Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 1, 10, 9.0 trivṛd asi trivṛte tvā savṛd asi savṛte tvā pravṛd asi pravṛte tvānuvṛd asy anuvṛte tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 9.0 trivṛd asi trivṛte tvā savṛd asi savṛte tvā pravṛd asi pravṛte tvānuvṛd asy anuvṛte tvā savitṛprasūtā bṛhaspataye stuta //
PB, 2, 5, 3.0 pañcabhiḥ pañcadaśaṃ tisṛbhis trivṛtaṃ saptabhiḥ saptadaśam //
PB, 2, 11, 2.0 catura stomān prativihitā brahmavarcasakāmaḥ stuvīta pañcabhiḥ pañcadaśaṃ tisṛbhis trivṛtaṃ navabhis triṇavaṃ svayaṃ saptadaśaḥ sampanno vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 2, 16, 2.0 navabhis trivṛtaṃ pratiṣṭauti pañcabhiḥ pañcabhiḥ pañcadaśaṃ saptabhiḥ saptadaśaṃ svayam ekaviṃśaḥ sampannaḥ //
PB, 2, 16, 4.0 etām eva purodhākāmāya kuryād brahma vai trivṛt kṣatram ekaviṃśo yat trivṛtaikaviṃśaṃ pratipadyate brahma tat kṣatrasya purastān nidadhāti gacchati purodhāṃ na purodhāyāś cyavate ya etayā stute //
PB, 2, 16, 4.0 etām eva purodhākāmāya kuryād brahma vai trivṛt kṣatram ekaviṃśo yat trivṛtaikaviṃśaṃ pratipadyate brahma tat kṣatrasya purastān nidadhāti gacchati purodhāṃ na purodhāyāś cyavate ya etayā stute //
PB, 2, 17, 2.0 brahmavarcasakāmaḥ stuvīta tejo vai trivṛt tryakṣaraḥ puruṣo yat trivṛtāv abhito bhavatas tisro madhye yathā hi hiraṇyaṃ niṣṭaped evam enaṃ trivṛtau niṣṭapatas tejase brahmavarcasāya //
PB, 2, 17, 2.0 brahmavarcasakāmaḥ stuvīta tejo vai trivṛt tryakṣaraḥ puruṣo yat trivṛtāv abhito bhavatas tisro madhye yathā hi hiraṇyaṃ niṣṭaped evam enaṃ trivṛtau niṣṭapatas tejase brahmavarcasāya //
PB, 2, 17, 2.0 brahmavarcasakāmaḥ stuvīta tejo vai trivṛt tryakṣaraḥ puruṣo yat trivṛtāv abhito bhavatas tisro madhye yathā hi hiraṇyaṃ niṣṭaped evam enaṃ trivṛtau niṣṭapatas tejase brahmavarcasāya //
PB, 2, 17, 4.0 etām evābhiśasyamānāya kuryācchamalaṃ vā etam ṛcchati yam aślīlā vāg ṛcchati yaivainam asāv aślīlaṃ vāg vadati tām asya trivṛtau niṣṭapatas tejasvī bhavati ya etayā stute //
PB, 3, 6, 3.0 trivṛtā praiti trivṛtodeti prāṇā vai trivṛt prāṇenaiva praiti prāṇam abhyudeti sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 5, 1, 2.0 trivṛcchiro bhavati //
PB, 5, 1, 3.0 trivṛddhyeva śiro loma tvag asthi //
PB, 6, 2, 2.0 prāṇo vai trivṛd ardhamāsaḥ pañcadaśaḥ saṃvvatsaraḥ saptadaśa āditya ekaviṃśa ete vai stomā upadeśanavanta upadeśanavān bhavati ya evaṃ veda //
PB, 6, 3, 15.0 yad vai rājāno 'dhvānaṃ dhāvayanti ye 'śvānāṃ vīryavattamās tān yuñjate trivṛt pañcadaśa ekaviṃśa ete vai stomānāṃ vīryavattamās tān eva yuṅkte svargasya lokasya samaṣṭyai //
PB, 8, 7, 14.0 ā tṛtīyāyāḥ saṃkhyāpayanti trivṛddhi retaḥ //
PB, 9, 8, 14.0 asaṃmitaṃ stotraṃ syād asaṃmito hyasau lokas trivṛtaḥ pavamānāḥ syuḥ saptadaśam itarat sarvam //
PB, 9, 8, 15.0 yat trivṛtaḥ pavamānā bhavanti prāṇā vai trivṛt prāṇān evopayanti yat saptadaśam itarat sarvaṃ prajāpatir vai saptadaśaḥ prajāpatim evopayanti //
PB, 9, 8, 15.0 yat trivṛtaḥ pavamānā bhavanti prāṇā vai trivṛt prāṇān evopayanti yat saptadaśam itarat sarvaṃ prajāpatir vai saptadaśaḥ prajāpatim evopayanti //
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
PB, 13, 1, 13.0 triṇava eva stomo bhavati pratiṣṭhāyai puṣṭyai trivṛd vā eṣa puṣṭaḥ //