Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Rasaratnākara
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Gokarṇapurāṇasāraḥ
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 14, 8, 25.2 triśūlapāṇiṃ varadaṃ tryambakaṃ bhuvaneśvaram //
Rāmāyaṇa
Rām, Su, 39, 11.2 triśūlakālāyasapaṭṭiśāyudhaṃ tato mahad yuddham idaṃ bhaviṣyati //
Daśakumāracarita
DKCar, 2, 8, 265.0 sa vītabhayo bhūyasīṃ pravṛttimāsādya saparijanaḥ sukhena nivatsyati na cedbhavānītriśūlavaśyo bhaviṣyati //
Kūrmapurāṇa
KūPur, 1, 2, 104.2 dhṛtaṃ triśūladharaṇād bhavatyeva na saṃśayaḥ //
KūPur, 1, 2, 106.1 tasmāt kāryaṃ triśūlāṅkaṃ tathā ca tilakaṃ śubham /
KūPur, 1, 9, 51.2 triśūlapāṇirbhagavāṃstejasāṃ paramo nidhiḥ //
KūPur, 1, 10, 33.2 triśūlahastānṛṣṭighnān mahānandāṃs trilocanān //
KūPur, 1, 11, 2.2 triśūlapāṇirīśānaḥ prādurāsīt trilocanaḥ //
KūPur, 1, 11, 68.2 triśūlavarahastaṃ ca ghorarūpaṃ bhayānakam //
KūPur, 1, 11, 173.1 sthāneśvarī nirānandā triśūlavaradhāriṇī /
KūPur, 1, 15, 173.2 triśūlapāṇirgagane sughoṣaḥ papāta devopari puṣpavṛṣṭiḥ //
KūPur, 1, 15, 184.2 triśūlāgreṣu vinyasya prananarta satāṃ gatiḥ //
KūPur, 1, 46, 41.1 mahālakṣmīrmahādevī triśūlavaradhāriṇī /
KūPur, 2, 31, 27.1 triśūlapiṅgalo devo nāgayajñopavītavān /
KūPur, 2, 31, 34.2 triśūlapāṇiṃ duṣprekṣyaṃ yoginaṃ bhūtibhūṣaṇam //
KūPur, 2, 31, 81.2 nyavārayat triśūlāṅkaṃ dvārapālo mahābalaḥ //
KūPur, 2, 37, 58.2 dhyātvā devaṃ triśūlāṅkaṃ kṛtāñjalirabhāṣata //
KūPur, 2, 37, 106.2 tryambakāya namastubhyaṃ triśūlavaradhāriṇe //
KūPur, 2, 40, 6.2 yatrārādhya triśūlāṅkaṃ gautamaḥ siddhimāpnuyāt //
Liṅgapurāṇa
LiPur, 1, 20, 60.1 daśabāhustriśūlāṅko nayanairviśvataḥ sthitaḥ /
LiPur, 1, 31, 39.1 tryaṃbakāya trinetrāya triśūlavaradhāriṇe /
LiPur, 1, 105, 9.1 ibhānanāśritaṃ varaṃ triśūlapāśadhāriṇam /
Matsyapurāṇa
MPur, 4, 27.1 tato'sṛjadvāmadevaṃ triśūlavaradhāriṇam /
MPur, 5, 31.1 eteṣāṃ mānasānāṃ tu triśūlavaradhāriṇām /
MPur, 138, 31.1 paraśvadhaistatra śilopalaiśca triśūlavajrottamakampanaiśca /
MPur, 163, 29.2 lalāṭasthāṃ triśūlāṅkāṃ gaṅgāṃ tripathagāmiva //
Bhāratamañjarī
BhāMañj, 6, 186.2 jaitrī triśūlakaraśiṣyamunerudagrā gāṅgeyaśātaviśikhāvalir ullalāsa //
BhāMañj, 7, 674.2 satriśūlagadācakrabhusuṇḍiśaratomarāḥ //
Rasaratnākara
RRĀ, Ras.kh., 8, 150.2 tasya mūrdhni triśūlābhā darbhāstiṣṭhanti śobhanāḥ //
Rasārṇava
RArṇ, 12, 201.2 oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā /
Skandapurāṇa
SkPur, 21, 25.1 namastriśūlahastāya ugradaṇḍadharāya ca /
Tantrāloka
TĀ, 3, 105.1 triśūlatvamataḥ prāha śāstā śrīpūrvaśāsane /
TĀ, 5, 55.2 triśūlabhūmiṃ krāntvāto nāḍitritayasaṅgatām //
TĀ, 16, 5.2 pūjayedyena tenātra triśūlatrayamālikhet //
TĀ, 16, 6.1 triśūlatritaye devītrayaṃ paryāyavṛttitaḥ /
TĀ, 21, 19.2 maṇḍalaṃ tritriśūlābjacakraṃ yanmantramaṇḍale //
Ānandakanda
ĀK, 1, 12, 166.1 tasyāgre ca triśūlābhāḥ santi darbhāḥ śubhaṅkarāḥ /
ĀK, 1, 15, 328.1 tasmāttriśūlasadṛśaparṇaṃ ca paṭalaṃ bahu /
ĀK, 1, 23, 427.4 oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhava rakṣa rakṣa huṃ phaṭ svāhā /
ĀK, 2, 9, 67.1 triśūlākārapatrā yā śamyākaphalavatphalā /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 66.2 śivatriśūlajanitā manmathasyāghaśāntaye //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 122.1, 1.0 triśūlī triśūlavaccaṭikātrayam ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 23.2 triśūlāgrakarā saumyā tānuvāca ṛṣīṃstadā //
SkPur (Rkh), Revākhaṇḍa, 103, 178.1 dhyāyamāno virūpākṣaṃ triśūlakarasaṃsthitam /