //
Rasārṇavakalpa
RAK, 1, 185.1 citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane /
RAK, 1, 328.1 tasya varṇaṃ tu jānīhi trividhaṃ cārulocane /
RAK, 1, 373.2 punarnavāyutaṃ gandhaṃ nāśayettrividhaṃ viṣam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 11.2 sā caiva trividhā bhaktiḥ sāttvikī rājasī tathā //
SkPur (Rkh), Revākhaṇḍa, 11, 12.1 tāmasī sarvalokasya trividhaṃ ca phalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 28, 136.1 vācikaṃ mānasaṃ caiva kāyikaṃ trividhaṃ ca yat /
SkPur (Rkh), Revākhaṇḍa, 229, 12.2 trividhaṃ kāraṇaṃ loke dharmapanthānamuttamam //
Sātvatatantra
SātT, 1, 18.2 tasmāj jāto hy ahaṃkāras trividho daivanoditāt //
SātT, 4, 13.1 kiṃtu jñānakriyālīlābhedaiḥ sā trividhā matā /
SātT, 4, 58.1 etad vai trividhaṃ proktaṃ vedavidbhir dvijottama /
SātT, 4, 74.2 idānīm ātmajijñāsyaṃ lakṣaṇaṃ trividhaṃ śṛṇu //
SātT, 5, 6.1 taddhyānaṃ trividhaṃ proktaṃ daśabhir nāmabhir yutam /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 10.5 punas trividhā śarīrendriyaviṣayabhedāt /
Tarkasaṃgraha, 1, 11.5 punas trividhāḥ śarīrendriyaviṣayabhedāt /
Tarkasaṃgraha, 1, 12.5 punas trividhaṃ śarīrendriyaviṣayabhedāt /
Tarkasaṃgraha, 1, 13.5 punas trividhaḥ śarīrendriyaviṣayabhedāt /
Tarkasaṃgraha, 1, 21.5 sa ca trividhaḥ śītoṣṇānuṣṇāśītabhedāt /
Tarkasaṃgraha, 1, 36.4 kāraṇaṃ trividhaṃ samavāyyasamavāyinimittabhedāt /
Tarkasaṃgraha, 1, 36.11 tad etattrividhakāraṇamadhye yad asādhāraṇaṃ kāraṇaṃ tad eva karaṇam //
Tarkasaṃgraha, 1, 43.1 liṅgaṃ trividham /
Tarkasaṃgraha, 1, 48.2 sa trividhaḥ /
Tarkasaṃgraha, 1, 51.1 asiddhas trividhaḥ /
Tarkasaṃgraha, 1, 59.1 ayathārthānubhavas trividhaḥ saṃśayaviparyayatarkabhedāt /
Tarkasaṃgraha, 1, 70.1 saṃskāras trividhaḥ /
Yogaratnākara
YRā, Dh., 295.1 daradastrividhaḥ proktaścarmāraḥ śukatuṇḍakaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 21, 1.0 atha yat trividhaṃ tat trirātreṇa //
ŚāṅkhŚS, 16, 21, 2.2 tad yat kiṃca trividham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 22, 30.0 yat trividhaṃ tat trirātreṇāpnoti //