Occurrences
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Mahābhārata
MBh, 3, 231, 5.2 aśvāṃs triveṇuṃ talpaṃ ca tilaśo 'bhyahanan ratham //
MBh, 4, 52, 22.1 tribhistriveṇuṃ samare dvābhyām akṣau mahābalaḥ /
MBh, 7, 37, 5.2 chatraṃ dhvajaṃ niyantāraṃ triveṇuṃ śamyupaskaram //
MBh, 8, 12, 11.1 chinnatriveṇucakrākṣān hatayodhāśvasārathīn /
MBh, 8, 14, 10.1 chinnatriveṇujaṅgheṣān nihatapārṣṇisārathīn /
MBh, 8, 24, 70.2 dharmārthakāmasaṃyuktaṃ triveṇuṃ cāpi bandhuram /
MBh, 8, 26, 56.1 vaiyāghracarmāṇam akūjanākṣaṃ haimatrikośaṃ rajatatriveṇum /
MBh, 8, 68, 23.2 viśīrṇaśastrair vinikṛttabandhurair nikṛttacakrākṣayugatriveṇubhiḥ //
MBh, 9, 13, 14.1 īṣāṇām anukarṣāṇāṃ triveṇūnāṃ ca bhārata /
Rāmāyaṇa
Rām, Ār, 27, 28.1 tribhis triveṇuṃ balavān dvābhyām akṣaṃ mahābalaḥ /
Rām, Ār, 49, 14.1 varaṃ triveṇusampannaṃ kāmagaṃ pāvakārciṣam /
Matsyapurāṇa
MPur, 133, 22.1 kṛtaṃ dvijihvanayanaṃ triveṇuṃ śātakaumbhikam /