Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 31.0 vedaṃ karoti vatsajñuṃ paśukāmasya mūtakāryam annādyakāmasya trivṛtaṃ tejaskāmasyordhvāgraṃ svargakāmasya //
BaudhŚS, 1, 3, 3.1 athāsyāḥ prādeśamātraṃ pramāya darbhanāḍīḥ praveṣṭya tat trivṛc chākhāpavitraṃ karoti trivṛt palāśe darbha iyān prādeśasaṃmitaḥ /
BaudhŚS, 1, 3, 3.1 athāsyāḥ prādeśamātraṃ pramāya darbhanāḍīḥ praveṣṭya tat trivṛc chākhāpavitraṃ karoti trivṛt palāśe darbha iyān prādeśasaṃmitaḥ /
BaudhŚS, 1, 13, 13.0 tāṃ bahulāṃ purastāt pratīcīṃ trivṛtam anatidṛśnaṃ stṛṇāti //
BaudhŚS, 2, 6, 23.2 prajāpatinā yajñamukhena saṃmitās tisras trivṛdbhir mithunāḥ prajātyā iti //
BaudhŚS, 16, 3, 17.0 tāyate trivṛd agniṣṭomo rathaṃtarasāmā //
BaudhŚS, 16, 25, 2.0 tasya trivṛt prātaḥsavanaṃ pañcadaśaṃ mādhyaṃdinaṃ savanaṃ saptadaśaṃ tṛtīyasavanam //
BaudhŚS, 16, 25, 13.0 ṣoḍaśaṃ prathamaṃ rātrisāma pañcadaśānītarāṇi trivṛd rāthaṃtaraḥ sandhiḥ //
BaudhŚS, 16, 28, 20.0 prāṇo vai trivṛd annam //
BaudhŚS, 16, 29, 3.0 tasyāhāni trivṛd agniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśa ukthyaḥ pañcaviṃśo 'gniṣṭomo mahāvratavān viśvajit sarvapṛṣṭho 'tirātraḥ //
BaudhŚS, 16, 29, 10.0 teṣām ayam eva trivṛd agniṣṭomaḥ saṃtiṣṭhate //
BaudhŚS, 16, 31, 3.0 tasyāhāni trivṛd agniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśa ukthya ekaviṃśa ukthyas triṇava ukthyaḥ pañcaviṃśo 'gniṣṭomo mahāvratavān viśvajit sarvapṛṣṭho 'tirātraḥ //
BaudhŚS, 16, 31, 7.0 tasyāhāni trivṛd agniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśa ukthya ekaviṃśa ukthyas triṇava ukthyas trayastriṃśa ukthyaḥ pañcaviṃśo 'gniṣṭomo mahāvratavān viśvajit sarvapṛṣṭho 'tirātraḥ //
BaudhŚS, 16, 31, 14.0 tasyāhāni trivṛd agniṣṭomo 'gniṣṭud āgneyīṣu bhavati //
BaudhŚS, 16, 31, 16.0 trivṛd agniṣṭomo vaiśvadevīṣu //
BaudhŚS, 16, 33, 21.0 trivṛd agniṣṭomaḥ //
BaudhŚS, 16, 35, 1.0 trivṛto 'dhi trivṛtam upayanti //
BaudhŚS, 16, 35, 1.0 trivṛto 'dhi trivṛtam upayanti //
BaudhŚS, 16, 35, 11.0 trivṛtam agniṣṭutam upayanti //
BaudhŚS, 16, 36, 10.0 trayas trivṛto 'gniṣṭomāḥ //
BaudhŚS, 16, 36, 44.0 atirātro navanavatis trivṛto 'gniṣṭomāḥ śataṃ pañcadaśā ukthyāḥ śataṃ saptadaśā ukthyāḥ śatam ekaviṃśā ukthyāḥ śataṃ triṇavā ukthyāḥ śataṃ trayastriṃśā ukthyāḥ śataṃ caturviṃśā ukthyāḥ śataṃ catuścatvāriṃśā ukthyāḥ śatam aṣṭācatvāriṃśā ukthyā navanavatir eva trivṛto 'gniṣṭomā athātirātraḥ //
BaudhŚS, 16, 36, 44.0 atirātro navanavatis trivṛto 'gniṣṭomāḥ śataṃ pañcadaśā ukthyāḥ śataṃ saptadaśā ukthyāḥ śatam ekaviṃśā ukthyāḥ śataṃ triṇavā ukthyāḥ śataṃ trayastriṃśā ukthyāḥ śataṃ caturviṃśā ukthyāḥ śataṃ catuścatvāriṃśā ukthyāḥ śatam aṣṭācatvāriṃśā ukthyā navanavatir eva trivṛto 'gniṣṭomā athātirātraḥ //
BaudhŚS, 18, 1, 11.0 tāyate trivṛd agniṣṭomo rathaṃtarasāmā pravargyavān //
BaudhŚS, 18, 11, 21.0 tasyāhāni trivṛd agniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśa ukthyaḥ pañcadaśa ukthyaḥ saptadaśo 'tirātraḥ //
BaudhŚS, 18, 12, 18.0 sa eṣa trivṛd agniṣṭut pavitram //
BaudhŚS, 18, 12, 20.0 sa yadi mukhena pāpakṛn manyeta trivṛtaṃ kurvīta //
BaudhŚS, 18, 15, 11.0 triṇava ārbhavaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthyāni saṣoḍaśikāni pañcadaśānītarāṇi trivṛd rāthaṃtaraḥ sandhiḥ //
BaudhŚS, 18, 15, 16.0 tasmā etāny atiriktastotrāṇy avakalpayāṃcakrus trivṛddhotur jarābodhīyaṃ pañcadaśaṃ maitrāvaruṇasya sauhaviṣaṃ saptadaśaṃ brāhmaṇācchaṃsina udvaṃśīyam ekaviṃśam acchāvākasya vāravantīyam //
BaudhŚS, 18, 15, 22.0 athāparaṃ trivṛt pañcadaśaṃ saptadaśam ekaviṃśam //
BaudhŚS, 18, 27, 2.0 trivṛd abhyāvarti pañcadaśam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 11.0 pañcadaśam abhyāvarti trivṛd agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //