Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 16, 15.14 tryakṣaṃ triśūlinaṃ rudraṃ devadevam umāpatim /
Kūrmapurāṇa
KūPur, 1, 15, 222.2 bubhukṣitā mahādevaṃ praṇamyāhustriśūlinam //
KūPur, 1, 17, 5.1 dahyamāne pure tasmin bāṇo rudraṃ triśūlinam /
KūPur, 1, 20, 21.1 prītaśca bhagavānīśastriśūlī nīlalohitaḥ /
KūPur, 1, 46, 2.1 atha devādidevasya bhūteśasya triśūlinaḥ /
KūPur, 1, 51, 10.1 vaivasvate 'ntare śaṃbhoravatārāstriśūlinaḥ /
KūPur, 2, 11, 133.2 bhūteśaṃ giriśaṃ sthāṇuṃ devadevaṃ triśūlinam //
KūPur, 2, 31, 94.2 prārthayāmāsa deveśo vimuñceti triśūlinam //
KūPur, 2, 31, 109.1 sa labdhvā bhagavān kṛṣṇo viṣvaksenaṃ triśūlinaḥ /
KūPur, 2, 33, 121.1 prapadye śaraṇaṃ rudraṃ mahāgrāsaṃ triśūlinam /
KūPur, 2, 34, 54.1 so 'nvapaśyadaśeṣasya pārśve tasya triśūlinaḥ /
KūPur, 2, 44, 10.2 triśūlī kṛttivasano yogamaiśvaramāsthitaḥ //
Liṅgapurāṇa
LiPur, 1, 22, 26.1 prāṇāṃstasya dadau bhūyastriśūlī nīlalohitaḥ /
LiPur, 1, 32, 1.2 namo digvāsase nityaṃ kṛtāntāya triśūline /
LiPur, 1, 72, 95.1 dagdhuṃ samartho manasā kṣaṇena carācaraṃ sarvamidaṃ triśūlī /
LiPur, 1, 98, 78.1 ājñādharastriśūlī ca śipiviṣṭaḥ śivālayaḥ /
LiPur, 2, 12, 14.1 saṃyadvasur iti khyāto yasya raśmistriśūlinaḥ /
LiPur, 2, 27, 2.2 hitāya meruśikhare kṣatriyāṇāṃ triśūlinā //
Matsyapurāṇa
MPur, 64, 9.1 netre madanavāsinyai viśvadhāmne triśūlinaḥ /
MPur, 138, 41.2 petuḥ stanāśca dantāśca pīḍitābhyāṃ triśūlinā //
MPur, 154, 24.1 rudrāstriśūlinaḥ santo vadadhvaṃ bahuśūlatām /
Bhāratamañjarī
BhāMañj, 7, 264.2 saṃkalpakalpavṛkṣāya namastubhyaṃ triśūline //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 15.3 purāṇaṃ narmadāyāṃ tu kathitaṃ ca triśūlinā //
SkPur (Rkh), Revākhaṇḍa, 32, 15.1 pinākapāṇiṃ varadaṃ triśūlinamumāpatiṃ hyandhakanāśanaṃ ca /
SkPur (Rkh), Revākhaṇḍa, 44, 13.1 patitā kuṇḍamadhye tu yatra bhinnaṃ triśūlinā /
SkPur (Rkh), Revākhaṇḍa, 48, 88.1 bhasmī jaṭī trinetrī ca triśūlī ca caturbhujaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 20.1 dadhyau sudakṣiṇe devaṃ virūpākṣaṃ triśūlinam /
SkPur (Rkh), Revākhaṇḍa, 83, 74.2 snāpya triśūlinaṃ bhaktyā rātrau tvaṃ kuru jāgaram //