Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Bhāgavatapurāṇa
Parāśarasmṛtiṭīkā
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 6.0 tāni trīṇi chandāṃsi bhavanti trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AĀ, 1, 2, 3, 4.0 trīṇi phalakāni syur ity āhus trayo vā ime trivṛto lokā eṣāṃ rūpeṇeti //
AĀ, 1, 3, 8, 19.0 trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AĀ, 1, 4, 1, 13.0 tau trivṛc ca stomo bhavato gāyatraṃ ca chanda etayor vai stomachandasoḥ prajātim anu sarvam idaṃ prajāyate yad idaṃ kiñca prajātyai //
AĀ, 2, 1, 5, 5.0 tat satyaṃ sad iti prāṇas tīty annaṃ yam ity asāv ādityas tad etat trivṛt trivṛd iva vai cakṣuḥ śuklaṃ kṛṣṇaṃ kanīniketi //
AĀ, 2, 1, 5, 5.0 tat satyaṃ sad iti prāṇas tīty annaṃ yam ity asāv ādityas tad etat trivṛt trivṛd iva vai cakṣuḥ śuklaṃ kṛṣṇaṃ kanīniketi //
Aitareyabrāhmaṇa
AB, 2, 17, 17.0 tisro devatā anvāha trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 3, 43, 8.0 yo vā ekaviṃśas trivṛd vai so 'tho yad ubhau tṛcau tṛcināv iti brūyāt teneti //
AB, 4, 9, 6.0 tattan nādṛtyaṃ trīṇy eva śaṃset trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 5, 3, 7.0 tryakṣareṇa nyūṅkhayed ity āhus trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
Atharvaprāyaścittāni
AVPr, 6, 3, 6.0 pravṛttā ca sthalī syāt trivṛd yad bhuvanasya rathavṛjjīvo garbho na mṛtasya jīvāt svāheti //
Atharvaveda (Paippalāda)
AVP, 5, 28, 1.2 agnir yajñaṃ trivṛtaṃ saptatantuṃ devo devebhyo havyaṃ vahatu prajānan //
AVP, 10, 7, 3.2 trivṛtaṃ stomaṃ trivṛta āpa āhus tās tvā rakṣantu trivṛtā trivṛdbhiḥ //
AVP, 10, 7, 3.2 trivṛtaṃ stomaṃ trivṛta āpa āhus tās tvā rakṣantu trivṛtā trivṛdbhiḥ //
AVP, 10, 7, 3.2 trivṛtaṃ stomaṃ trivṛta āpa āhus tās tvā rakṣantu trivṛtā trivṛdbhiḥ //
AVP, 10, 7, 3.2 trivṛtaṃ stomaṃ trivṛta āpa āhus tās tvā rakṣantu trivṛtā trivṛdbhiḥ //
AVP, 10, 7, 9.2 āpo hiraṇyaṃ jugupus trivṛdbhis tās tvā rakṣantu trivṛtā trivṛdbhiḥ //
AVP, 10, 7, 9.2 āpo hiraṇyaṃ jugupus trivṛdbhis tās tvā rakṣantu trivṛtā trivṛdbhiḥ //
AVP, 10, 7, 9.2 āpo hiraṇyaṃ jugupus trivṛdbhis tās tvā rakṣantu trivṛtā trivṛdbhiḥ //
Atharvaveda (Śaunaka)
AVŚ, 5, 28, 2.2 ārtavā ṛtubhiḥ saṃvidānā anena mā trivṛtā pārayantu //
AVŚ, 5, 28, 3.1 trayaḥ poṣās trivṛti śrayantām anaktu pūṣā payasā ghṛtena /
AVŚ, 5, 28, 4.2 imam indra saṃ sṛja vīryeṇāsmin trivṛcchrayatāṃ poṣayiṣṇu //
AVŚ, 5, 28, 6.2 apām ekaṃ vedhasāṃ reta āhus tat te hiraṇyaṃ trivṛd astv āyuṣe //
AVŚ, 5, 28, 8.1 trayaḥ suparṇās trivṛtā yad āyann ekākṣaram abhisaṃbhūya śakrāḥ /
AVŚ, 5, 28, 11.2 tasmai namo daśa prācīḥ kṛṇomy anu manyatāṃ trivṛd ābadhe me //
AVŚ, 8, 9, 20.1 kathaṃ gāyatrī trivṛtaṃ vyāpa kathaṃ triṣṭup pañcadaśena kalpate /
AVŚ, 10, 8, 17.2 ādityam eva te pari vadanti sarve agniṃ dvitīyaṃ trivṛtaṃ ca haṃsam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 5.1 kauśaṃ sautraṃ vā tristrivṛd yajñopavītam //
BaudhDhS, 2, 17, 12.1 etat samādāya grāmānte grāmasīmānte 'gnyagāre vājyaṃ payo dadhīti trivṛt prāśyopavaset //
BaudhDhS, 4, 5, 7.2 trivṛd eṣa parāvṛtto bālānāṃ kṛcchra ucyate //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 11.1 ghṛtaṃ tṛtīyaṃ sa trivṛt //
BaudhGS, 1, 8, 4.1 atraiva trivṛtānnena balimupaharati //
BaudhGS, 2, 2, 13.1 athopaniṣkramya bāhyāni citriyāṇyabhyarcya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā pradakṣiṇīkṛtya svān gṛhānānayati //
BaudhGS, 2, 4, 19.1 athainaṃ snāpyācchādyālaṃkṛtya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayati //
BaudhGS, 2, 5, 54.1 uttareṇāgniṃ dve strīpratikṛtī kṛtya gandhairmālyena cālaṃkṛtya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā śraddhāmedhe priyetām iti //
BaudhGS, 2, 5, 69.1 tathaiva suśravasam abhyarcya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā //
BaudhGS, 3, 10, 7.0 trivṛtānnena brāhmaṇān sampūjya āśiṣo vācayitvā //
BaudhGS, 3, 11, 5.1 athaite upasaṃgṛhya pārśve dattvā pravāhya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā vyākhyāto yakṣībaliḥ //
BaudhGS, 3, 13, 7.1 tāṃs trivṛtā vrātyastomena yājayitvā vivāhayeyuḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 31.0 vedaṃ karoti vatsajñuṃ paśukāmasya mūtakāryam annādyakāmasya trivṛtaṃ tejaskāmasyordhvāgraṃ svargakāmasya //
BaudhŚS, 1, 3, 3.1 athāsyāḥ prādeśamātraṃ pramāya darbhanāḍīḥ praveṣṭya tat trivṛc chākhāpavitraṃ karoti trivṛt palāśe darbha iyān prādeśasaṃmitaḥ /
BaudhŚS, 1, 3, 3.1 athāsyāḥ prādeśamātraṃ pramāya darbhanāḍīḥ praveṣṭya tat trivṛc chākhāpavitraṃ karoti trivṛt palāśe darbha iyān prādeśasaṃmitaḥ /
BaudhŚS, 1, 13, 13.0 tāṃ bahulāṃ purastāt pratīcīṃ trivṛtam anatidṛśnaṃ stṛṇāti //
BaudhŚS, 2, 6, 23.2 prajāpatinā yajñamukhena saṃmitās tisras trivṛdbhir mithunāḥ prajātyā iti //
BaudhŚS, 16, 3, 17.0 tāyate trivṛd agniṣṭomo rathaṃtarasāmā //
BaudhŚS, 16, 25, 2.0 tasya trivṛt prātaḥsavanaṃ pañcadaśaṃ mādhyaṃdinaṃ savanaṃ saptadaśaṃ tṛtīyasavanam //
BaudhŚS, 16, 25, 13.0 ṣoḍaśaṃ prathamaṃ rātrisāma pañcadaśānītarāṇi trivṛd rāthaṃtaraḥ sandhiḥ //
BaudhŚS, 16, 28, 20.0 prāṇo vai trivṛd annam //
BaudhŚS, 16, 29, 3.0 tasyāhāni trivṛd agniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśa ukthyaḥ pañcaviṃśo 'gniṣṭomo mahāvratavān viśvajit sarvapṛṣṭho 'tirātraḥ //
BaudhŚS, 16, 29, 10.0 teṣām ayam eva trivṛd agniṣṭomaḥ saṃtiṣṭhate //
BaudhŚS, 16, 31, 3.0 tasyāhāni trivṛd agniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśa ukthya ekaviṃśa ukthyas triṇava ukthyaḥ pañcaviṃśo 'gniṣṭomo mahāvratavān viśvajit sarvapṛṣṭho 'tirātraḥ //
BaudhŚS, 16, 31, 7.0 tasyāhāni trivṛd agniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśa ukthya ekaviṃśa ukthyas triṇava ukthyas trayastriṃśa ukthyaḥ pañcaviṃśo 'gniṣṭomo mahāvratavān viśvajit sarvapṛṣṭho 'tirātraḥ //
BaudhŚS, 16, 31, 14.0 tasyāhāni trivṛd agniṣṭomo 'gniṣṭud āgneyīṣu bhavati //
BaudhŚS, 16, 31, 16.0 trivṛd agniṣṭomo vaiśvadevīṣu //
BaudhŚS, 16, 33, 21.0 trivṛd agniṣṭomaḥ //
BaudhŚS, 16, 35, 1.0 trivṛto 'dhi trivṛtam upayanti //
BaudhŚS, 16, 35, 1.0 trivṛto 'dhi trivṛtam upayanti //
BaudhŚS, 16, 35, 11.0 trivṛtam agniṣṭutam upayanti //
BaudhŚS, 16, 36, 10.0 trayas trivṛto 'gniṣṭomāḥ //
BaudhŚS, 16, 36, 44.0 atirātro navanavatis trivṛto 'gniṣṭomāḥ śataṃ pañcadaśā ukthyāḥ śataṃ saptadaśā ukthyāḥ śatam ekaviṃśā ukthyāḥ śataṃ triṇavā ukthyāḥ śataṃ trayastriṃśā ukthyāḥ śataṃ caturviṃśā ukthyāḥ śataṃ catuścatvāriṃśā ukthyāḥ śatam aṣṭācatvāriṃśā ukthyā navanavatir eva trivṛto 'gniṣṭomā athātirātraḥ //
BaudhŚS, 16, 36, 44.0 atirātro navanavatis trivṛto 'gniṣṭomāḥ śataṃ pañcadaśā ukthyāḥ śataṃ saptadaśā ukthyāḥ śatam ekaviṃśā ukthyāḥ śataṃ triṇavā ukthyāḥ śataṃ trayastriṃśā ukthyāḥ śataṃ caturviṃśā ukthyāḥ śataṃ catuścatvāriṃśā ukthyāḥ śatam aṣṭācatvāriṃśā ukthyā navanavatir eva trivṛto 'gniṣṭomā athātirātraḥ //
BaudhŚS, 18, 1, 11.0 tāyate trivṛd agniṣṭomo rathaṃtarasāmā pravargyavān //
BaudhŚS, 18, 11, 21.0 tasyāhāni trivṛd agniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśa ukthyaḥ pañcadaśa ukthyaḥ saptadaśo 'tirātraḥ //
BaudhŚS, 18, 12, 18.0 sa eṣa trivṛd agniṣṭut pavitram //
BaudhŚS, 18, 12, 20.0 sa yadi mukhena pāpakṛn manyeta trivṛtaṃ kurvīta //
BaudhŚS, 18, 15, 11.0 triṇava ārbhavaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthyāni saṣoḍaśikāni pañcadaśānītarāṇi trivṛd rāthaṃtaraḥ sandhiḥ //
BaudhŚS, 18, 15, 16.0 tasmā etāny atiriktastotrāṇy avakalpayāṃcakrus trivṛddhotur jarābodhīyaṃ pañcadaśaṃ maitrāvaruṇasya sauhaviṣaṃ saptadaśaṃ brāhmaṇācchaṃsina udvaṃśīyam ekaviṃśam acchāvākasya vāravantīyam //
BaudhŚS, 18, 15, 22.0 athāparaṃ trivṛt pañcadaśaṃ saptadaśam ekaviṃśam //
BaudhŚS, 18, 27, 2.0 trivṛd abhyāvarti pañcadaśam agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
BaudhŚS, 18, 27, 11.0 pañcadaśam abhyāvarti trivṛd agniṣṭomasāma sarve ṣoḍaśāḥ pavamānāḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
BhārGS, 1, 6, 3.1 athainaṃ mauñjyā mekhalayā trivṛtā madhyataḥ saṃnahyati /
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 5.1 vatsajñuṃ paśukāmasya mūtakāryam annādyakāmasya trivṛtaṃ brahmavarcasakāmasya /
BhārŚS, 1, 6, 5.2 trivṛcchirasaṃ bruvate //
BhārŚS, 1, 6, 11.1 athāsyā darbhamayaṃ prādeśamātraṃ pavitraṃ karoti trivṛdvalayaṃ vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BhārŚS, 1, 6, 13.2 trivṛtpalāśe darbha iyān prādeśasaṃmitaḥ /
Chāndogyopaniṣad
ChU, 6, 3, 3.1 tāsāṃ trivṛtaṃ trivṛtam ekaikāṃ karavāṇīti /
ChU, 6, 3, 3.1 tāsāṃ trivṛtaṃ trivṛtam ekaikāṃ karavāṇīti /
ChU, 6, 3, 4.1 tāsāṃ trivṛtaṃ trivṛtam ekaikām akarot /
ChU, 6, 3, 4.1 tāsāṃ trivṛtaṃ trivṛtam ekaikām akarot /
ChU, 6, 3, 4.2 yathā tu khalu somyemās tisro devatās trivṛt trivṛd ekaikā bhavati tan me vijānīhīti //
ChU, 6, 3, 4.2 yathā tu khalu somyemās tisro devatās trivṛt trivṛd ekaikā bhavati tan me vijānīhīti //
ChU, 6, 4, 7.2 yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tan me vijānīhīti //
ChU, 6, 4, 7.2 yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tan me vijānīhīti //
ChU, 6, 8, 6.5 yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tad uktaṃ purastād eva bhavati /
ChU, 6, 8, 6.5 yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tad uktaṃ purastād eva bhavati /
Gobhilagṛhyasūtra
GobhGS, 1, 7, 10.0 sarvatas trivṛtaṃ pañcavṛtaṃ vā //
Gopathabrāhmaṇa
GB, 1, 1, 12, 7.0 sa etaṃ trivṛtaṃ saptatantum ekaviṃśatisaṃsthaṃ yajñam apaśyat //
GB, 1, 1, 12, 9.0 agnir yajñaṃ trivṛtaṃ saptatantum iti //
GB, 1, 1, 17, 1.0 tasya prathamayā svaramātrayā pṛthivīm agnim oṣadhivanaspatīn ṛgvedaṃ bhūr iti vyāhṛtiṃ gāyatraṃ chandas trivṛtaṃ stomaṃ prācīṃ diśaṃ vasantam ṛtuṃ vācam adhyātmaṃ jihvāṃ rasam itīndriyāṇy anvabhavat //
GB, 1, 5, 1, 7.0 catvāro hi stomā bhavanti trivṛt pañcadaśaḥ saptadaśa ekaviṃśa eva //
GB, 2, 2, 14, 4.0 trivṛd asi pravṛd asi svavṛd asy anuvṛd asīti //
GB, 2, 4, 7, 8.0 trivṛddhi yajñaḥ //
GB, 2, 6, 15, 20.0 trivṛd vai retaḥ siktaṃ sambhavaty āṇḍam ulbaṃ jarāyu //
GB, 2, 6, 15, 21.0 trivṛtpratyayaṃ mātā pitā yaj jāyate tat tṛtīyam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 5.0 uttarato nābhestrivṛtaṃ granthiṃ kṛtvā dakṣiṇato nābheḥ parikarṣati //
HirGS, 1, 7, 22.0 trivṛtānnena brāhmaṇān pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā //
HirGS, 1, 8, 7.0 tryahe paryavete tathaiva trivṛtānnena brāhmaṇān pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā vrataṃ visṛjate 'gne vratapate vratam acāriṣam ityetaiḥ saṃnataiḥ //
HirGS, 1, 12, 10.1 kurvantyasmai trivṛtaṃ pāṅktaṃ vā //
HirGS, 1, 12, 11.1 dadhi madhu ghṛtam iti trivṛt //
HirGS, 2, 5, 2.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvāthainaṃ dadhi madhu ghṛtamiti trivṛtprāśayati /
Jaiminigṛhyasūtra
JaimGS, 1, 18, 6.0 dve trivṛtī varjayet trivṛtaṃ ca maṇiṃ triguṇe copānahau //
JaimGS, 1, 18, 6.0 dve trivṛtī varjayet trivṛtaṃ ca maṇiṃ triguṇe copānahau //
JaimGS, 1, 19, 1.0 vedam adhītya vratāni caritvā brāhmaṇaḥ snāsyan saṃbhārān upakalpayate 'hataṃ vāsa erakāṃ snānam anulepanaṃ sumanasa āñjanam ādarśam ahate vāsasī trivṛtaṃ maṇiṃ vaiṇavaṃ daṇḍaṃ śukle upānahau //
JaimGS, 1, 19, 34.0 trivṛtaṃ maṇiṃ kaṇṭhe pratimuñcate //
JaimGS, 2, 1, 18.3 amṛtā vāg amṛtā vāco agne vāco 'mṛtatvaṃ trivṛtaikadhāmā /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 25, 7.1 tasyaitat trivṛd rūpam mṛtyor anāptaṃ śuklaṃ kṛṣṇam puruṣaḥ //
JUB, 1, 26, 1.2 idam eva cakṣus trivṛcchuklaṃ kṛṣṇam puruṣaḥ //
JUB, 1, 33, 1.1 trivṛt sāma catuṣpāt /
JUB, 1, 33, 9.1 eṣa evādityas trivṛc catuṣpād raśmayo maṇḍalam puruṣaḥ /
JUB, 1, 34, 1.2 idam eva cakṣus trivṛc catuṣpāc chuklaṃ kṛṣṇam puruṣaḥ /
JUB, 3, 4, 11.1 tad brahma vai trivṛt /
Jaiminīyabrāhmaṇa
JB, 1, 132, 4.0 atho trivṛta eva stomasya stotram āpnoti //
JB, 1, 137, 18.0 yo vai bṛhati trivṛtaṃ sadevaṃ proḍhaṃ veda gacchati kṣatramātrām //
JB, 1, 137, 19.0 rohā ha vāva bṛhatas trivṛtsadevāḥ //
JB, 1, 195, 1.0 tad āhus trivṛd eva stomaḥ kārya iti //
JB, 1, 195, 2.0 trivṛd vai vajraḥ //
JB, 1, 212, 1.0 ahorātrābhyāṃ vai devā asurān nirhṛtya tāṃs trivṛtaiva vajreṇābhinyadadhuḥ //
JB, 1, 212, 2.0 ime vai lokās trivṛtaḥ //
JB, 1, 230, 2.0 sa brūyāt prāṇā vai trivṛtaḥ //
JB, 1, 230, 6.0 ime vai lokās trivṛtaḥ //
JB, 1, 231, 5.0 sakṛddhy eva parastāt trivṛte hiṃkurvanti yat prāyaṇaṃ tad udayanam asad iti //
JB, 1, 231, 6.0 retassiktir ha tvai pūrvas trivṛt prajātir uttaraḥ //
JB, 1, 232, 5.0 trivṛt purastād bahiṣpavamānaṃ bhavati trivṛd upariṣṭād rāthantaraḥ saṃdhiḥ //
JB, 1, 232, 5.0 trivṛt purastād bahiṣpavamānaṃ bhavati trivṛd upariṣṭād rāthantaraḥ saṃdhiḥ //
JB, 1, 232, 6.0 agnir vai pūrvas trivṛd āditya uttaraḥ //
JB, 1, 237, 10.0 ekaviṃśatyā trivṛdbhir imā avācīr abhyatiṣṭhat //
JB, 1, 240, 15.0 sa u evaikaviṃśatiṃ trivṛto 'bhisaṃpadyate //
JB, 1, 240, 16.0 agnir vai trivṛt //
JB, 1, 240, 17.0 tad yad vai kiṃ ca trivṛt tat sarvam agnim evābhisaṃpadyate //
JB, 1, 240, 20.0 sa eṣa ekaviṃśatyā trivṛdbhir amuṣminn āditye pratiṣṭhito navabhir asāv ekaviṃśair asmin //
JB, 1, 247, 7.0 tam etaṃ trivṛtaṃ vajram upapravartayanti //
JB, 1, 247, 9.0 taddha smāha nagarī jānaśruteyo na haiva tāvad daivāsuraṃ bhavitā yāvad eṣa trivṛd vajro 'har ahar imān lokān anuvartiteti //
JB, 1, 247, 13.0 eṣa u evāsya trivṛd vajro 'har ahar imān lokān anuvartamānaḥ sarvaṃ pāpmānam apaghnan palyayate ya evaṃ veda //
JB, 1, 248, 11.0 trivṛd vāva stomānām avamas trivṛt paramaḥ //
JB, 1, 248, 11.0 trivṛd vāva stomānām avamas trivṛt paramaḥ //
JB, 1, 248, 12.0 tad u hovāca prakur vārṣṇas trivṛtaṃ stomaṃ trayastriṃśaṃ bhavantam apaśyam //
JB, 1, 248, 15.0 atha ha smāhāruṇiḥ kiṃ so 'bhicaret kiṃ vābhicāryamāṇa ādriyeta ya etaṃ trivṛtaṃ vajraṃ tribhṛṣṭim acchidram acchambaṭkāriṇam ahar ahar imān lokān anuvartamānaṃ veda //
JB, 1, 248, 17.0 eṣa u evainaṃ trivṛd vajras tribhṛṣṭir acchidro 'cchambaṭkāry ahar ahar imān lokān anuvartamāno 'bhivartate //
JB, 1, 249, 1.0 tad u ha smāhopajīvaḥ khāḍāyano 'ham evaitaṃ trivṛtaṃ vajraṃ pratyakṣaṃ veda //
JB, 1, 250, 2.0 sa brūyād yasmāt trivṛt stomo bahiṣpavamāne prāṅ ivotkramya dhiṣṇyebhyo nilīya gāyatrīṃ skandati madhya evānya ṛtvijo dhiṣṇyānāṃ yad anta āsate tasmāt tat tatheti //
JB, 1, 250, 4.0 tad v evāhur yat sa trivṛt stomo gāyatrīṃ skandati kiṃ sā tataḥ prajanayatīti //
JB, 1, 250, 9.0 trivṛd evainaṃ stomo gāyatryai prayacchati gāyatrī puronuvākyāyai puronuvākyā yājyāyai yājyā vaṣaṭkārāya vaṣaṭkāra āhutībhya āhutayo dakṣiṇābhyo dakṣiṇāḥ svargaṃ lokaṃ gamayanti //
JB, 1, 250, 11.0 tasya ha trivṛd eva stomo nābhir gāyatrī nābhiḥ puronuvākyā nābhir yājyā nābhir vaṣaṭkāro nābhir āhutayo nābhir dakṣiṇā nābhiḥ //
JB, 1, 253, 19.0 trivṛtpañcadaśābhyāṃ puruṣo 'smin loke pratiṣṭhitaḥ //
JB, 1, 253, 20.0 sa yam eva harati sa trivṛt //
JB, 1, 253, 22.0 tau vā etāv ubhāv eva trivṛtāv ubhau pañcadaśau //
JB, 1, 253, 23.0 tejo vai brahmavarcasaṃ trivṛt stoma ojo vīryaṃ pañcadaśaḥ //
JB, 1, 254, 38.0 tasmāt trivṛc cakṣuś śuklaṃ kṛṣṇaṃ kanīnikā //
JB, 1, 310, 17.0 aiḍaṃ madhyenidhanam anuṣṭubhy akāma evaite trivṛti stoma ekarcayoḥ kuryāt //
JB, 1, 346, 6.0 tad āhus trivṛta eva pavamānāḥ syuḥ //
JB, 1, 346, 8.0 prāṇā vai trivṛtaḥ //
JB, 1, 346, 10.0 tad yat trivṛtaḥ pavamānā bhavanti prāṇair eva tat samṛdhyante //
JB, 1, 346, 16.0 trivṛnty uttarāṇi stotrāṇi //
JB, 1, 346, 19.0 trivṛnty uttarāṇi //
JB, 1, 346, 20.0 prāṇā vai trivṛtaḥ //
Kauśikasūtra
KauśS, 2, 6, 1.0 ṛdhaṅ mantras tad id āsa ity āśvatthyāṃ pātryāṃ trivṛti gomayaparicaye hastipṛṣṭhe puruṣaśirasi vāmitrāñ juhvad abhiprakramya nivapati //
KauśS, 3, 2, 8.0 tadalābhe haritagomayam āhārya śoṣayitvā trivṛti gomayaparicaye śṛtam aśnāti //
KauśS, 3, 5, 12.0 trivṛti gomayaparicaye śṛtam aśnāti //
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 29.0 trivṛddhi devakarma //
KauṣB, 3, 2, 7.0 trivṛd vai vajraḥ //
KauṣB, 3, 2, 9.0 etena vai devās trivṛtā vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 3, 2, 10.0 tatho evaitad yajamāna etenaiva trivṛtā vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudati //
KauṣB, 3, 6, 5.0 tau vai trivṛtau bhavataḥ //
KauṣB, 3, 6, 8.0 trivṛd vai cakṣuḥ śuklaṃ kṛṣṇaṃ lohitam iti //
Khādiragṛhyasūtra
KhādGS, 1, 2, 11.0 pūrvopakramaṃ pradakṣiṇam agniṃ stṛṇuyānmūlānyagraiśchādayaṃstrivṛtaṃ pañcavṛtaṃ vā //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 23.0 kuśamuṣṭiṃ savyāvṛttaṃ vatsajānuṃ trivṛtaṃ mūtakāryaṃ vā paśubrahmavarcasānnādyakāmā yathāsaṃkhyam //
KātyŚS, 6, 3, 15.0 triguṇā trivyāmā kauśī raśanā tayā nābhimātre trivṛtaṃ parivyayati parivīr asīti //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 12.1 mauñjīṃ trivṛtaṃ brāhmaṇāya prayacchati maurvīṃ dhanurjyāṃ rājanyāya sautrīṃ vaiśyāya //
Kāṭhakasaṃhitā
KS, 6, 7, 10.0 imām asṛjatāgniṃ rathaṃtaraṃ trivṛtaṃ gāyatrīm //
KS, 11, 2, 88.0 trivṛddhi prāṇaḥ //
KS, 15, 7, 27.0 trivṛt stomaḥ //
KS, 15, 10, 1.0 trivṛd bahiṣpavamānaṃ pañcadaśāny ājyāni //
KS, 15, 10, 8.0 pañcadaśa ārbhavaḥ pavamānas trivṛd agniṣṭomaś cokthāni caikaviṃśaṣ ṣoḍaśī pañcadaśī rātrī trivṛt sandhiḥ //
KS, 19, 5, 63.0 trivṛd vā agniḥ //
KS, 19, 6, 36.0 trivṛd vajraḥ //
KS, 19, 12, 48.0 trivṛd vā agniḥ //
KS, 20, 3, 14.0 trivṛddhy agniḥ //
KS, 20, 4, 35.0 trivṛd vajraḥ //
KS, 20, 12, 1.0 āśus trivṛd iti purastād upadadhāti //
KS, 20, 12, 2.0 yajñamukhaṃ vai trivṛt //
KS, 20, 12, 16.0 agner bhāgo 'si dīkṣāyā ādhipatyam iti purastād dvau trivṛtau //
KS, 21, 1, 4.0 yajñamukhaṃ trivṛt //
KS, 21, 4, 23.0 yat tisraḥ trivṛddhy agniḥ //
KS, 21, 7, 29.0 trivṛd vā agniḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 3, 6.0 sa vai trivṛta eva prāṇān āyatanam acāyat //
MS, 2, 5, 2, 31.0 trivṛd vāvāsmā etat samṛddhaṃ brahmavarcasaṃ dadhāti //
MS, 2, 5, 11, 21.0 trivṛd vāvāsmā etat samṛddhaṃ brahmavarcasaṃ dadhāti //
MS, 2, 6, 10, 3.0 trivṛt stomaḥ //
MS, 2, 7, 8, 4.2 trivṛt te śiraḥ /
MS, 2, 8, 4, 1.0 āśus trivṛt //
MS, 2, 8, 5, 4.0 trivṛt stomaḥ //
MS, 2, 8, 8, 21.0 trivṛtā trivṛte trivṛj jinva //
MS, 2, 8, 8, 21.0 trivṛtā trivṛte trivṛj jinva //
MS, 2, 8, 8, 21.0 trivṛtā trivṛte trivṛj jinva //
MS, 2, 8, 9, 5.0 trivṛt tvā stomaḥ pṛthivyāṃ śrayatu //
Pañcaviṃśabrāhmaṇa
PB, 1, 10, 9.0 trivṛd asi trivṛte tvā savṛd asi savṛte tvā pravṛd asi pravṛte tvānuvṛd asy anuvṛte tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 9.0 trivṛd asi trivṛte tvā savṛd asi savṛte tvā pravṛd asi pravṛte tvānuvṛd asy anuvṛte tvā savitṛprasūtā bṛhaspataye stuta //
PB, 2, 5, 3.0 pañcabhiḥ pañcadaśaṃ tisṛbhis trivṛtaṃ saptabhiḥ saptadaśam //
PB, 2, 11, 2.0 catura stomān prativihitā brahmavarcasakāmaḥ stuvīta pañcabhiḥ pañcadaśaṃ tisṛbhis trivṛtaṃ navabhis triṇavaṃ svayaṃ saptadaśaḥ sampanno vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 2, 16, 2.0 navabhis trivṛtaṃ pratiṣṭauti pañcabhiḥ pañcabhiḥ pañcadaśaṃ saptabhiḥ saptadaśaṃ svayam ekaviṃśaḥ sampannaḥ //
PB, 2, 16, 4.0 etām eva purodhākāmāya kuryād brahma vai trivṛt kṣatram ekaviṃśo yat trivṛtaikaviṃśaṃ pratipadyate brahma tat kṣatrasya purastān nidadhāti gacchati purodhāṃ na purodhāyāś cyavate ya etayā stute //
PB, 2, 16, 4.0 etām eva purodhākāmāya kuryād brahma vai trivṛt kṣatram ekaviṃśo yat trivṛtaikaviṃśaṃ pratipadyate brahma tat kṣatrasya purastān nidadhāti gacchati purodhāṃ na purodhāyāś cyavate ya etayā stute //
PB, 2, 17, 2.0 brahmavarcasakāmaḥ stuvīta tejo vai trivṛt tryakṣaraḥ puruṣo yat trivṛtāv abhito bhavatas tisro madhye yathā hi hiraṇyaṃ niṣṭaped evam enaṃ trivṛtau niṣṭapatas tejase brahmavarcasāya //
PB, 2, 17, 2.0 brahmavarcasakāmaḥ stuvīta tejo vai trivṛt tryakṣaraḥ puruṣo yat trivṛtāv abhito bhavatas tisro madhye yathā hi hiraṇyaṃ niṣṭaped evam enaṃ trivṛtau niṣṭapatas tejase brahmavarcasāya //
PB, 2, 17, 2.0 brahmavarcasakāmaḥ stuvīta tejo vai trivṛt tryakṣaraḥ puruṣo yat trivṛtāv abhito bhavatas tisro madhye yathā hi hiraṇyaṃ niṣṭaped evam enaṃ trivṛtau niṣṭapatas tejase brahmavarcasāya //
PB, 2, 17, 4.0 etām evābhiśasyamānāya kuryācchamalaṃ vā etam ṛcchati yam aślīlā vāg ṛcchati yaivainam asāv aślīlaṃ vāg vadati tām asya trivṛtau niṣṭapatas tejasvī bhavati ya etayā stute //
PB, 3, 6, 3.0 trivṛtā praiti trivṛtodeti prāṇā vai trivṛt prāṇenaiva praiti prāṇam abhyudeti sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 5, 1, 2.0 trivṛcchiro bhavati //
PB, 5, 1, 3.0 trivṛddhyeva śiro loma tvag asthi //
PB, 6, 2, 2.0 prāṇo vai trivṛd ardhamāsaḥ pañcadaśaḥ saṃvvatsaraḥ saptadaśa āditya ekaviṃśa ete vai stomā upadeśanavanta upadeśanavān bhavati ya evaṃ veda //
PB, 6, 3, 15.0 yad vai rājāno 'dhvānaṃ dhāvayanti ye 'śvānāṃ vīryavattamās tān yuñjate trivṛt pañcadaśa ekaviṃśa ete vai stomānāṃ vīryavattamās tān eva yuṅkte svargasya lokasya samaṣṭyai //
PB, 8, 7, 14.0 ā tṛtīyāyāḥ saṃkhyāpayanti trivṛddhi retaḥ //
PB, 9, 8, 14.0 asaṃmitaṃ stotraṃ syād asaṃmito hyasau lokas trivṛtaḥ pavamānāḥ syuḥ saptadaśam itarat sarvam //
PB, 9, 8, 15.0 yat trivṛtaḥ pavamānā bhavanti prāṇā vai trivṛt prāṇān evopayanti yat saptadaśam itarat sarvaṃ prajāpatir vai saptadaśaḥ prajāpatim evopayanti //
PB, 9, 8, 15.0 yat trivṛtaḥ pavamānā bhavanti prāṇā vai trivṛt prāṇān evopayanti yat saptadaśam itarat sarvaṃ prajāpatir vai saptadaśaḥ prajāpatim evopayanti //
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
PB, 13, 1, 13.0 triṇava eva stomo bhavati pratiṣṭhāyai puṣṭyai trivṛd vā eṣa puṣṭaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 15, 6.1 trivṛtamābadhnāti /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 2, 1.1 atha yasyā jātāni pramīyeran nyagrodhaśuṅgāṃ śaramūlaṃ cotthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyābodhy agnir ity etenābhijuhuyāt /
SVidhB, 2, 2, 2.1 atha yo rakṣasā gṛhītaḥ syād aśanihatasya vṛkṣasyedhmaḥ śuklāyā goḥ sarūpavatsāyā anyasyā vājyaṃ bailvaṃ maṇim utthāpya tadahas trivṛtaṃ kārayen maṇim /
SVidhB, 2, 3, 3.1 śaṅkhapuṣpīṃ sarpasugandhāṃ cotthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya carṣaṇīdhṛtam iti vargeṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 4.1 śvetapuṣpāṃ bṛhatīm utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya mo ṣu tvā vāghataśca nety etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 5.1 śvetapuṣpaṃ arkam utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya svāśirām arkeṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 7, 12.1 vacāyās trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya vāco vratenottareṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 8, 6.1 uḍaṅgavānāṃ yo 'gre gacchet taṃ gṛhītvā tad ahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyoccā te jātam andhasa iti tṛtīyenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 8.3 tisras trivṛdbhir mithunāḥ prajātyai /
TB, 1, 2, 6, 2.10 trivṛc chiro bhavati //
TB, 2, 2, 3, 1.3 sa trivṛtaṃ stomam asṛjata /
Taittirīyasaṃhitā
TS, 5, 1, 1, 24.1 trivṛtam eva yajñamukhe viyātayati //
TS, 5, 1, 3, 44.1 trivṛd vā agniḥ //
TS, 5, 1, 6, 8.1 trivṛd vā agniḥ //
TS, 5, 1, 6, 58.1 trivṛtam eva vajraṃ saṃbhṛtya bhrātṛvyāya praharati //
TS, 5, 2, 2, 43.1 trivṛd vā agniḥ //
TS, 5, 2, 6, 26.1 trivṛtam eva varjaṃ saṃbhṛtya bhrātṛvyāya praharati //
TS, 5, 3, 3, 10.1 āśus trivṛd iti purastād upadadhāti //
TS, 5, 3, 3, 11.1 yajñamukhaṃ vai trivṛt //
TS, 5, 3, 3, 27.1 dvau trivṛtāv abhipūrvaṃ yajñamukhe viyātayati //
TS, 5, 3, 6, 7.1 tāsu trivṛd asīty eva mithunam adadhāt //
TS, 5, 4, 4, 13.0 trivṛd vā agniḥ //
TS, 5, 4, 6, 4.0 trivṛd vā agniḥ //
TS, 5, 4, 7, 29.0 trivṛd vā agniḥ //
TS, 5, 4, 10, 8.0 trivṛd vā agniḥ //
TS, 6, 1, 3, 5.3 trivṛd bhavati trivṛd vai prāṇas trivṛtam eva prāṇam madhyato yajamāne dadhāti /
TS, 6, 1, 3, 5.3 trivṛd bhavati trivṛd vai prāṇas trivṛtam eva prāṇam madhyato yajamāne dadhāti /
TS, 6, 1, 3, 5.3 trivṛd bhavati trivṛd vai prāṇas trivṛtam eva prāṇam madhyato yajamāne dadhāti /
TS, 6, 2, 1, 38.0 tejas trivṛt //
TS, 6, 2, 1, 41.0 te trayas trikapālās trivṛtā prāṇena saṃmitāḥ //
TS, 6, 2, 1, 42.0 trivṛd vai prāṇaḥ //
TS, 6, 2, 1, 43.0 trivṛtam eva prāṇam abhipūrvaṃ yajñasya śīrṣan dadhāti //
TS, 6, 2, 10, 45.0 trivṛtā stomena saṃmitam //
TS, 6, 2, 10, 46.0 tejas trivṛt //
TS, 6, 6, 4, 4.0 trivṛtam eva vajraṃ saṃbhṛtya bhrātṛvyāya praharati stṛtyai //
Taittirīyāraṇyaka
TĀ, 5, 4, 11.8 trivṛddhi prāṇaḥ /
TĀ, 5, 9, 6.3 trivṛd vā agniḥ /
TĀ, 5, 12, 2.8 mitro bhūtvā trivṛta imāṃllokān eti /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 10, 3.0 payo dadhi ghṛtaṃ samaṃ gṛhītaṃ trivṛdityāmananti //
VaikhGS, 3, 10, 4.0 bhūs tvayi dadāmītyenāṃ trivṛtprāśayedācāntāyā nābher ūrdhvam ābhiṣṭvāhaṃ parāñceti darbheṇa trir unmārjya puṇyāhaṃ kuryāt //
VaikhGS, 3, 11, 5.0 pūrvavat trivṛt prāśanādīnīti vijñāyate //
VaikhGS, 3, 12, 5.0 pūrvavat trivṛt prāśanaṃ puṇyāhāntam ity eke //
VaikhGS, 3, 22, 3.0 dhātādi mūlahomaṃ pūrvavat trivṛtprāśanam //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 5, 2.0 vedo 'sīti vatsajñuṃ trivṛcchirasaṃ dārbhaṃ vedaṃ kṛtvāgrāt prādeśe parivāsayati //
VaikhŚS, 3, 5, 6.0 tṛtīyasyai diva iti parivāsanaśakalam ādāya surakṣitaṃ nidhāya vasūnāṃ pavitram asi śatadhāram iti śākhāyāṃ trivṛddarbhamayaṃ pavitraṃ kṛtvā trivṛt palāśe darbha iti śākhāyāṃ śithilaṃ mūle mūlāny agre 'grāṇy avasajati //
VaikhŚS, 3, 5, 6.0 tṛtīyasyai diva iti parivāsanaśakalam ādāya surakṣitaṃ nidhāya vasūnāṃ pavitram asi śatadhāram iti śākhāyāṃ trivṛddarbhamayaṃ pavitraṃ kṛtvā trivṛt palāśe darbha iti śākhāyāṃ śithilaṃ mūle mūlāny agre 'grāṇy avasajati //
Vaitānasūtra
VaitS, 2, 6, 17.2 agnir yajñaṃ trivṛtaṃ saptatantuṃ devo devebhyo havyaṃ vahatu prajānan /
VaitS, 8, 2, 8.1 trivṛtpañcadaśasaptadaśaikaviṃśatriṇavatrayastriṃśanavasaptadaśeṣūbhayaṃ śṛṇavac ca no vayam enam idā hyaḥ pibā somam indra mandatu tveti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 33.1 mitro navākṣareṇa trivṛtaṃ stomam udajayat tam ujjeṣam /
VSM, 10, 10.2 prācīm āroha gāyatrī tvāvatu rathantaraṃ sāma trivṛt stomo vasanta ṛtur brahma draviṇam //
VSM, 14, 23.1 āśus trivṛt /
VSM, 14, 24.1 agner bhāgo 'si dīkṣāyā ādhipatyaṃ brahma spṛtaṃ trivṛt stomaḥ /
VSM, 15, 9.1 trivṛd asi trivṛte tvā /
VSM, 15, 9.1 trivṛd asi trivṛte tvā /
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 1.1 darbhāṇāṃ vedaṃ karoti vatsajñuṃ paśukāmasya trivṛtaṃ brahmavarcasakāmasya mūtakāryam annādyakāmasya //
VārŚS, 1, 2, 2, 6.1 śākhāyā darbhamayaṃ pavitraṃ karoty agranthi trivṛd avidalam //
VārŚS, 1, 6, 3, 20.1 trivṛtā yūpaṃ parivyayaty agrato raśanāyās triḥ pariharaṇāya yūpāyāvaśiṣya śeṣaṃ dvaidhaṃ saṃbhujyottarataḥ sūryasthāyā nābhimātre saṃbhogaṃ pratiṣṭhāpya yūpāya parivīyamāṇāyānubrūhīti saṃpreṣyati //
VārŚS, 2, 2, 1, 17.1 āśus trivṛd iti purastād vyomā saptadaśa iti dakṣiṇato bhāntaḥ pañcadaśa ity uttarato dharuṇa ekaviṃśa iti paścāt pratūrtir aṣṭādaśa iti ṣoḍaśa śeṣeṇopadhāyartavye upadhāyaikayā stuvateti saptadaśa sṛṣṭīr upadhāya ṛtūnāṃ patnīti pañcadaśa vyuṣṭīr upadadhāti //
VārŚS, 3, 2, 1, 42.1 vasatīvarīḥ parihṛtya trivṛtam agniṣṭomam upayanti rathantarapṛṣṭham //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 33.0 mauñjī mekhalā trivṛd brāhmaṇasya śaktiviṣaye dakṣiṇāvṛttānām //
Āpastambagṛhyasūtra
ĀpGS, 13, 11.1 trivṛtam eke ghṛtaṃ ca //
Āpastambaśrautasūtra
ĀpŚS, 16, 33, 5.1 trivṛt te agne śiras tan me agne śiraḥ /
ĀpŚS, 16, 33, 6.1 trivṛt te agne śiras tena mā pāhīti saṃnamayaṃs tāṃ tām upatiṣṭhate yajamānaḥ //
ĀpŚS, 19, 14, 10.1 jyaiṣṭhyam īpsan yaśaḥ prajāṃ vā trivṛtam eva /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 23.2 devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītā asannity atha triḥ phalīkaroti trivṛddhi yajñaḥ //
ŚBM, 1, 2, 5, 14.2 etāvān vai puruṣaḥ puruṣasaṃmitā hi tryaratniḥ prācī trivṛddhi yajño nātra mātrāsti yāvatīm eva svayam manasā manyeta tāvatīṃ kuryāt //
ŚBM, 1, 3, 2, 18.2 sakṛjjuhvāṃ gṛhṇāti tris tūṣṇīm etenaiva yajuṣā sakṛdupabhṛti gṛhṇāti saptakṛtvas tūṣṇīm etenaiva yajuṣā sakṛddhruvāyāṃ gṛhṇāti tristūṣṇīṃ tad āhus tristrireva yajuṣā gṛhṇīyāt trivṛddhi yajña iti tad u nu sakṛt sakṛd evātro hyeva trir gṛhītaṃ sampadyate //
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
ŚBM, 1, 3, 5, 6.2 triruttamāṃ trivṛtprāyaṇā hi yajñās trivṛdudayanās tasmāttriḥ prathamām anvāha triruttamāṃ //
ŚBM, 1, 3, 5, 6.2 triruttamāṃ trivṛtprāyaṇā hi yajñās trivṛdudayanās tasmāttriḥ prathamām anvāha triruttamāṃ //
ŚBM, 1, 4, 4, 14.2 yunaktyevainam etadyukto devebhyo yajñaṃ vahāditi tasmāt saṃmārṣṭi parikrāmaṃ saṃmārṣṭi parikrāmaṃ hi yogyaṃ yuñjanti tristriḥ saṃmārṣṭi trivṛddhi yajñaḥ //
ŚBM, 3, 2, 1, 12.1 sā vai trivṛdbhavati /
ŚBM, 3, 2, 1, 12.2 trivṛddhyannam paśavo hyannam pitā mātā yajjāyate tattṛtīyaṃ tasmāt trivṛdbhavati //
ŚBM, 3, 2, 1, 12.2 trivṛddhyannam paśavo hyannam pitā mātā yajjāyate tattṛtīyaṃ tasmāt trivṛdbhavati //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 7, 1, 20.1 trivṛtā parivyayati /
ŚBM, 3, 7, 1, 20.2 trivṛddhyannam paśavo hyannam pitā mātā yajjāyate tattṛtīyaṃ tasmāttrivṛtā parivyayati //
ŚBM, 3, 7, 1, 20.2 trivṛddhyannam paśavo hyannam pitā mātā yajjāyate tattṛtīyaṃ tasmāttrivṛtā parivyayati //
ŚBM, 3, 8, 3, 3.2 triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutāditi trivṛddhi yajñaḥ //
ŚBM, 3, 8, 3, 7.2 śṛtena pracarāṇīti tad yady aśṛtam bhavati śṛtameva devānāṃ havirbhavati śṛtaṃ yajamānasyānenā adhvaryurbhavati śamitari tadeno bhavati triṣkṛtvaḥ pṛcchati trivṛddhi yajño 'tha yadāha tad devānāmiti taddhi devānāṃ yacchṛtaṃ tasmād āha tad devānāmiti //
ŚBM, 5, 1, 4, 11.2 trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturthamupayujya dadāti tasmād apītarasmin yajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturtham upayujya dadāti //
ŚBM, 5, 1, 4, 11.2 trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturthamupayujya dadāti tasmād apītarasmin yajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturtham upayujya dadāti //
ŚBM, 5, 2, 2, 15.2 samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 6, 1, 1, 14.2 iyamasṛjyata tasmādāhus trivṛd agnir itīyaṃ hyagnir asyai hi sarvo 'gniścīyate //
ŚBM, 6, 1, 3, 18.2 kumāro navamaḥ saivāgnes trivṛttā //
ŚBM, 6, 3, 1, 25.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainametadanvicchati pañca saṃpadā bhavanti pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agniryāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 27.1 trivṛto bhavanti /
ŚBM, 6, 3, 1, 27.2 trivṛddhyagnir aśvābhidhānīkṛtā bhavanti sarvato vā aśvābhidhānī mukham pariśete sarvato yonirgarbham pariśete yonirūpametatkriyate //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 5.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivaiṣvetadvīryaṃ dadhāti //
ŚBM, 6, 3, 2, 10.2 trivṛdagniryāvānagniryāvatyasya mātrā tāvataivainam etadanvicchati tribhiḥ purastād abhimantrayate tatṣaṭ ṣaḍṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 4, 3, 7.2 yonau tadreto yunakti tasmādyonau reto yuktaṃ na niṣpadyate yoktreṇa yoktreṇa hi yogyaṃ yuñjanti mauñjena trivṛtā tasyokto bandhuḥ //
ŚBM, 6, 4, 4, 5.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivaiṣvetad vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 11.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivainametatsaṃbharati tribhiḥ purastādabhimantrayate tatṣaṭ tasyokto bandhuḥ //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 3, 2.2 pratiṣṭhā vai pāda iyam u vai pratiṣṭhā tryālikhitā bhavati trivṛddhīyam //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 7, 1, 7.2 ṛksāmayor haite rūpe ṛksāme vā etaṃ yantum arhata ṛksāmābhyām etaṃ devā abibharur ṛksāmābhyām evainam etad bibharti śāṇo rukmapāśas trivṛt tasyokto bandhuḥ //
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 2, 6.4 trivṛt te śira iti trivṛtam asya stomaṃ śiraḥ karoti /
ŚBM, 6, 7, 3, 16.3 atho trivṛd agniḥ /
ŚBM, 6, 8, 2, 5.2 trivṛd agniḥ /
ŚBM, 10, 1, 2, 7.1 tasya vā etasya jyotiṣṭomasyāgniṣṭomasya trivṛdbahiṣpavamānam /
ŚBM, 10, 2, 1, 11.7 trivṛd agniḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 2.0 prāgagraiḥ kuśaiḥ paristṛṇāti trivṛt pañcavṛd vā //
ŚāṅkhGS, 1, 12, 6.3 dakṣiṇe pāṇau śalalīṃ trivṛtaṃ dadāti //
ŚāṅkhGS, 1, 22, 10.1 trivṛti pratimucya kaṇṭhe badhnāty ayam ūrjāvato vṛkṣa ūrjīva phalinī bhaveti //
Ṛgveda
ṚV, 1, 34, 9.1 kva trī cakrā trivṛto rathasya kva trayo vandhuro ye sanīḍāḥ /
ṚV, 1, 34, 12.1 ā no aśvinā trivṛtā rathenārvāñcaṃ rayiṃ vahataṃ suvīram /
ṚV, 1, 47, 2.1 trivandhureṇa trivṛtā supeśasā rathenā yātam aśvinā /
ṚV, 1, 118, 2.1 trivandhureṇa trivṛtā rathena tricakreṇa suvṛtā yātam arvāk /
ṚV, 1, 140, 2.1 abhi dvijanmā trivṛd annam ṛjyate saṃvatsare vāvṛdhe jagdham ī punaḥ /
ṚV, 8, 72, 8.2 khedayā trivṛtā divaḥ //
ṚV, 8, 85, 8.1 trivandhureṇa trivṛtā rathenā yātam aśvinā /
ṚV, 9, 86, 32.1 sa sūryasya raśmibhiḥ pari vyata tantuṃ tanvānas trivṛtaṃ yathā vide /
ṚV, 10, 52, 4.2 agnir vidvān yajñaṃ naḥ kalpayāti pañcayāmaṃ trivṛtaṃ saptatantum //
ṚV, 10, 114, 1.1 gharmā samantā trivṛtaṃ vy āpatus tayor juṣṭim mātariśvā jagāma /
ṚV, 10, 124, 1.1 imaṃ no agna upa yajñam ehi pañcayāmaṃ trivṛtaṃ saptatantum /
Ṛgvedakhilāni
ṚVKh, 1, 2, 4.1 ā no yātaṃ trivṛtā somapeyaṃ rathena dyukṣāsavanaṃ madāya /
ṚVKh, 1, 2, 12.1 tam ekanemiṃ trivṛtaṃ ṣoḍaśāraṃ śatāvāraṃ viṃśatipratyarābhiḥ /
ṚVKh, 1, 7, 6.1 ā no aśvinā trivṛtā rathenārvāñcaṃ rayiṃ vahataṃ suvīram /
Mahābhārata
MBh, 12, 237, 29.1 daivaṃ tridhātuṃ trivṛtaṃ suparṇaṃ ye vidyur agryaṃ paramārthatāṃ ca /
MBh, 13, 143, 24.2 trivandhurastasya rathastricakras trivṛcchirāścaturasraśca tasya //
Manusmṛti
ManuS, 2, 44.1 kārpāsam upavītaṃ syād viprasyordhvavṛtaṃ trivṛt /
ManuS, 11, 265.2 eṣa jñeyas trivṛdvedo yo vedainaṃ sa vedavit //
ManuS, 11, 266.2 sa guhyo 'nyas trivṛdvedo yas taṃ veda sa vedavit //
Śvetāśvataropaniṣad
ŚvetU, 1, 4.1 tam ekanemiṃ trivṛtaṃ ṣoḍaśāntaṃ śatārdhāraṃ viṃśatipratyarābhiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 5, 5.2 bilvamūlatrivṛddāruyavakolakulatthavān //
Suśrutasaṃhitā
Su, Sū., 44, 35.1 mūlāni trivṛdādīnāṃ prathamasya gaṇasya ca /
Su, Cik., 4, 27.1 trivṛddantīsuvarṇakṣīrīsaptalāśaṅkhinītriphalāviḍaṅgānām akṣasamāḥ bhāgā bilvamātraḥ kalkas tilvakamūlakampillakayos triphalārasadadhipātre dve dve ghṛtapātramekaṃ tadaikadhyaṃ saṃsṛjya vipacet tilvakasarpir etat snehavirecanam upadiśanti vātarogiṣu /
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Bhāgavatapurāṇa
BhāgPur, 3, 27, 13.1 evaṃ trivṛdahaṃkāro bhūtendriyamanomayaiḥ /
BhāgPur, 3, 32, 29.1 yathā mahān ahaṃrūpas trivṛt pañcavidhaḥ svarāṭ /
BhāgPur, 8, 7, 25.2 kālaḥ kratuḥ satyamṛtaṃ ca dharmas tvayy akṣaraṃ yat trivṛdāmananti //
BhāgPur, 11, 3, 37.1 sattvaṃ rajas tama iti trivṛd ekam ādau /
BhāgPur, 11, 12, 20.1 ayaṃ hi jīvas trivṛd abjayonir avyakta eko vayasā sa ādyaḥ /
BhāgPur, 11, 16, 12.1 hiraṇyagarbho vedānāṃ mantrāṇāṃ praṇavas trivṛt /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 228.2 mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 232.2 mekhalā trivṛtā kāryā granthinaikena vā trivṛt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 248.2 kārpāsamupavītaṃ syād viprasyordhvavṛtaṃ trivṛt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 255.2 api vā vāsasī yajñopavītārthaṃ kuryāttadabhāve trivṛtā sūtreṇa //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 260.2 trivṛdūrdhvavṛtaṃ kāryaṃ tantutrayamadhovṛtam //
Kaṭhāraṇyaka
KaṭhĀ, 3, 3, 11.0 yā te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tān ta etenāvayaje tasyai svāhety asyā evainam etad gāyatrāc chandasas trivṛtas stomāt sadasaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 11.0 yā te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tān ta etenāvayaje tasyai svāhety asyā evainam etad gāyatrāc chandasas trivṛtas stomāt sadasaś ca rudraṃ niravadayate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 6, 2.0 trivṛtpañcadaśe saptadaśaikaviṃśe cājyāni //
ŚāṅkhŚS, 16, 21, 3.0 trivṛtprabhṛtayas trayaḥ stomāḥ prathamasyāhnaḥ //
ŚāṅkhŚS, 16, 23, 5.0 trivṛt prathamam ahaḥ pañcadaśaṃ dvitīyaṃ saptadaśaṃ tṛtīyam ekaviṃśaṃ caturtham //
ŚāṅkhŚS, 16, 23, 9.0 trivṛt prathamasyāhnaḥ prātaḥsavanaṃ pañcadaśo mādhyaṃdinaḥ saptadaśaṃ tṛtīyasavanam //
ŚāṅkhŚS, 16, 24, 3.0 trivṛt prathamam ahaḥ pañcadaśaṃ dvitīyam ekaviṃśaṃ tṛtīyaṃ saptadaśaṃ caturthaṃ catuṣṭomo 'tirātra uttamam ahaḥ //
ŚāṅkhŚS, 16, 24, 5.0 iyam eva trivṛto rūpeṇa //