Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Varāhapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnākara
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Gokarṇapurāṇasāraḥ
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 13, 26.1 nanarta kaścidbhramayaṃstriśūlaṃ kaścid vipusphūrja gadāṃ vikarṣan /
Mahābhārata
MBh, 1, 26, 43.4 cakrāṇi parighāṃścaiva triśūlāni paraśvadhān //
MBh, 3, 167, 20.1 tataḥ khaḍgāṃstriśūlāṃśca tomarāṃśca sahasraśaḥ /
MBh, 3, 189, 4.1 kṛṣṇājināni śaktīś ca triśūlānyāyudhāni ca /
MBh, 8, 27, 34.1 triśūlam āśliṣya sutīkṣṇadhāraṃ sarvāṇi gātrāṇi nigharṣasi tvam /
MBh, 12, 121, 16.1 asir gadā dhanuḥ śaktistriśūlaṃ mudgaraḥ śaraḥ /
MBh, 14, 8, 25.2 triśūlapāṇiṃ varadaṃ tryambakaṃ bhuvaneśvaram //
Rāmāyaṇa
Rām, Bā, 55, 11.2 triśūlam astraṃ ghoraṃ ca kāpālam atha kaṅkaṇam //
Rām, Su, 39, 11.2 triśūlakālāyasapaṭṭiśāyudhaṃ tato mahad yuddham idaṃ bhaviṣyati //
Rām, Yu, 42, 5.2 ghoraiśca parighaiścitraistriśūlaiścāpi saṃśitaiḥ //
Rām, Yu, 42, 21.2 vidāritāstriśūlaiśca kecid āntrair vinisrutāḥ //
Daśakumāracarita
DKCar, 2, 8, 265.0 sa vītabhayo bhūyasīṃ pravṛttimāsādya saparijanaḥ sukhena nivatsyati na cedbhavānītriśūlavaśyo bhaviṣyati //
Kūrmapurāṇa
KūPur, 1, 2, 104.2 dhṛtaṃ triśūladharaṇād bhavatyeva na saṃśayaḥ //
KūPur, 1, 2, 106.1 tasmāt kāryaṃ triśūlāṅkaṃ tathā ca tilakaṃ śubham /
KūPur, 1, 9, 51.2 triśūlapāṇirbhagavāṃstejasāṃ paramo nidhiḥ //
KūPur, 1, 10, 33.2 triśūlahastānṛṣṭighnān mahānandāṃs trilocanān //
KūPur, 1, 11, 2.2 triśūlapāṇirīśānaḥ prādurāsīt trilocanaḥ //
KūPur, 1, 11, 68.2 triśūlavarahastaṃ ca ghorarūpaṃ bhayānakam //
KūPur, 1, 11, 173.1 sthāneśvarī nirānandā triśūlavaradhāriṇī /
KūPur, 1, 15, 171.1 triśūlamādāya kṛśānukalpaṃ sa devadevaḥ prayayau purastāt /
KūPur, 1, 15, 173.2 triśūlapāṇirgagane sughoṣaḥ papāta devopari puṣpavṛṣṭiḥ //
KūPur, 1, 15, 184.2 triśūlāgreṣu vinyasya prananarta satāṃ gatiḥ //
KūPur, 1, 46, 41.1 mahālakṣmīrmahādevī triśūlavaradhāriṇī /
KūPur, 2, 31, 27.1 triśūlapiṅgalo devo nāgayajñopavītavān /
KūPur, 2, 31, 34.2 triśūlapāṇiṃ duṣprekṣyaṃ yoginaṃ bhūtibhūṣaṇam //
KūPur, 2, 31, 81.2 nyavārayat triśūlāṅkaṃ dvārapālo mahābalaḥ //
KūPur, 2, 37, 58.2 dhyātvā devaṃ triśūlāṅkaṃ kṛtāñjalirabhāṣata //
KūPur, 2, 37, 106.2 tryambakāya namastubhyaṃ triśūlavaradhāriṇe //
KūPur, 2, 40, 6.2 yatrārādhya triśūlāṅkaṃ gautamaḥ siddhimāpnuyāt //
Liṅgapurāṇa
LiPur, 1, 20, 60.1 daśabāhustriśūlāṅko nayanairviśvataḥ sthitaḥ /
LiPur, 1, 31, 39.1 tryaṃbakāya trinetrāya triśūlavaradhāriṇe /
LiPur, 1, 36, 54.1 divyaṃ triśūlam abhavat kālāgnisadṛśaprabham /
LiPur, 1, 95, 46.2 nama ugratriśūlāya ugrāya ca namo namaḥ //
LiPur, 1, 96, 86.1 triguṇāya triśūlāya guṇātītāya yogine /
LiPur, 1, 100, 20.2 jaghāna devamīśānaṃ triśūlena mahābalam //
LiPur, 1, 105, 9.1 ibhānanāśritaṃ varaṃ triśūlapāśadhāriṇam /
LiPur, 1, 106, 17.2 kaṇṭhe karālaṃ niśitaṃ triśūlaṃ kare karālaṃ ca vibhūṣaṇāni //
LiPur, 2, 27, 74.2 gadāṃ triśūlaṃ kramaśaḥ prathamāvaraṇe smṛtāḥ //
LiPur, 2, 50, 18.1 triśikhaṃ ca triśūlaṃ ca caturviṃśacchikhāgrataḥ /
Matsyapurāṇa
MPur, 4, 27.1 tato'sṛjadvāmadevaṃ triśūlavaradhāriṇam /
MPur, 5, 31.1 eteṣāṃ mānasānāṃ tu triśūlavaradhāriṇām /
MPur, 11, 29.2 triśūlaṃ cāpi rudrasya vajramindrasya cādhikam //
MPur, 64, 7.3 bāhū ca parirambhiṇyai triśūlāya harasya ca //
MPur, 101, 2.2 haimaṃ cakraṃ triśūlaṃ ca dadyādviprāya vāsasī //
MPur, 138, 31.1 paraśvadhaistatra śilopalaiśca triśūlavajrottamakampanaiśca /
MPur, 163, 29.2 lalāṭasthāṃ triśūlāṅkāṃ gaṅgāṃ tripathagāmiva //
Varāhapurāṇa
VarPur, 27, 24.1 tatra devo 'pyasau daityaṃ triśūlenāhanad bhṛśam /
Viṣṇupurāṇa
ViPur, 3, 2, 11.2 triśūlaṃ caiva śarvasya śibikāṃ dhanadasya ca //
Bhāratamañjarī
BhāMañj, 6, 186.2 jaitrī triśūlakaraśiṣyamunerudagrā gāṅgeyaśātaviśikhāvalir ullalāsa //
BhāMañj, 7, 674.2 satriśūlagadācakrabhusuṇḍiśaratomarāḥ //
Garuḍapurāṇa
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 31, 22.45 oṃ triśūlāya huṃ phaṭ namaḥ /
GarPur, 1, 34, 46.2 triśūlaṃ cakrapadme ca āyudhānyatha pūjayet //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 63, 15.1 triśūlaṃ paṭṭiśaṃ vāpi lalāṭe yasya dṛśyate /
GarPur, 1, 133, 15.2 pañcadaśāṅgulaṃ khaḍgaṃ triśūlaṃ ca tato yajet /
Rasaratnākara
RRĀ, Ras.kh., 8, 150.2 tasya mūrdhni triśūlābhā darbhāstiṣṭhanti śobhanāḥ //
Rasārṇava
RArṇ, 11, 161.1 tena sūtena saṃliptaṃ triśūlaṃ himaśailaje /
RArṇ, 12, 201.2 oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā /
Skandapurāṇa
SkPur, 21, 25.1 namastriśūlahastāya ugradaṇḍadharāya ca /
Tantrasāra
TantraS, Caturdaśam āhnikam, 4.0 samayyantaṃ vidhiṃ kṛtvā tṛtīye 'hni triśūlābje maṇḍale sāmudāyikaṃ yāgaṃ pūjayet tatra bāhyaparivāraṃ dvāradevatācakraṃ ca bahiḥ pūjayet tato maṇḍalapūrvabhāge aiśakoṇāt ārabhya āgneyāntaṃ paṅktikrameṇa gaṇapatiṃ guruṃ paramaguruṃ parameṣṭhinaṃ pūrvācāryān yoginīcakraṃ vāgīśvarīṃ kṣetrapālaṃ ca pūjayet //
TantraS, Caturdaśam āhnikam, 5.0 tata ājñāṃ samucitām ādāya śūlamūlāt prabhṛti sitakamalāntaṃ samastam adhvānaṃ nyasya arcayet tato madhyame triśūle madhyārāyāṃ bhagavatī śrīparābhaṭṭārikā bhairavanāthena saha vāmārāyāṃ tathaiva śrīmadaparā dakṣiṇārāyāṃ śrīparāparā dakṣiṇe triśūle madhye śrīparāparā vāme triśūle madhye śrīmadaparā dve tu yathāsvam //
TantraS, Caturdaśam āhnikam, 5.0 tata ājñāṃ samucitām ādāya śūlamūlāt prabhṛti sitakamalāntaṃ samastam adhvānaṃ nyasya arcayet tato madhyame triśūle madhyārāyāṃ bhagavatī śrīparābhaṭṭārikā bhairavanāthena saha vāmārāyāṃ tathaiva śrīmadaparā dakṣiṇārāyāṃ śrīparāparā dakṣiṇe triśūle madhye śrīparāparā vāme triśūle madhye śrīmadaparā dve tu yathāsvam //
TantraS, Caturdaśam āhnikam, 5.0 tata ājñāṃ samucitām ādāya śūlamūlāt prabhṛti sitakamalāntaṃ samastam adhvānaṃ nyasya arcayet tato madhyame triśūle madhyārāyāṃ bhagavatī śrīparābhaṭṭārikā bhairavanāthena saha vāmārāyāṃ tathaiva śrīmadaparā dakṣiṇārāyāṃ śrīparāparā dakṣiṇe triśūle madhye śrīparāparā vāme triśūle madhye śrīmadaparā dve tu yathāsvam //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
Tantrāloka
TĀ, 3, 105.1 triśūlatvamataḥ prāha śāstā śrīpūrvaśāsane /
TĀ, 5, 37.1 evaṃ triśūlāt prabhṛti catuṣpañcārakakramāt /
TĀ, 5, 55.2 triśūlabhūmiṃ krāntvāto nāḍitritayasaṅgatām //
TĀ, 16, 5.2 pūjayedyena tenātra triśūlatrayamālikhet //
TĀ, 16, 6.1 triśūlatritaye devītrayaṃ paryāyavṛttitaḥ /
TĀ, 16, 12.1 śivāntaṃ sitapadmānte triśūlānāṃ traye kramāt /
TĀ, 16, 13.2 triśūle dakṣiṇe madhyaśṛṅgastho ratiśekharaḥ //
TĀ, 16, 14.2 vāme triśūle madhyastho navātmāparayā saha //
TĀ, 19, 17.1 jñānatriśūlaṃ saṃdīptaṃ dīptacakratrayojjvalam /
TĀ, 21, 19.2 maṇḍalaṃ tritriśūlābjacakraṃ yanmantramaṇḍale //
Ānandakanda
ĀK, 1, 12, 166.1 tasyāgre ca triśūlābhāḥ santi darbhāḥ śubhaṅkarāḥ /
ĀK, 1, 15, 328.1 tasmāttriśūlasadṛśaparṇaṃ ca paṭalaṃ bahu /
ĀK, 1, 21, 47.1 triśūlaṃ pūrṇapātraṃ ca bibhrāṇaṃ cāṣṭabāhubhiḥ /
ĀK, 1, 23, 427.4 oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhava rakṣa rakṣa huṃ phaṭ svāhā /
ĀK, 2, 9, 67.1 triśūlākārapatrā yā śamyākaphalavatphalā /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 52.1 ity uktvā bhagavān śambhus triśūlena tadā nṛpa /
GokPurS, 9, 66.2 śivatriśūlajanitā manmathasyāghaśāntaye //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 122.1, 1.0 triśūlī triśūlavaccaṭikātrayam ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 23.2 triśūlāgrakarā saumyā tānuvāca ṛṣīṃstadā //
SkPur (Rkh), Revākhaṇḍa, 103, 178.1 dhyāyamāno virūpākṣaṃ triśūlakarasaṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 212, 3.2 sphurattriśūlo viśveśo jaṭākuṇḍalabhūṣitaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 22.2 yathā vāyoś cāṅkuśaṃ hi triśūlaṃ śūlapāṇinaḥ //
UḍḍT, 14, 11.8 lohatriśūlaṃ kṛtvā rudhireṇa viṣaṃ piṣṭvā tena triśūlaṃ liptvāyutenābhimantritaṃ kṛtvā yasya nāmnā bhūmau nikhanet tasya śīghraṃ mṛtyur bhavati //
UḍḍT, 14, 11.8 lohatriśūlaṃ kṛtvā rudhireṇa viṣaṃ piṣṭvā tena triśūlaṃ liptvāyutenābhimantritaṃ kṛtvā yasya nāmnā bhūmau nikhanet tasya śīghraṃ mṛtyur bhavati //
UḍḍT, 14, 24.1 oṃ hrīṃ kāla kaṅkāla mahākāla karālavadana amukaṃ gṛhṇa triśūlena bhinddhi 2 khaḍgena chinddhi 2 huṃ phaṭ chaḥ chaḥ svāhā /