Occurrences

Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Kāṭhakagṛhyasūtra
Śāṅkhāyanagṛhyasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 13, 13.0 tāṃ bahulāṃ purastāt pratīcīṃ trivṛtam anatidṛśnaṃ stṛṇāti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
Chāndogyopaniṣad
ChU, 6, 3, 3.1 tāsāṃ trivṛtaṃ trivṛtam ekaikāṃ karavāṇīti /
ChU, 6, 3, 3.1 tāsāṃ trivṛtaṃ trivṛtam ekaikāṃ karavāṇīti /
ChU, 6, 3, 4.1 tāsāṃ trivṛtaṃ trivṛtam ekaikām akarot /
ChU, 6, 3, 4.1 tāsāṃ trivṛtaṃ trivṛtam ekaikām akarot /
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 12.1 mauñjīṃ trivṛtaṃ brāhmaṇāya prayacchati maurvīṃ dhanurjyāṃ rājanyāya sautrīṃ vaiśyāya //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 12, 6.3 dakṣiṇe pāṇau śalalīṃ trivṛtaṃ dadāti //