Occurrences

Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Harivaṃśa
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Gopathabrāhmaṇa
GB, 1, 5, 25, 15.1 triviṣṭapaṃ tridivaṃ nākam uttamaṃ tam etayā trayyā vidyayaiti /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 19, 7.1 etaddha vā akṣaraṃ vedānāṃ triviṣṭapam /
Mahābhārata
MBh, 1, 27, 33.1 evam ukto jagāmendro nirviśaṅkastriviṣṭapam /
MBh, 1, 56, 32.28 nāprītir upapadyeta yathā prāpya triviṣṭapam /
MBh, 1, 57, 68.83 karmabhūmistu mānuṣyaṃ bhogabhūmistriviṣṭapam /
MBh, 1, 199, 35.1 tat triviṣṭapasaṃkāśam indraprasthaṃ vyarocata /
MBh, 1, 202, 6.2 hitvā triviṣṭapaṃ jagmur brahmalokaṃ tataḥ surāḥ //
MBh, 1, 212, 1.223 babhūva paramopetastriviṣṭapa ivāmaraiḥ /
MBh, 2, 30, 52.2 pṛthivyām ekavīrasya śakrasyeva triviṣṭape //
MBh, 2, 53, 20.2 devair iva mahābhāgaiḥ samavetaistriviṣṭapam //
MBh, 3, 3, 27.2 svargadvāraṃ prajādvāraṃ mokṣadvāraṃ triviṣṭapam //
MBh, 3, 10, 7.1 triviṣṭapagatā rājan surabhiḥ prārudat kila /
MBh, 3, 25, 21.2 viveśa dharmātmavatāṃ variṣṭhas triviṣṭapaṃ śakra ivāmitaujāḥ //
MBh, 3, 81, 70.1 tatas triviṣṭapaṃ gacchet triṣu lokeṣu viśrutam /
MBh, 3, 81, 174.2 ye vasanti kurukṣetre te vasanti triviṣṭape //
MBh, 3, 98, 17.2 triviṣṭapasamaprakhyaṃ dadhīcāśramam āgaman //
MBh, 3, 108, 4.3 patamānāṃ saricchreṣṭhāṃ dhārayiṣye triviṣṭapāt //
MBh, 3, 139, 23.3 saṃjīvayitvā tān sarvān punar jagmus triviṣṭapam //
MBh, 5, 11, 4.2 asmākaṃ tapasā yuktaḥ pāhi rājyaṃ triviṣṭape //
MBh, 5, 11, 5.2 abhiṣicyasva rājendra bhava rājā triviṣṭape //
MBh, 5, 11, 7.2 brahmarṣīṃścāpi devāṃśca gopāyasva triviṣṭape //
MBh, 5, 11, 8.1 sudurlabhaṃ varaṃ labdhvā prāpya rājyaṃ triviṣṭape /
MBh, 5, 17, 17.1 triviṣṭapaṃ prapadyasva pāhi lokāñśacīpate /
MBh, 5, 100, 15.1 na nāgaloke na svarge na vimāne triviṣṭape /
MBh, 6, 77, 18.2 vyabhrājata śriyā juṣṭo yathā śakrastriviṣṭape //
MBh, 9, 4, 35.1 śastrāvabhṛtham āptānāṃ dhruvaṃ vāsastriviṣṭape /
MBh, 9, 4, 36.2 apsarobhiḥ parivṛtānmodamānāṃstriviṣṭape //
MBh, 12, 68, 60.2 mahadbhir iṣṭvā kratubhir mahāyaśās triviṣṭape sthānam upaiti satkṛtam //
MBh, 12, 106, 18.2 triviṣṭape puṇyatamaṃ sthānaṃ prāpnoti pārthivaḥ /
MBh, 12, 150, 18.2 triviṣṭapasamaṃ manye tavāyatanam eva ha //
MBh, 12, 220, 118.2 praśāntacetā muditaḥ svam ālayaṃ triviṣṭapaṃ prāpya mumoda vāsavaḥ //
MBh, 12, 287, 14.2 triviṣṭape jātamatir yadā naras tadāsya buddhir viṣayeṣu bhidyate //
MBh, 12, 309, 78.2 nihīnakarmā nirayaṃ prapadyate triviṣṭapaṃ gacchati dharmapāragaḥ //
MBh, 12, 329, 30.2 nahuṣaḥ pañcabhiḥ śatair jyotiṣāṃ lalāṭe jvaladbhiḥ sarvatejoharaistriviṣṭapaṃ pālayāṃbabhūva /
MBh, 12, 329, 41.1 tataḥ sa devarāḍ devair ṛṣibhiḥ stūyamānastriviṣṭapastho niṣkalmaṣo babhūva /
MBh, 12, 342, 9.2 na ca saṃniścayaṃ yāmi bahudvāre triviṣṭape //
MBh, 13, 17, 140.1 svargadvāraṃ prajādvāraṃ mokṣadvāraṃ triviṣṭapam /
MBh, 13, 86, 34.2 triviṣṭape mahat sthānam avāpāsulabhaṃ naraiḥ //
MBh, 13, 95, 82.3 sahaiva tridaśendreṇa sarve jagmustriviṣṭapam //
MBh, 14, 33, 4.1 rājyaṃ pṛthivyāṃ sarvasyām atha vāpi triviṣṭape /
MBh, 18, 1, 1.2 svargaṃ triviṣṭapaṃ prāpya mama pūrvapitāmahāḥ /
MBh, 18, 1, 3.2 svargaṃ triviṣṭapaṃ prāpya tava pūrvapitāmahāḥ /
MBh, 18, 1, 4.1 svargaṃ triviṣṭapaṃ prāpya dharmarājo yudhiṣṭhiraḥ /
Rāmāyaṇa
Rām, Bā, 56, 6.2 triviṣṭapaṃ brahmalokaṃ lokānāṃ parameśvaraḥ //
Rām, Ay, 100, 9.2 vihara tvam ayodhyāyāṃ yathā śakras triviṣṭape //
Rām, Su, 3, 35.1 triviṣṭapanibhaṃ divyaṃ divyanādavināditam /
Rām, Yu, 90, 7.2 abhyavartata kākutstham avatīrya triviṣṭapāt //
Rām, Utt, 19, 26.1 tataḥ sa rājā rājendra gataḥ sthānaṃ triviṣṭapam /
Rām, Utt, 26, 35.1 eṣa deva daśagrīvaḥ prāpto gantuṃ triviṣṭapam /
Rām, Utt, 41, 20.2 triviṣṭape sahasrākṣam upaviṣṭaṃ yathā śacī //
Rām, Utt, 76, 22.2 jagāma viṣṇur deveśaḥ stūyamānastriviṣṭapam //
Saundarānanda
SaundĀ, 1, 33.2 nirmimīdhvaṃ puraṃ yūyaṃ mayi yāte triviṣṭapam //
SaundĀ, 10, 27.1 kṛṣṭe tapaḥśīlahalair akhinnais triviṣṭapakṣetratale prasūtāḥ /
Amarakośa
AKośa, 1, 6.2 suraloko dyodivau dve striyāṃ klībe triviṣṭapam //
Harivaṃśa
HV, 21, 28.2 samākrāmanta bahudhā svargalokaṃ triviṣṭapam //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Liṅgapurāṇa
LiPur, 1, 1, 4.1 hiraṇyagarbhe candreśe īśānye ca triviṣṭape /
LiPur, 1, 77, 41.2 triviṣṭape vimukte ca kedāre saṃgameśvare //
LiPur, 1, 91, 55.1 oṅkārastu trayo lokāḥ śirastasya triviṣṭapam /
LiPur, 1, 92, 131.2 avimukteśvaraṃ dṛṣṭvā dṛṣṭvā caiva triviṣṭapam //
Matsyapurāṇa
MPur, 148, 32.2 rājyena kāraṇaṃ kiṃ me tv anākramya triviṣṭapam /
MPur, 148, 101.3 sahasradṛgbandisahasrasaṃstutastriviṣṭape'śobhata pākaśāsanaḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 110.2 praṇipatya yathāpūrvam aśāsaṃs tat triviṣṭapam //
Yājñavalkyasmṛti
YāSmṛ, 3, 330.2 iha loke yaśaḥ prāpya te yāsyanti triviṣṭapam //
Abhidhānacintāmaṇi
AbhCint, 2, 1.1 svargastriviṣṭapaṃ dyodivau bhuvistaviṣatāviṣau nākaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 9, 1.2 ta evam utsannabhayā urukrame kṛtāvanāmāḥ prayayus triviṣṭapam /
BhāgPur, 4, 12, 32.2 anvasmaradagaṃ hitvā dīnāṃ yāsye triviṣṭapam //
Bhāratamañjarī
BhāMañj, 1, 1393.1 tayorvitīryeti varaṃ tuṣṭaḥ prāyāttriviṣṭapam /
BhāMañj, 13, 921.1 iti bruvāṇāṃ tāṃ śakraḥ prāpya prāyāttriviṣṭapam /
Garuḍapurāṇa
GarPur, 1, 1, 27.2 pādatrayaṃ yācamānaḥ pratyāditsustriviṣṭapam //
GarPur, 1, 47, 22.1 triviṣṭapaṃ ca pañcaite prāsādāḥ sarvayonayaḥ /
GarPur, 1, 47, 32.1 vijayo nāmataḥ śvetas triviṣṭapasamudbhavāḥ /
Āryāsaptaśatī
Āsapt, 1, 45.2 surasārthamayaṃ kāvyaṃ triviṣṭapaṃ vā samaṃ vidmaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 17.3 tadā saṃpūjya māṃ bhaktyā sarve yānti triviṣṭapam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 39, 18.2 vidhinā ye pradāsyanti teṣāṃ vāsastriviṣṭape //
SkPur (Rkh), Revākhaṇḍa, 56, 120.1 vṛṣadastu śriyaṃ puṣṭāṃ godātā ca triviṣṭapam /
SkPur (Rkh), Revākhaṇḍa, 72, 56.1 ye dadante paraṃ bhaktyā te vrajanti triviṣṭapam /
SkPur (Rkh), Revākhaṇḍa, 129, 4.2 prāyaścittāni kurvanti teṣāṃ vāsastriviṣṭape //
SkPur (Rkh), Revākhaṇḍa, 133, 30.2 pālayiṣyanti satataṃ teṣāṃ vāsastriviṣṭape //
SkPur (Rkh), Revākhaṇḍa, 176, 24.1 pūjayiṣyati piṅgeśaṃ tasya vāsastriviṣṭape /
SkPur (Rkh), Revākhaṇḍa, 182, 43.1 ye snapanti virūpākṣaṃ teṣāṃ vāsastriviṣṭape /
Sātvatatantra
SātT, 2, 30.2 saṃyācya saṃmitapadatritayaṃ baleḥ svaṃ kṛtvā triviṣṭapam adād aditeḥ sutebhyaḥ //